Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2490
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ / (1.2) Par.?
iti viddhi mahāprājñe krodhamūlau bhavābhavau // (1.3) Par.?
yo hi saṃharate krodhaṃ bhāvas tasya suśobhane / (2.1) Par.?
yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate śubhe / (2.2) Par.?
tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ // (2.3) Par.?
krodhamūlo vināśo hi prajānām iha dṛśyate / (3.1) Par.?
tat kathaṃ mādṛśaḥ krodham utsṛjellokanāśanam // (3.2) Par.?
kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api / (4.1) Par.?
kruddhaḥ paruṣayā vācā śreyaso 'py avamanyate // (4.2) Par.?
vācyāvācye hi kupito na prajānāti karhicit / (5.1) Par.?
nākāryam asti kruddhasya nāvācyaṃ vidyate tathā // (5.2) Par.?
hiṃsyāt krodhād avadhyāṃś ca vadhyān sampūjayed api / (6.1) Par.?
ātmānam api ca kruddhaḥ preṣayed yamasādanam // (6.2) Par.?
etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ / (7.1) Par.?
icchadbhiḥ paramaṃ śreya iha cāmutra cottamam // (7.2) Par.?
taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret / (8.1) Par.?
etad draupadi saṃdhāya na me manyuḥ pravardhate // (8.2) Par.?
ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt / (9.1) Par.?
krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ // (9.2) Par.?
mūḍho yadi kliśyamānaḥ krudhyate 'śaktimān naraḥ / (10.1) Par.?
balīyasāṃ manuṣyāṇāṃ tyajatyātmānam antataḥ // (10.2) Par.?
tasyātmānaṃ saṃtyajato lokā naśyanty anātmanaḥ / (11.1) Par.?
tasmād draupadyaśaktasya manyor niyamanaṃ smṛtam // (11.2) Par.?
vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati / (12.1) Par.?
sa nāśayitvā kleṣṭāraṃ paraloke ca nandati // (12.2) Par.?
tasmād balavatā caiva durbalena ca nityadā / (13.1) Par.?
kṣantavyaṃ puruṣeṇāhur āpatsvapi vijānatā // (13.2) Par.?
manyor hi vijayaṃ kṛṣṇe praśaṃsantīha sādhavaḥ / (14.1) Par.?
kṣamāvato jayo nityaṃ sādhor iha satāṃ matam // (14.2) Par.?
satyaṃ cānṛtataḥ śreyo nṛśaṃsāccānṛśaṃsatā / (15.1) Par.?
tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam / (15.2) Par.?
mādṛśaḥ prasṛjet kasmāt suyodhanavadhād api // (15.3) Par.?
tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ / (16.1) Par.?
na krodho 'bhyantaras tasya bhavatīti viniścitam // (16.2) Par.?
yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate / (17.1) Par.?
tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ // (17.2) Par.?
kruddho hi kāryaṃ suśroṇi na yathāvat prapaśyati / (18.1) Par.?
na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati // (18.2) Par.?
hantyavadhyān api kruddho gurūn rūkṣais tudaty api / (19.1) Par.?
tasmāt tejasi kartavye krodho dūrāt pratiṣṭhitaḥ // (19.2) Par.?
dākṣyaṃ hyamarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ / (20.1) Par.?
guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā // (20.2) Par.?
krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate / (21.1) Par.?
kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham // (21.2) Par.?
krodhas tvapaṇḍitaiḥ śaśvat teja ity abhidhīyate / (22.1) Par.?
rajas tallokanāśāya vihitaṃ mānuṣān prati // (22.2) Par.?
tasmācchaśvat tyajet krodhaṃ puruṣaḥ samyag ācaran / (23.1) Par.?
śreyān svadharmānapago na kruddha iti niścitam // (23.2) Par.?
yadi sarvam abuddhīnām atikrāntam amedhasām / (24.1) Par.?
atikramo madvidhasya kathaṃ svit syād anindite // (24.2) Par.?
yadi na syur manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ / (25.1) Par.?
na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ // (25.2) Par.?
abhiṣakto hyabhiṣajed āhanyād guruṇā hataḥ / (26.1) Par.?
evaṃ vināśo bhūtānām adharmaḥ prathito bhavet // (26.2) Par.?
ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram / (27.1) Par.?
pratihanyāddhataś caiva tathā hiṃsyācca hiṃsitaḥ // (27.2) Par.?
hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn / (28.1) Par.?
hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca // (28.2) Par.?
evaṃ saṃkupite loke janma kṛṣṇe na vidyate / (29.1) Par.?
prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane // (29.2) Par.?
tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṃ draupadi tādṛśe / (30.1) Par.?
tasmānmanyur vināśāya prajānām abhavāya ca // (30.2) Par.?
yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ / (31.1) Par.?
tasmājjanma ca bhūtānāṃ bhavaś ca pratipadyate // (31.2) Par.?
kṣantavyaṃ puruṣeṇeha sarvāsvāpatsu śobhane / (32.1) Par.?
kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam // (32.2) Par.?
ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā / (33.1) Par.?
yaś ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ // (33.2) Par.?
prabhāvavān api naras tasya lokāḥ sanātanāḥ / (34.1) Par.?
krodhanas tvalpavijñānaḥ pretya ceha ca naśyati // (34.2) Par.?
atrāpyudāharantīmā gāthā nityaṃ kṣamāvatām / (35.1) Par.?
gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā // (35.2) Par.?
kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam / (36.1) Par.?
yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati // (36.2) Par.?
kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca / (37.1) Par.?
kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat // (37.2) Par.?
ati brahmavidāṃ lokān ati cāpi tapasvinām / (38.1) Par.?
ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān // (38.2) Par.?
kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām / (39.1) Par.?
kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamā yaśaḥ // (39.2) Par.?
tāṃ kṣamām īdṛśīṃ kṛṣṇe katham asmadvidhas tyajet / (40.1) Par.?
yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ / (40.2) Par.?
bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā // (40.3) Par.?
kṣantavyam eva satataṃ puruṣeṇa vijānatā / (41.1) Par.?
yadā hi kṣamate sarvaṃ brahma sampadyate tadā // (41.2) Par.?
kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām / (42.1) Par.?
iha sammānam ṛcchanti paratra ca śubhāṃ gatim // (42.2) Par.?
yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihataḥ sadā / (43.1) Par.?
teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā // (43.2) Par.?
iti gītāḥ kāśyapena gāthā nityaṃ kṣamāvatām / (44.1) Par.?
śrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi mā krudhaḥ // (44.2) Par.?
pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati / (45.1) Par.?
ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ / (45.2) Par.?
kṛpaś ca saṃjayaś caiva śamam eva vadiṣyataḥ // (45.3) Par.?
somadatto yuyutsuś ca droṇaputras tathaiva ca / (46.1) Par.?
pitāmahaś ca no vyāsaḥ śamaṃ vadati nityaśaḥ // (46.2) Par.?
etair hi rājā niyataṃ codyamānaḥ śamaṃ prati / (47.1) Par.?
rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati // (47.2) Par.?
kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye / (48.1) Par.?
niścitaṃ me sadaivaitat purastād api bhāmini // (48.2) Par.?
suyodhano nārhatīti kṣamām evaṃ na vindati / (49.1) Par.?
arhas tasyāham ity eva tasmān māṃ vindate kṣamā // (49.2) Par.?
etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ / (50.1) Par.?
kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā // (50.2) Par.?
Duration=0.31277704238892 secs.