Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2509
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīmasena uvāca / (1.1) Par.?
saṃdhiṃ kṛtvaiva kālena antakena patatriṇā / (1.2) Par.?
anantenāprameyena srotasā sarvahāriṇā // (1.3) Par.?
pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ / (2.1) Par.?
phenadharmā mahārāja phaladharmā tathaiva ca // (2.2) Par.?
nimeṣād api kaunteya yasyāyur apacīyate / (3.1) Par.?
sūcyevāñjanacūrṇasya kim iti pratipālayet // (3.2) Par.?
yo nūnam amitāyuḥ syād atha vāpi pramāṇavit / (4.1) Par.?
sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān // (4.2) Par.?
pratīkṣamāṇān kālo naḥ samā rājaṃs trayodaśa / (5.1) Par.?
āyuṣo 'pacayaṃ kṛtvā maraṇāyopaneṣyati // (5.2) Par.?
śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam / (6.1) Par.?
prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe // (6.2) Par.?
yo na yāti prasaṃkhyānam aspaṣṭo bhūmivardhanaḥ / (7.1) Par.?
ayātayitvā vairāṇi so 'vasīdati gaur iva // (7.2) Par.?
yo na yātayate vairam alpasattvodyamaḥ pumān / (8.1) Par.?
aphalaṃ tasya janmāhaṃ manye durjātajāyinaḥ // (8.2) Par.?
hairaṇyau bhavato bāhū śrutir bhavati pārthiva / (9.1) Par.?
hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasu // (9.2) Par.?
hatvā cet puruṣo rājan nikartāram ariṃdama / (10.1) Par.?
ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ // (10.2) Par.?
amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ / (11.1) Par.?
yenāham abhisaṃtapto na naktaṃ na divā śaye // (11.2) Par.?
ayaṃ ca pārtho bībhatsur variṣṭho jyāvikarṣaṇe / (12.1) Par.?
āste paramasaṃtapto nūnaṃ siṃha ivāśaye // (12.2) Par.?
yo 'yam eko 'bhimanute sarvāṃlloke dhanurbhṛtaḥ / (13.1) Par.?
so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati // (13.2) Par.?
nakulaḥ sahadevaśca vṛddhā mātā ca vīrasūḥ / (14.1) Par.?
tavaiva priyam icchanta āsate jaḍamūkavat // (14.2) Par.?
sarve te priyam icchanti bāndhavāḥ saha sṛñjayaiḥ / (15.1) Par.?
aham eko 'bhisaṃtapto mātā ca prativindhyataḥ // (15.2) Par.?
priyam eva tu sarveṣāṃ yad bravīmyuta kiṃcana / (16.1) Par.?
sarve hi vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ // (16.2) Par.?
netaḥ pāpīyasī kācid āpad rājan bhaviṣyati / (17.1) Par.?
yanno nīcair alpabalai rājyam ācchidya bhujyate // (17.2) Par.?
śīladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa / (18.1) Par.?
kleśāṃs titikṣase rājan nānyaḥ kaścit praśaṃsati // (18.2) Par.?
ghṛṇī brāhmaṇarūpo'si kathaṃ kṣatre ajāyathāḥ / (19.1) Par.?
asyāṃ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ // (19.2) Par.?
aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt / (20.1) Par.?
krūrān nikṛtisaṃyuktān vihitān aśamātmakān // (20.2) Par.?
kartavye puruṣavyāghra kim āsse pīṭhasarpavat / (21.1) Par.?
buddhyā vīryeṇa saṃyuktaḥ śrutenābhijanena ca // (21.2) Par.?
tṛṇānāṃ muṣṭinaikena himavantaṃ tu parvatam / (22.1) Par.?
channam icchasi kaunteya yo 'smān saṃvartum icchasi // (22.2) Par.?
ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca / (23.1) Par.?
divīva pārtha sūryeṇa na śakyā carituṃ tvayā // (23.2) Par.?
bṛhacchāla ivānūpe śākhāpuṣpapalāśavān / (24.1) Par.?
hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati // (24.2) Par.?
imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū / (25.1) Par.?
nakulaḥ sahadevaśca kathaṃ pārtha cariṣyataḥ // (25.2) Par.?
puṇyakīrtī rājaputrī draupadī vīrasūriyam / (26.1) Par.?
viśrutā katham ajñātā kṛṣṇā pārtha cariṣyati // (26.2) Par.?
māṃ cāpi rājañ jānanti ā kumāram imāḥ prajāḥ / (27.1) Par.?
ajñātacaryāṃ paśyāmi meror iva nigūhanam // (27.2) Par.?
tathaiva bahavo 'smābhī rāṣṭrebhyo vipravāsitāḥ / (28.1) Par.?
rājāno rājaputrāśca dhṛtarāṣṭram anuvratāḥ // (28.2) Par.?
na hi te 'pyupaśāmyanti nikṛtānāṃ nirākṛtāḥ / (29.1) Par.?
avaśyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhiḥ // (29.2) Par.?
te'pyasmāsu prayuñjīran pracchannān subahūñ janān / (30.1) Par.?
ācakṣīraṃś ca no jñātvā tannaḥ syāt sumahad bhayam // (30.2) Par.?
asmābhir uṣitāḥ samyag vane māsās trayodaśa / (31.1) Par.?
parimāṇena tān paśya tāvataḥ parivatsarān // (31.2) Par.?
asti māsaḥ pratinidhir yathā prāhur manīṣiṇaḥ / (32.1) Par.?
pūtikān iva somasya tathedaṃ kriyatām iti // (32.2) Par.?
atha vānaḍuhe rājan sādhave sādhuvāhine / (33.1) Par.?
sauhityadānād ekasmād enasaḥ pratimucyate // (33.2) Par.?
tasmācchatruvadhe rājan kriyatāṃ niścayas tvayā / (34.1) Par.?
kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt // (34.2) Par.?
Duration=0.13258290290833 secs.