Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2494
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
draupadyuvāca / (1.1) Par.?
namo dhātre vidhātre ca yau mohaṃ cakratus tava / (1.2) Par.?
pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ // (1.3) Par.?
neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca / (2.1) Par.?
puruṣaḥ śriyam āpnoti na ghṛṇitvena karhicit // (2.2) Par.?
tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham / (3.1) Par.?
yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ // (3.2) Par.?
na hi te 'dhyagamajjātu tadānīṃ nādya bhārata / (4.1) Par.?
dharmāt priyataraṃ kiṃcid api cej jīvitād iha // (4.2) Par.?
dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te / (5.1) Par.?
brāhmaṇā guravaś caiva jānantyapi ca devatāḥ // (5.2) Par.?
bhīmasenārjunau caiva mādreyau ca mayā saha / (6.1) Par.?
tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ // (6.2) Par.?
rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ / (7.1) Par.?
iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati // (7.2) Par.?
ananyā hi naravyāghra nityadā dharmam eva te / (8.1) Par.?
buddhiḥ satatam anveti chāyeva puruṣaṃ nijā // (8.2) Par.?
nāvamaṃsthā hi sadṛśān nāvarāñ śreyasaḥ kutaḥ / (9.1) Par.?
avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata // (9.2) Par.?
svāhākāraiḥ svadhābhiś ca pūjābhir api ca dvijān / (10.1) Par.?
daivatāni pitṝṃś caiva satataṃ pārtha sevase // (10.2) Par.?
brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ / (11.1) Par.?
yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata // (11.2) Par.?
āraṇyakebhyo lauhāni bhājanāni prayacchasi / (12.1) Par.?
nādeyaṃ brāhmaṇebhyas te gṛhe kiṃcana vidyate // (12.2) Par.?
yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate / (13.1) Par.?
tad dattvātithibhṛtyebhyo rājañ śeṣeṇa jīvasi // (13.2) Par.?
iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye / (14.1) Par.?
vartante pākayajñāś ca yajñakarma ca nityadā // (14.2) Par.?
asminn api mahāraṇye vijane dasyusevite / (15.1) Par.?
rāṣṭrād apetya vasato dhārmas te nāvasīdati // (15.2) Par.?
aśvamedho rājasūyaḥ puṇḍarīko 'tha gosavaḥ / (16.1) Par.?
etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ // (16.2) Par.?
rājan parītayā buddhyā viṣame 'kṣaparājaye / (17.1) Par.?
rājyaṃ vasūnyāyudhāni bhrātṝn māṃ cāsi nirjitaḥ // (17.2) Par.?
ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ / (18.1) Par.?
katham akṣavyasanajā buddhir āpatitā tava // (18.2) Par.?
atīva moham āyāti manaś ca paridūyate / (19.1) Par.?
niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm // (19.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (20.1) Par.?
īśvarasya vaśe lokas tiṣṭhate nātmano yathā // (20.2) Par.?
dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye / (21.1) Par.?
dadhāti sarvam īśānaḥ purastācchukram uccaran // (21.2) Par.?
yathā dārumayī yoṣā naravīra samāhitā / (22.1) Par.?
īrayatyaṅgam aṅgāni tathā rājann imāḥ prajāḥ // (22.2) Par.?
ākāśa iva bhūtāni vyāpya sarvāṇi bhārata / (23.1) Par.?
īśvaro vidadhātīha kalyāṇaṃ yac ca pāpakam // (23.2) Par.?
śakunis tantubaddho vā niyato 'yam anīśvaraḥ / (24.1) Par.?
īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ // (24.2) Par.?
maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ / (25.1) Par.?
dhātur ādeśam anveti tanmayo hi tadarpaṇaḥ // (25.2) Par.?
nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃcana / (26.1) Par.?
srotaso madhyam āpannaḥ kūlād vṛkṣa iva cyutaḥ // (26.2) Par.?
ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ / (27.1) Par.?
īśvaraprerito gacchet svargaṃ narakam eva ca // (27.2) Par.?
yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ / (28.1) Par.?
dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata // (28.2) Par.?
āryakarmaṇi yuñjānaḥ pāpe vā punar īśvaraḥ / (29.1) Par.?
vyāpya bhūtāni carate na cāyam iti lakṣyate // (29.2) Par.?
hetumātram idaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam / (30.1) Par.?
yena kārayate karma śubhāśubhaphalaṃ vibhuḥ // (30.2) Par.?
paśya māyāprabhāvo 'yam īśvareṇa yathā kṛtaḥ / (31.1) Par.?
yo hanti bhūtair bhūtāni mohayitvātmamāyayā // (31.2) Par.?
anyathā paridṛṣṭāni munibhir vedadarśibhiḥ / (32.1) Par.?
anyathā parivartante vegā iva nabhasvataḥ // (32.2) Par.?
anyathaiva hi manyante puruṣās tāni tāni ca / (33.1) Par.?
anyathaiva prabhus tāni karoti vikaroti ca // (33.2) Par.?
yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ / (34.1) Par.?
ayasā cāpyayaś chindyān nirviceṣṭam acetanam // (34.2) Par.?
evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ / (35.1) Par.?
hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira // (35.2) Par.?
saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ / (36.1) Par.?
krīḍate bhagavan bhūtair bālaḥ krīḍanakair iva // (36.2) Par.?
na mātṛpitṛvad rājan dhātā bhūteṣu vartate / (37.1) Par.?
roṣād iva pravṛtto 'yaṃ yathāyam itaro janaḥ // (37.2) Par.?
āryāñśīlavato dṛṣṭvā hrīmato vṛttikarśitān / (38.1) Par.?
anāryān sukhinaś caiva vihvalāmīva cintayā // (38.2) Par.?
tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane / (39.1) Par.?
dhātāraṃ garhaye pārtha viṣamaṃ yo 'nupaśyati // (39.2) Par.?
āryaśāstrātige krūre lubdhe dharmāpacāyini / (40.1) Par.?
dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute // (40.2) Par.?
karma cet kṛtam anveti kartāraṃ nānyam ṛcchati / (41.1) Par.?
karmaṇā tena pāpena lipyate nūnam īśvaraḥ // (41.2) Par.?
atha karma kṛtaṃ pāpaṃ na cetkartāram ṛcchati / (42.1) Par.?
kāraṇaṃ balam eveha janāñśocāmi durbalān // (42.2) Par.?
Duration=0.20667481422424 secs.