Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2482
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
vasatsvatha dvaitavane pāṇḍaveṣu mahātmasu / (1.2) Par.?
anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata // (1.3) Par.?
īryamāṇena satataṃ brahmaghoṣeṇa sarvataḥ / (2.1) Par.?
brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ // (2.2) Par.?
yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ / (3.1) Par.?
āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ // (3.2) Par.?
jyāghoṣaḥ pāṇḍaveyānāṃ brahmaghoṣaś ca dhīmatām / (4.1) Par.?
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata // (4.2) Par.?
athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram / (5.1) Par.?
saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam // (5.2) Par.?
paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām / (6.1) Par.?
homavelāṃ kuruśreṣṭha samprajvalitapāvakām // (6.2) Par.?
caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ / (7.1) Par.?
bhṛgavo 'ṅgirasaś caiva vāsiṣṭhāḥ kāśyapaiḥ saha // (7.2) Par.?
āgastyāś ca mahābhāgā ātreyāś cottamavratāḥ / (8.1) Par.?
sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatās tvayā // (8.2) Par.?
idaṃ tu vacanaṃ pārtha śṛṇvekāgramanā mama / (9.1) Par.?
bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava // (9.2) Par.?
brahma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha / (10.1) Par.?
udīrṇau dahataḥ śatrūn vanānīvāgnimārutau // (10.2) Par.?
nābrāhmaṇas tāta ciraṃ bubhūṣed icchann imaṃ lokam amuṃ ca jetum / (11.1) Par.?
vinītadharmārtham apetamohaṃ labdhvā dvijaṃ nudati nṛpaḥ sapatnān // (11.2) Par.?
caran naiḥśreyasaṃ dharmaṃ prajāpālanakāritam / (12.1) Par.?
nādhyagacchad balir loke tīrtham anyatra vai dvijāt // (12.2) Par.?
anūnam āsīd asurasya kāmair vairocaneḥ śrīr api cākṣayāsīt / (13.1) Par.?
labdhvā mahīṃ brāhmaṇasaṃprayogāt teṣvācaran duṣṭam ato vyanaśyat // (13.2) Par.?
nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir varṇaṃ dvitīyaṃ bhajate cirāya / (14.1) Par.?
samudranemir namate tu tasmai yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ // (14.2) Par.?
kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśagraham / (15.1) Par.?
brāhmaṇair viprahīṇasya kṣatrasya kṣīyate balam // (15.2) Par.?
brahmaṇyanupamā dṛṣṭiḥ kṣātram apratimaṃ balam / (16.1) Par.?
tau yadā carataḥ sārdham atha lokaḥ prasīdati // (16.2) Par.?
yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ / (17.1) Par.?
tathā dahati rājanyo brāhmaṇena samaṃ ripūn // (17.2) Par.?
brāhmaṇebhyo 'tha medhāvī buddhiparyeṣaṇaṃ caret / (18.1) Par.?
alabdhasya ca lābhāya labdhasya ca vivṛddhaye // (18.2) Par.?
alabdhalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya / (19.1) Par.?
yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇam eva vāsaya // (19.2) Par.?
brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira / (20.1) Par.?
tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ // (20.2) Par.?
tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan / (21.1) Par.?
yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan // (21.2) Par.?
dvaipāyano nāradaś ca jāmadagnyaḥ pṛthuśravāḥ / (22.1) Par.?
indradyumno bhālukiś ca kṛtacetāḥ sahasrapāt // (22.2) Par.?
karṇaśravāśca muñjaśca lavaṇāśvaśca kāśyapaḥ / (23.1) Par.?
hārītaḥ sthūṇakarṇaś ca agniveśyo 'tha śaunakaḥ // (23.2) Par.?
ṛtavākca suvāk caiva bṛhadaśva ṛtāvasuḥ / (24.1) Par.?
ūrdhvaretā vṛṣāmitraḥ suhotro hotravāhanaḥ // (24.2) Par.?
ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ / (25.1) Par.?
ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ // (25.2) Par.?
Duration=0.13210201263428 secs.