Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2495
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
valgu citrapadaṃ ślakṣṇaṃ yājñaseni tvayā vacaḥ / (1.2) Par.?
uktaṃ tacchrutam asmābhir nāstikyaṃ tu prabhāṣase // (1.3) Par.?
nāhaṃ dharmaphalānveṣī rājaputri carāmy uta / (2.1) Par.?
dadāmi deyam ity eva yaje yaṣṭavyam ity uta // (2.2) Par.?
astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat / (3.1) Par.?
gṛhān āvasatā kṛṣṇe yathāśakti karomi tat // (3.2) Par.?
dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt / (4.1) Par.?
āgamān anatikramya satāṃ vṛttam avekṣya ca / (4.2) Par.?
dharma eva manaḥ kṛṣṇe svabhāvāccaiva me dhṛtam // (4.3) Par.?
na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati / (5.1) Par.?
yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ // (5.2) Par.?
ativādānmadāccaiva mā dharmam atiśaṅkitaḥ / (6.1) Par.?
dharmātiśaṅkī puruṣas tiryaggatiparāyaṇaḥ // (6.2) Par.?
dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ / (7.1) Par.?
vedācchūdra ivāpeyāt sa lokād ajarāmarāt // (7.2) Par.?
vedādhyāyī dharmaparaḥ kule jāto yaśasvini / (8.1) Par.?
sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ // (8.2) Par.?
pāpīyān hi sa śūdrebhyas taskarebhyo viśeṣataḥ / (9.1) Par.?
śāstrātigo mandabuddhir yo dharmam atiśaṅkate // (9.2) Par.?
pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ / (10.1) Par.?
mārkaṇḍeyo 'prameyātmā dharmeṇa cirajīvitām // (10.2) Par.?
vyāso vasiṣṭho maitreyo nārado lomaśaḥ śukaḥ / (11.1) Par.?
anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ // (11.2) Par.?
pratyakṣaṃ paśyasi hyetān divyayogasamanvitān / (12.1) Par.?
śāpānugrahaṇe śaktān devair api garīyasaḥ // (12.2) Par.?
ete hi dharmam evādau varṇayanti sadā mama / (13.1) Par.?
kartavyam amaraprakhyāḥ pratyakṣāgamabuddhayaḥ // (13.2) Par.?
ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca / (14.1) Par.?
rajomūḍhena manasā kṣeptuṃ śaṅkitum eva ca // (14.2) Par.?
dharmātiśaṅkī nānyasmin pramāṇam adhigacchati / (15.1) Par.?
ātmapramāṇa unnaddhaḥ śreyaso hyavamanyakaḥ // (15.2) Par.?
indriyaprītisambaddhaṃ yad idaṃ lokasākṣikam / (16.1) Par.?
etāvān manyate bālo moham anyatra gacchati // (16.2) Par.?
prāyaścittaṃ na tasyāsti yo dharmam atiśaṅkate / (17.1) Par.?
dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate // (17.2) Par.?
pramāṇānyativṛtto hi vedaśāstrārthanindakaḥ / (18.1) Par.?
kāmalobhānugo mūḍho narakaṃ pratipadyate // (18.2) Par.?
yas tu nityaṃ kṛtamatir dharmam evābhipadyate / (19.1) Par.?
aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute // (19.2) Par.?
ārṣaṃ pramāṇam utkramya dharmān aparipālayan / (20.1) Par.?
sarvaśāstrātigo mūḍhaḥ śaṃ janmasu na vindati // (20.2) Par.?
śiṣṭair ācaritaṃ dharmaṃ kṛṣṇe mā smātiśaṅkithāḥ / (21.1) Par.?
purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ // (21.2) Par.?
dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām / (22.1) Par.?
saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ // (22.2) Par.?
aphalo yadi dharmaḥ syāccarito dharmacāribhiḥ / (23.1) Par.?
apratiṣṭhe tamasyetaj jaganmajjed anindite // (23.2) Par.?
nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām / (24.1) Par.?
vighātenaiva yujyeyur na cārthaṃ kiṃcid āpnuyuḥ // (24.2) Par.?
tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca / (25.1) Par.?
dānam ārjavam etāni yadi syur aphalāni vai // (25.2) Par.?
nācariṣyan pare dharmaṃ pare paratare ca ye / (26.1) Par.?
vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ // (26.2) Par.?
ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ / (27.1) Par.?
īśvarāḥ kasya hetos te careyur dharmam ādṛtāḥ // (27.2) Par.?
phaladaṃ tviha vijñāya dhātāraṃ śreyasi dhruve / (28.1) Par.?
dharmaṃ te hyācaran kṛṣṇe taddhi dharmasanātanam // (28.2) Par.?
sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate / (29.1) Par.?
dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā // (29.2) Par.?
tvayy etad vai vijānīhi janma kṛṣṇe yathāśrutam / (30.1) Par.?
vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān // (30.2) Par.?
etāvad eva paryāptam upamānaṃ śucismite / (31.1) Par.?
karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati // (31.2) Par.?
bahunāpi hyavidvāṃso naiva tuṣyanty abuddhayaḥ / (32.1) Par.?
teṣāṃ na dharmajaṃ kiṃcit pretya śarmāsti karma vā // (32.2) Par.?
karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ / (33.1) Par.?
prabhavaś cāpyayaś caiva devaguhyāni bhāmini // (33.2) Par.?
naitāni veda yaḥ kaścin muhyantyatra prajā imāḥ / (34.1) Par.?
rakṣyāṇyetāni devānāṃ gūḍhamāyā hi devatāḥ // (34.2) Par.?
kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ / (35.1) Par.?
prasannair mānasair yuktāḥ paśyantyetāni vai dvijāḥ // (35.2) Par.?
na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ / (36.1) Par.?
yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā // (36.2) Par.?
karmaṇāṃ phalam astīti tathaitad dharmaṃ śāśvatam / (37.1) Par.?
brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ // (37.2) Par.?
tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu / (38.1) Par.?
vyavasya sarvam astīti nāstikyaṃ bhāvam utsṛja // (38.2) Par.?
īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ / (39.1) Par.?
śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī // (39.2) Par.?
yasya prasādāt tadbhakto martyo gacchaty amartyatām / (40.1) Par.?
uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃcana // (40.2) Par.?
Duration=0.17625880241394 secs.