Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kirātārjunīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2519
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
gateṣu teṣu sarveṣu tapasviṣu mahātmasu / (1.2) Par.?
pinākapāṇir bhagavān sarvapāpaharo haraḥ // (1.3) Par.?
kairātaṃ veṣam āsthāya kāñcanadrumasaṃnibham / (2.1) Par.?
vibhrājamāno vapuṣā girir merur ivāparaḥ // (2.2) Par.?
śrīmaddhanur upādāya śarāṃś cāśīviṣopamān / (3.1) Par.?
niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ // (3.2) Par.?
devyā sahomayā śrīmān samānavrataveṣayā / (4.1) Par.?
nānāveṣadharair hṛṣṭairbhūtair anugatastadā // (4.2) Par.?
kirātaveṣapracchannaḥ strībhiścānu sahasraśaḥ / (5.1) Par.?
aśobhata tadā rājan sa devo 'tīva bhārata // (5.2) Par.?
kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā / (6.1) Par.?
nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpyupāramat // (6.2) Par.?
sa saṃnikarṣam āgamya pārthasyākliṣṭakarmaṇaḥ / (7.1) Par.?
mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam // (7.2) Par.?
vārāhaṃ rūpam āsthāya tarkayantam ivārjunam / (8.1) Par.?
hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ // (8.2) Par.?
gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān / (9.1) Par.?
sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan // (9.2) Par.?
yan māṃ prārthayase hantum anāgasam ihāgatam / (10.1) Par.?
tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam // (10.2) Par.?
taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛḍhadhanvinam / (11.1) Par.?
kirātarūpī sahasā vārayāmāsa śaṃkaraḥ // (11.2) Par.?
mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ / (12.1) Par.?
anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ // (12.2) Par.?
kirātaś ca samaṃ tasminn ekalakṣye mahādyutiḥ / (13.1) Par.?
pramumocāśaniprakhyaṃ śaram agniśikhopamam // (13.2) Par.?
tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ / (14.1) Par.?
mūkasya gātre vistīrṇe śailasaṃhanane tadā // (14.2) Par.?
yathāśaniviniṣpeṣo vajrasyeva ca parvate / (15.1) Par.?
tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā // (15.2) Par.?
sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva / (16.1) Par.?
mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam // (16.2) Par.?
dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham / (17.1) Par.?
kirātaveṣapracchannaṃ strīsahāyam amitrahā / (17.2) Par.?
tam abravīt prītamanāḥ kaunteyaḥ prahasann iva // (17.3) Par.?
ko bhavān aṭate śūnye vane strīgaṇasaṃvṛtaḥ / (18.1) Par.?
na tvam asmin vane ghore bibheṣi kanakaprabha // (18.2) Par.?
kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ / (19.1) Par.?
mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ // (19.2) Par.?
kāmāt paribhavād vāpi na me jīvan vimokṣyase / (20.1) Par.?
na hyeṣa mṛgayādharmo yas tvayādya kṛto mayi / (20.2) Par.?
tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśraya // (20.3) Par.?
ityuktaḥ pāṇḍaveyena kirātaḥ prahasann iva / (21.1) Par.?
uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam // (21.2) Par.?
mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ / (22.1) Par.?
mamaiva ca prahāreṇa jīvitād vyavaropitaḥ // (22.2) Par.?
doṣān svān nārhase 'nyasmai vaktuṃ svabaladarpitaḥ / (23.1) Par.?
abhiṣakto 'smi mandātman na me jīvan vimokṣyase // (23.2) Par.?
sthiro bhavasva mokṣyāmi sāyakān aśanīn iva / (24.1) Par.?
ghaṭasva parayā śaktyā muñca tvam api sāyakān // (24.2) Par.?
tatas tau tatra saṃrabdhau garjamānau muhur muhuḥ / (25.1) Par.?
