Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2483
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā / (1.2) Par.?
upaviṣṭāḥ kathāś cakrur duḥkhaśokaparāyaṇāḥ // (1.3) Par.?
priyā ca darśanīyā ca paṇḍitā ca pativratā / (2.1) Par.?
tataḥ kṛṣṇā dharmarājam idaṃ vacanam abravīt // (2.2) Par.?
na nūnaṃ tasya pāpasya duḥkham asmāsu kiṃcana / (3.1) Par.?
vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ // (3.2) Par.?
yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam / (4.1) Par.?
bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃcana / (4.2) Par.?
vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ // (4.3) Par.?
āyasaṃ hṛdayaṃ nūnaṃ tasya duṣkṛtakarmaṇaḥ / (5.1) Par.?
yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā // (5.2) Par.?
sukhocitam aduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ / (6.1) Par.?
īdṛśaṃ duḥkham ānīya modate pāpapūruṣaḥ // (6.2) Par.?
caturṇām eva pāpānām aśru vai nāpatattadā / (7.1) Par.?
tvayi bhārata niṣkrānte vanāyājinavāsasi // (7.2) Par.?
duryodhanasya karṇasya śakuneś ca durātmanaḥ / (8.1) Par.?
durbhrātus tasya cograsya tathā duḥśāsanasya ca // (8.2) Par.?
itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama / (9.1) Par.?
duḥkhenābhiparītānāṃ netrebhyaḥ prāpatajjalam // (9.2) Par.?
idaṃ ca śayanaṃ dṛṣṭvā yaccāsīt te purātanam / (10.1) Par.?
śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam // (10.2) Par.?
dāntaṃ yacca sabhāmadhye āsanaṃ ratnabhūṣitam / (11.1) Par.?
dṛṣṭvā kuśabṛsīṃ cemāṃ śoko māṃ rundhayatyayam // (11.2) Par.?
yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam / (12.1) Par.?
tacca rājann apaśyantyāḥ kā śāntir hṛdayasya me // (12.2) Par.?
yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam / (13.1) Par.?
sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata // (13.2) Par.?
yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā / (14.1) Par.?
dṛṣṭavatyasmi rājendra sā tvāṃ paśyāmi cīriṇam // (14.2) Par.?
yacca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraśaḥ / (15.1) Par.?
hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam // (15.2) Par.?
yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām / (16.1) Par.?
dīyate bhojanaṃ rājann atīva guṇavat prabho / (16.2) Par.?
tacca rājann apaśyantyāḥ kā śāntir hṛdayasya me // (16.3) Par.?
yāṃste bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ / (17.1) Par.?
abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ // (17.2) Par.?
sarvāṃs tān adya paśyāmi vane vanyena jīvataḥ / (18.1) Par.?
aduḥkhārhān manuṣyendra nopaśāmyati me manaḥ // (18.2) Par.?
bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam / (19.1) Par.?
dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate // (19.2) Par.?
bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta / (20.1) Par.?
sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate // (20.2) Par.?
satkṛtaṃ vividhair yānair vastrair uccāvacais tathā / (21.1) Par.?
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate // (21.2) Par.?
kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ / (22.1) Par.?
tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ // (22.2) Par.?
yo 'rjunenārjunas tulyo dvibāhur bahubāhunā / (23.1) Par.?
śarātisarge śīghratvāt kālāntakayamopamaḥ // (23.2) Par.?
yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ / (24.1) Par.?
yajñe tava mahārāja brāhmaṇān upatasthire // (24.2) Par.?
tam imaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ / (25.1) Par.?
dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate // (25.2) Par.?
dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam / (26.1) Par.?
na ca te vardhate manyus tena muhyāmi bhārata // (26.2) Par.?
yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat / (27.1) Par.?
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate // (27.2) Par.?
yo yānair adbhutākārair hayair nāgaiś ca saṃvṛtaḥ / (28.1) Par.?
prasahya vittāny ādatta pārthivebhyaḥ paraṃtapaḥ // (28.2) Par.?
kṣipatyekena vegena pañca bāṇaśatāni yaḥ / (29.1) Par.?
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate // (29.2) Par.?
śyāmaṃ bṛhantaṃ taruṇaṃ carmiṇām uttamaṃ raṇe / (30.1) Par.?
nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate // (30.2) Par.?
darśanīyaṃ ca śūraṃ ca mādrīputraṃ yudhiṣṭhira / (31.1) Par.?
sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate // (31.2) Par.?
drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ / (32.1) Par.?
māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate // (32.2) Par.?
nūnaṃ ca tava naivāsti manyur bharatasattama / (33.1) Par.?
yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ // (33.2) Par.?
na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam / (34.1) Par.?
tad adya tvayi paśyāmi kṣatriye viparītavat // (34.2) Par.?
yo na darśayate tejaḥ kṣatriyaḥ kāla āgate / (35.1) Par.?
sarvabhūtāni taṃ pārtha sadā paribhavantyuta // (35.2) Par.?
tat tvayā na kṣamā kāryā śatrūn prati kathaṃcana / (36.1) Par.?
tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ // (36.2) Par.?
tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati / (37.1) Par.?
apriyaḥ sarvabhūtānāṃ so 'mutreha ca naśyati // (37.2) Par.?
Duration=0.18785810470581 secs.