Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2510
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
bhīmasenavacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ / (1.2) Par.?
niḥśvasya puruṣavyāghraḥ saṃpradadhyau paraṃtapaḥ // (1.3) Par.?
sa muhūrtam iva dhyātvā viniścityetikṛtyatām / (2.1) Par.?
bhīmasenam idaṃ vākyam apadāntaram abravīt // (2.2) Par.?
evam etan mahābāho yathā vadasi bhārata / (3.1) Par.?
idam anyat samādhatsva vākyaṃ me vākyakovida // (3.2) Par.?
mahāpāpāni karmāṇi yāni kevalasāhasāt / (4.1) Par.?
ārabhyante bhīmasena vyathante tāni bhārata // (4.2) Par.?
sumantrite suvikrānte sukṛte suvicārite / (5.1) Par.?
sidhyantyarthā mahābāho daivaṃ cātra pradakṣiṇam // (5.2) Par.?
tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam / (6.1) Par.?
ārabdhavyam idaṃ karma manyase śṛṇu tatra me // (6.2) Par.?
bhūriśravāḥ śalaścaiva jalasaṃdhaśca vīryavān / (7.1) Par.?
bhīṣmo droṇaśca karṇaśca droṇaputraśca vīryavān // (7.2) Par.?
dhārtarāṣṭrā durādharṣā duryodhanapurogamāḥ / (8.1) Par.?
sarva eva kṛtāstrāś ca satataṃ cātatāyinaḥ // (8.2) Par.?
rājānaḥ pārthivāścaiva ye 'smābhir upatāpitāḥ / (9.1) Par.?
saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāś ca sāmpratam // (9.2) Par.?
duryodhanahite yuktā na tathāsmāsu bhārata / (10.1) Par.?
pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe // (10.2) Par.?
sarve kauravasainyasya saputrāmātyasainikāḥ / (11.1) Par.?
saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ // (11.2) Par.?
duryodhanena te vīrā mānitāśca viśeṣataḥ / (12.1) Par.?
prāṇāṃstyakṣyanti saṃgrāme iti me niścitā matiḥ // (12.2) Par.?
samā yadyapi bhīṣmasya vṛttirasmāsu teṣu ca / (13.1) Par.?
droṇasya ca mahābāho kṛpasya ca mahātmanaḥ // (13.2) Par.?
avaśyaṃ rājapiṇḍas tair nirveśya iti me matiḥ / (14.1) Par.?
tasmāt tyakṣyanti saṃgrāme prāṇān api sudustyajān // (14.2) Par.?
sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ / (15.1) Par.?
ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ // (15.2) Par.?
amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ / (16.1) Par.?
sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ // (16.2) Par.?
anirjitya raṇe sarvān etān puruṣasattamān / (17.1) Par.?
aśakyo hy asahāyena hantuṃ duryodhanas tvayā // (17.2) Par.?
na nidrām adhigacchāmi cintayāno vṛkodara / (18.1) Par.?
ati sarvān dhanurgrāhān sūtaputrasya lāghavam // (18.2) Par.?
etad vacanam ājñāya bhīmaseno 'tyamarṣaṇaḥ / (19.1) Par.?
babhūva vimanās trasto na caivovāca kiṃcana // (19.2) Par.?
tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ / (20.1) Par.?
ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ // (20.2) Par.?
so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ / (21.1) Par.?
yudhiṣṭhiram idaṃ vākyam uvāca vadatāṃ varaḥ // (21.2) Par.?
yudhiṣṭhira mahābāho vedmi te hṛdi mānasam / (22.1) Par.?
manīṣayā tataḥ kṣipram āgato 'smi nararṣabha // (22.2) Par.?
bhīṣmāddroṇāt kṛpāt karṇād droṇaputrācca bhārata / (23.1) Par.?
yat te bhayam amitraghna hṛdi samparivartate // (23.2) Par.?
tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā / (24.1) Par.?
tacchrutvā dhṛtim āsthāya karmaṇā pratipādaya // (24.2) Par.?
tata ekāntam unnīya pārāśaryo yudhiṣṭhiram / (25.1) Par.?
abravīd upapannārtham idaṃ vākyaviśāradaḥ // (25.2) Par.?
śreyasas te paraḥ kālaḥ prāpto bharatasattama / (26.1) Par.?
yenābhibhavitā śatrūn raṇe pārtho dhanaṃjayaḥ // (26.2) Par.?
gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva / (27.1) Par.?
vidyāṃ pratismṛtiṃ nāma prapannāya bravīmi te / (27.2) Par.?
yām avāpya mahābāhur arjunaḥ sādhayiṣyati // (27.3) Par.?
astrahetor mahendraṃ ca rudraṃ caivābhigacchatu / (28.1) Par.?
varuṇaṃ ca dhaneśaṃ ca dharmarājaṃ ca pāṇḍava / (28.2) Par.?
śakto hyeṣa surān draṣṭuṃ tapasā vikrameṇa ca // (28.3) Par.?
ṛṣir eṣa mahātejā nārāyaṇasahāyavān / (29.1) Par.?
purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ // (29.2) Par.?
astrāṇīndrācca rudrācca lokapālebhya eva ca / (30.1) Par.?
samādāya mahābāhur mahat karma kariṣyati // (30.2) Par.?
vanād asmācca kaunteya vanam anyad vicintyatām / (31.1) Par.?
nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate // (31.2) Par.?
ekatra ciravāso hi na prītijanano bhavet / (32.1) Par.?
tāpasānāṃ ca śāntānāṃ bhaved udvegakārakaḥ // (32.2) Par.?
mṛgāṇām upayogaś ca vīrudoṣadhisaṃkṣayaḥ / (33.1) Par.?
bibharṣi hi bahūn viprān vedavedāṅgapāragān // (33.2) Par.?
evam uktvā prapannāya śucaye bhagavān prabhuḥ / (34.1) Par.?
provāca yogatattvajño yogavidyām anuttamām // (34.2) Par.?
dharmarājñe tadā dhīmān vyāsaḥ satyavatīsutaḥ / (35.1) Par.?
anujñāya ca kaunteyaṃ tatraivāntaradhīyata // (35.2) Par.?
yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ / (36.1) Par.?
dhārayāmāsa medhāvī kāle kāle samabhyasan // (36.2) Par.?
sa vyāsavākyamudito vanād dvaitavanāt tataḥ / (37.1) Par.?
yayau sarasvatītīre kāmyakaṃ nāma kānanam // (37.2) Par.?
tam anvayur mahārāja śikṣākṣaravidas tathā / (38.1) Par.?
brāhmaṇās tapasā yuktā devendram ṛṣayo yathā // (38.2) Par.?
tataḥ kāmyakam āsādya punas te bharatarṣabhāḥ / (39.1) Par.?
nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ // (39.2) Par.?
tatra te nyavasan rājan kaṃcit kālaṃ manasvinaḥ / (40.1) Par.?
dhanurvedaparā vīrāḥ śṛṇvānā vedam uttamam // (40.2) Par.?
caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ / (41.1) Par.?
pitṛdaivataviprebhyo nirvapanto yathāvidhi // (41.2) Par.?
Duration=0.14055490493774 secs.