Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas, Kirātārjunīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2518
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
bhagavañśrotum icchāmi pārthasyākliṣṭakarmaṇaḥ / (1.2) Par.?
vistareṇa kathām etāṃ yathāstrāṇyupalabdhavān // (1.3) Par.?
kathaṃ sa puruṣavyāghro dīrghabāhur dhanaṃjayaḥ / (2.1) Par.?
vanaṃ praviṣṭas tejasvī nirmanuṣyam abhītavat // (2.2) Par.?
kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama / (3.1) Par.?
kathaṃ ca bhagavān sthāṇur devarājaś ca toṣitaḥ // (3.2) Par.?
etad icchāmyahaṃ śrotuṃ tvatprasādād dvijottama / (4.1) Par.?
tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha // (4.2) Par.?
atyadbhutaṃ mahāprājña romaharṣaṇam arjunaḥ / (5.1) Par.?
bhavena saha saṃgrāmaṃ cakārāpratimaṃ kila / (5.2) Par.?
purā praharatāṃ śreṣṭhaḥ saṃgrāmeṣvaparājitaḥ // (5.3) Par.?
yacchrutvā narasiṃhānāṃ dainyaharṣātivismayāt / (6.1) Par.?
śūrāṇām api pārthānāṃ hṛdayāni cakampire // (6.2) Par.?
yad yacca kṛtavān anyat pārthas tad akhilaṃ vada / (7.1) Par.?
na hyasya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye / (7.2) Par.?
caritaṃ tasya śūrasya tan me sarvaṃ prakīrtaya // (7.3) Par.?
vaiśampāyana uvāca / (8.1) Par.?
kathayiṣyāmi te tāta kathām etāṃ mahātmanaḥ / (8.2) Par.?
divyāṃ kauravaśārdūla mahatīm adbhutopamām // (8.3) Par.?
gātrasaṃsparśasambandhaṃ tryambakeṇa sahānagha / (9.1) Par.?
pārthasya devadevena śṛṇu samyak samāgamam // (9.2) Par.?
yudhiṣṭhiraniyogāt sa jagāmāmitavikramaḥ / (10.1) Par.?
śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram // (10.2) Par.?
divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ / (11.1) Par.?
mahābalo mahābāhur arjunaḥ kāryasiddhaye / (11.2) Par.?
diśaṃ hyudīcīṃ kauravyo himavacchikharaṃ prati // (11.3) Par.?
aindriḥ sthiramanā rājan sarvalokamahārathaḥ / (12.1) Par.?
tvarayā parayā yuktas tapase dhṛtaniścayaḥ / (12.2) Par.?
vanaṃ kaṇṭakitaṃ ghoram eka evānvapadyata // (12.3) Par.?
nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam / (13.1) Par.?
nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam // (13.2) Par.?
tataḥ prayāte kaunteye vanaṃ mānuṣavarjitam / (14.1) Par.?
śaṅkhānāṃ paṭahānāṃ ca śabdaḥ samabhavad divi // (14.2) Par.?
puṣpavarṣaṃ ca sumahan nipapāta mahītale / (15.1) Par.?
meghajālaṃ ca vitataṃ chādayāmāsa sarvataḥ // (15.2) Par.?
atītya vanadurgāṇi saṃnikarṣe mahāgireḥ / (16.1) Par.?
śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā // (16.2) Par.?
tatrāpaśyad drumān phullān vihagair valgunāditān / (17.1) Par.?
nadīś ca bahulāvartā nīlavaiḍūryasaṃnibhāḥ // (17.2) Par.?
haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā / (18.1) Par.?
puṃskokilarutāś caiva krauñcabarhiṇanāditāḥ // (18.2) Par.?
manoharavanopetās tasminn atiratho 'rjunaḥ / (19.1) Par.?
puṇyaśītāmalajalāḥ paśyan prītamanābhavat // (19.2) Par.?
ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā / (20.1) Par.?
tapasyugre vartamāna ugratejā mahāmanāḥ // (20.2) Par.?
darbhacīraṃ nivasyātha daṇḍājinavibhūṣitaḥ / (21.1) Par.?
pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāśanaḥ / (21.2) Par.?
dviguṇenaiva kālena dvitīyaṃ māsam atyagāt // (21.3) Par.?
tṛtīyam api māsaṃ sa pakṣeṇāhāram ācaran / (22.1) Par.?
śīrṇaṃ ca patitaṃ bhūmau parṇaṃ samupayuktavān // (22.2) Par.?
caturthe tvatha samprāpte māsi pūrṇe tataḥ param / (23.1) Par.?
vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ / (23.2) Par.?
ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ // (23.3) Par.?
sadopasparśanāccāsya babhūvur amitaujasaḥ / (24.1) Par.?
vidyudambhoruhanibhā jaṭās tasya mahātmanaḥ // (24.2) Par.?
tato maharṣayaḥ sarve jagmur devaṃ pinākinam / (25.1) Par.?
śitikaṇṭhaṃ mahābhāgaṃ praṇipatya prasādya ca / (25.2) Par.?
sarve nivedayāmāsuḥ karma tat phalgunasya ha // (25.3) Par.?
eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ / (26.1) Par.?
ugre tapasi duṣpāre sthito dhūmāyayan diśaḥ // (26.2) Par.?
tasya deveśa na vayaṃ vidmaḥ sarve cikīrṣitam / (27.1) Par.?
saṃtāpayati naḥ sarvān asau sādhu nivāryatām // (27.2) Par.?
maheśvara uvāca / (28.1) Par.?
śīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ / (28.2) Par.?
aham asya vijānāmi saṃkalpaṃ manasi sthitam // (28.3) Par.?
nāsya svargaspṛhā kācin naiśvaryasya na cāyuṣaḥ / (29.1) Par.?
yat tvasya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai // (29.2) Par.?
vaiśampāyana uvāca / (30.1) Par.?
te śrutvā śarvavacanam ṛṣayaḥ satyavādinaḥ / (30.2) Par.?
prahṛṣṭamanaso jagmur yathāsvaṃ punar āśramān // (30.3) Par.?
Duration=0.21083402633667 secs.