Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2500
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
yājñasenyā vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ / (1.2) Par.?
niḥśvasann upasaṃgamya kruddho rājānam abravīt // (1.3) Par.?
rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām / (2.1) Par.?
dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane // (2.2) Par.?
naiva dharmeṇa tad rājyaṃ nārjavena na caujasā / (3.1) Par.?
akṣakūṭam adhiṣṭhāya hṛtaṃ duryodhanena naḥ // (3.2) Par.?
gomāyuneva siṃhānāṃ durbalena balīyasām / (4.1) Par.?
āmiṣaṃ vighasāśena tadvad rājyaṃ hi no hṛtam // (4.2) Par.?
dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ / (5.1) Par.?
artham utsṛjya kiṃ rājan durgeṣu paritapyase // (5.2) Par.?
bhavato 'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam / (6.1) Par.?
ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā // (6.2) Par.?
kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ / (7.1) Par.?
hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte // (7.2) Par.?
bhavataḥ priyam ityevaṃ mahad vyasanam īdṛśam / (8.1) Par.?
dharmakāme pratītasya pratipannāḥ sma bhārata // (8.2) Par.?
karśayāmaḥ svamitrāṇi nandayāmaś ca śātravān / (9.1) Par.?
ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha // (9.2) Par.?
yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi / (10.1) Par.?
bhavataḥ śāstram ādāya tan nas tapati duṣkṛtam // (10.2) Par.?
athainām anvavekṣasva mṛgacaryām ivātmanaḥ / (11.1) Par.?
avīrācaritāṃ rājan na balasthair niṣevitām // (11.2) Par.?
yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ / (12.1) Par.?
na cāham abhinandāmi na ca mādrīsutāvubhau // (12.2) Par.?
bhavān dharmo dharma iti satataṃ vratakarśitaḥ / (13.1) Par.?
kaccid rājan na nirvedād āpannaḥ klībajīvikām // (13.2) Par.?
durmanuṣyā hi nirvedam aphalaṃ sarvaghātinam / (14.1) Par.?
aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam // (14.2) Par.?
sa bhavān dṛṣṭimāñ śaktaḥ paśyann ātmani pauruṣam / (15.1) Par.?
ānṛśaṃsyaparo rājan nānartham avabudhyase // (15.2) Par.?
asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṃ sataḥ / (16.1) Par.?
aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ // (16.2) Par.?
tatra ced yudhyamānānām ajihmam anivartinām / (17.1) Par.?
sarvaśo hi vadhaḥ śreyān pretya lokāṃllabhemahi // (17.2) Par.?
athavā vayam evaitān nihatya bharatarṣabha / (18.1) Par.?
ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ // (18.2) Par.?
sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām / (19.1) Par.?
kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām // (19.2) Par.?
ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe / (20.1) Par.?
anyair apahṛte rājye praśaṃsaiva na garhaṇā // (20.2) Par.?
karśanārtho hi yo dharmo mitrāṇām ātmanas tathā / (21.1) Par.?
vyasanaṃ nāma tad rājan na sa dharmaḥ kudharma tat // (21.2) Par.?
sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam / (22.1) Par.?
jahatas tāta dharmārthau pretaṃ duḥkhasukhe yathā // (22.2) Par.?
yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ / (23.1) Par.?
na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva // (23.2) Par.?
yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ / (24.1) Par.?
rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ // (24.2) Par.?
ativelaṃ hi yo 'rthārthī netarāvanutiṣṭhati / (25.1) Par.?
sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ // (25.2) Par.?
satataṃ yaś ca kāmārthī netarāvanutiṣṭhati / (26.1) Par.?
mitrāṇi tasya naśyanti dharmārthābhyāṃ ca hīyate // (26.2) Par.?
tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam / (27.1) Par.?
kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye // (27.2) Par.?
tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ / (28.1) Par.?
prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā // (28.2) Par.?
sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ / (29.1) Par.?
itaretarayonī tau viddhi meghodadhī yathā // (29.2) Par.?
dravyārthasparśasaṃyoge yā prītir upajāyate / (30.1) Par.?
sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate // (30.2) Par.?
arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati / (31.1) Par.?
artham ṛcchati kāmārthī na kāmādanyamṛcchati // (31.2) Par.?
na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat / (32.1) Par.?
upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ // (32.2) Par.?
imāñśakunikān rājan hanti vaitaṃsiko yathā / (33.1) Par.?
etad rūpam adharmasya bhūteṣu ca vihiṃsatām // (33.2) Par.?
kāmāllobhācca dharmasya pravṛttiṃ yo na paśyati / (34.1) Par.?
sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ // (34.2) Par.?
vyaktaṃ te vidito rājann artho dravyaparigrahaḥ / (35.1) Par.?
prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm // (35.2) Par.?
tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā / (36.1) Par.?
anartham iti manyante so 'yam asmāsu vartate // (36.2) Par.?
indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca / (37.1) Par.?
viṣaye vartamānānāṃ yā prītir upajāyate / (37.2) Par.?
sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam // (37.3) Par.?
evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca / (38.1) Par.?
na dharmapara eva syān na cārthaparamo naraḥ / (38.2) Par.?
na kāmaparamo vā syāt sarvān seveta sarvadā // (38.3) Par.?
dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret / (39.1) Par.?
ahanyanucared evam eṣa śāstrakṛto vidhiḥ // (39.2) Par.?
kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret / (40.1) Par.?
vayasyanucared evam eṣa śāstrakṛto vidhiḥ // (40.2) Par.?
dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara / (41.1) Par.?
vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ // (41.2) Par.?
mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām / (42.1) Par.?
prāptir vā buddhim āsthāya sopāyaṃ kurunandana // (42.2) Par.?
tad vāśu kriyatāṃ rājan prāptir vāpyadhigamyatām / (43.1) Par.?
jīvitaṃ hyāturasyeva duḥkham antaravartinaḥ // (43.2) Par.?
viditaś caiva te dharmaḥ satataṃ caritaś ca te / (44.1) Par.?
jānate tvayi śaṃsanti suhṛdaḥ karmacodanām // (44.2) Par.?
dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam / (45.1) Par.?
eṣa dharmaḥ paro rājan phalavān pretya ceha ca // (45.2) Par.?
eṣa nārthavihīnena śakyo rājan niṣevitum / (46.1) Par.?
akhilāḥ puruṣavyāghra guṇāḥ syur yadyapītare // (46.2) Par.?
dharmamūlaṃ jagad rājan nānyaddharmād viśiṣyate / (47.1) Par.?
dharmaś cārthena mahatā śakyo rājan niṣevitum // (47.2) Par.?
na cārtho bhaikṣacaryeṇa nāpi klaibyena karhicit / (48.1) Par.?
vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā // (48.2) Par.?
pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ / (49.1) Par.?
tejasaivārthalipsāyāṃ yatasva puruṣarṣabha // (49.2) Par.?
bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā / (50.1) Par.?
kṣatriyasya viśeṣeṇa dharmas tu balam aurasam // (50.2) Par.?
udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ / (51.1) Par.?
udāraṃ pratipadyasva nāvare sthātum arhasi // (51.2) Par.?
anubudhyasva rājendra vettha dharmān sanātanān / (52.1) Par.?
krūrakarmābhijāto 'si yasmād udvijate janaḥ // (52.2) Par.?
prajāpālanasambhūtaṃ phalaṃ tava na garhitam / (53.1) Par.?
eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ // (53.2) Par.?
tasmād vicalitaḥ pārtha loke hāsyaṃ gamiṣyasi / (54.1) Par.?
svadharmāddhi manuṣyāṇāṃ calanaṃ na praśasyate // (54.2) Par.?
sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ / (55.1) Par.?
vīryam āsthāya kaunteya dhuram udvaha dhuryavat // (55.2) Par.?
na hi kevaladharmātmā pṛthivīṃ jātu kaścana / (56.1) Par.?
pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam // (56.2) Par.?
jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām / (57.1) Par.?
nikṛtyā labhate rājyam āhāram iva śalyakaḥ // (57.2) Par.?
bhrātaraḥ pūrvajātāśca susamṛddhāś ca sarvaśaḥ / (58.1) Par.?
nikṛtyā nirjitā devair asurāḥ pāṇḍavarṣabha // (58.2) Par.?
evaṃ balavataḥ sarvam iti buddhvā mahīpate / (59.1) Par.?
jahi śatrūn mahābāho parāṃ nikṛtim āsthitaḥ // (59.2) Par.?
na hyarjunasamaḥ kaścid yudhi yoddhā dhanurdharaḥ / (60.1) Par.?
bhavitā vā pumān kaścinmatsamo vā gadādharaḥ // (60.2) Par.?
sattvena kurute yuddhaṃ rājan subalavān api / (61.1) Par.?
na pramāṇena notsāhāt sattvastho bhava pāṇḍava // (61.2) Par.?
sattvaṃ hi mūlam arthasya vitathaṃ yad ato'nyathā / (62.1) Par.?
na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī // (62.2) Par.?
arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā / (63.1) Par.?
bījaupamyena kaunteya mā te bhūd atra saṃśayaḥ // (63.2) Par.?
arthena tu samo'nartho yatra labhyeta nodayaḥ / (64.1) Par.?
na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat // (64.2) Par.?
evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ / (65.1) Par.?
bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ // (65.2) Par.?
amitraṃ mitrasampannaṃ mitrair bhindanti paṇḍitāḥ / (66.1) Par.?
bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaśe // (66.2) Par.?
sattvena kurute yuddhaṃ rājan subalavān api / (67.1) Par.?
nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ // (67.2) Par.?
sarvathā saṃhatair eva durbalair balavān api / (68.1) Par.?
amitraḥ śakyate hantuṃ madhuhā bhramarair iva // (68.2) Par.?
yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ / (69.1) Par.?
atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava // (69.2) Par.?
etaddhyapi tapo rājan purāṇam iti naḥ śrutam / (70.1) Par.?
vidhinā pālanaṃ bhūmer yat kṛtaṃ naḥ pitāmahaiḥ // (70.2) Par.?
apeyāt kila bhāḥ sūryāllakṣmīś candramasas tathā / (71.1) Par.?
iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām // (71.2) Par.?
bhavataśca praśaṃsābhir nindābhir itarasya ca / (72.1) Par.?
kathāyuktāḥ pariṣadaḥ pṛthag rājan samāgatāḥ // (72.2) Par.?
idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te / (73.1) Par.?
sametāḥ kathayantīha muditāḥ satyasaṃdhatām // (73.2) Par.?
yanna mohānna kārpaṇyānna lobhānna bhayādapi / (74.1) Par.?
anṛtaṃ kiṃcid uktaṃ te na kāmānnārthakāraṇāt // (74.2) Par.?
yad enaḥ kurute kiṃcid rājā bhūmim avāpnuvan / (75.1) Par.?
sarvaṃ tannudate paścād yajñair vipuladakṣiṇaiḥ // (75.2) Par.?
brāhmaṇebhyo dadad grāmān gāśca rājan sahasraśaḥ / (76.1) Par.?
mucyate sarvapāpebhyastamobhya iva candramāḥ // (76.2) Par.?
paurajānapadāḥ sarve prāyaśaḥ kurunandana / (77.1) Par.?
savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira // (77.2) Par.?
śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā / (78.1) Par.?
satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā // (78.2) Par.?
iti nirvacanaṃ loke ciraṃ carati bhārata / (79.1) Par.?
api caitatstriyo bālāḥ svādhyāyam iva kurvate // (79.2) Par.?
sa bhavān rathamāsthāya sarvopakaraṇānvitam / (80.1) Par.?
tvaramāṇo 'bhiniryātu ciram arthopapādakam // (80.2) Par.?
vācayitvā dvijaśreṣṭhān adyaiva gajasāhvayam / (81.1) Par.?
astravidbhiḥ parivṛto bhrātṛbhirdṛḍhadhanvibhiḥ / (81.2) Par.?
āśīviṣasamair vīrair marudbhiriva vṛtrahā // (81.3) Par.?
amitrāṃs tejasā mṛdnannasurebhya ivārihā / (82.1) Par.?
śriyamādatsva kaunteya dhārtarāṣṭrān mahābala // (82.2) Par.?
na hi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasām / (83.1) Par.?
sparśam āśīviṣābhānāṃ martyaḥ kaścana saṃsahet // (83.2) Par.?
na sa vīro na mātaṃgo na sadaśvo'sti bhārata / (84.1) Par.?
yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge // (84.2) Par.?
sṛñjayaiḥ saha kaikeyair vṛṣṇīnām ṛṣabheṇa ca / (85.1) Par.?
kathaṃsvid yudhi kaunteya rājyaṃ na prāpnuyāmahe // (85.2) Par.?
Duration=0.25798583030701 secs.