śarair āśīviṣākārais tatakṣāte parasparam // (25.2) Par.?
tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat / (26.1) Par.?
tat prasannena manasā pratijagrāha śaṃkaraḥ // (26.2) Par.?
muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk / (27.1) Par.?
akṣatena śarīreṇa tasthau girir ivācalaḥ // (27.2) Par.?
sa dṛṣṭvā bāṇavarṣaṃ tan moghībhūtaṃ dhanaṃjayaḥ / (28.1) Par.?
paramaṃ vismayaṃ cakre sādhu sādhviti cābravīt // (28.2) Par.?
aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ / (29.1) Par.?
gāṇḍīvamuktān nārācān pratigṛhṇātyavihvalaḥ // (29.2) Par.?
ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ / (30.1) Par.?
vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ // (30.2) Par.?
na hi madbāṇajālānām utsṛṣṭānāṃ sahasraśaḥ / (31.1) Par.?
śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam // (31.2) Par.?
devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ / (32.1) Par.?
aham enaṃ śarais tīkṣṇair nayāmi yamasādanam // (32.2) Par.?
tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ / (33.1) Par.?
vyasṛjacchatadhā rājan mayūkhān iva bhāskaraḥ // (33.2) Par.?
tān prasannena manasā bhagavāṃllokabhāvanaḥ / (34.1) Par.?
śūlapāṇiḥ pratyagṛhṇācchilāvarṣam ivācalaḥ // (34.2) Par.?
kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā / (35.1) Par.?
vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam // (35.2) Par.?
cintayāmāsa jiṣṇus tu bhagavantaṃ hutāśanam / (36.1) Par.?
purastād akṣayau dattau tūṇau yenāsya khāṇḍave // (36.2) Par.?
kiṃ nu mokṣyāmi dhanuṣā yanme bāṇāḥ kṣayaṃ gatāḥ / (37.1) Par.?
ayaṃ ca puruṣaḥ ko'pi bāṇān grasati sarvaśaḥ // (37.2) Par.?
aham enaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram / (38.1) Par.?
nayāmi daṇḍadhārasya yamasya sadanaṃ prati // (38.2) Par.?
samprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā / (39.1) Par.?
tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ // (39.2) Par.?
tato'rjuno grastadhanuḥ khaḍgapāṇiratiṣṭhata / (40.1) Par.?
yuddhasyāntam abhīpsan vai vegenābhijagāma tam // (40.2) Par.?
tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣvapi / (41.1) Par.?
mumoca bhujavīryeṇa vikramya kurunandanaḥ / (41.2) Par.?
tasya mūrdhānam āsādya paphālāsivaro hi saḥ // (41.3) Par.?
tato vṛkṣaiḥ śilābhiś ca yodhayāmāsa phalgunaḥ / (42.1) Par.?
yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho śilāḥ // (42.2) Par.?
kirātarūpī bhagavāṃs tataḥ pārtho mahābalaḥ / (43.1) Par.?
muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe / (43.2) Par.?
prajahāra durādharṣe kirātasamarūpiṇi // (43.3) Par.?
tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ / (44.1) Par.?
kirātarūpī bhagavān ardayāmāsa phalgunam // (44.2) Par.?
tataś caṭacaṭāśabdaḥ sughoraḥ samajāyata / (45.1) Par.?
pāṇḍavasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ // (45.2) Par.?
sumuhūrtaṃ mahad yuddham āsīt tallomaharṣaṇam / (46.1) Par.?
bhujaprahārasaṃyuktaṃ vṛtravāsavayor iva // (46.2) Par.?
jahārātha tato jiṣṇuḥ kirātam urasā balī / (47.1) Par.?
pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt // (47.2) Par.?
tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā / (48.1) Par.?
samajāyata gātreṣu pāvako 'ṅgāradhūmavān // (48.2) Par.?
tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam / (49.1) Par.?
tejasā vyākramad roṣāccetas tasya vimohayan // (49.2) Par.?
tato nipīḍitair gātraiḥ piṇḍīkṛta ivābabhau / (50.1) Par.?
phalguno gātrasaṃruddho devadevena bhārata // (50.2) Par.?
nirucchvāso 'bhavaccaiva saṃniruddho mahātmanā / (51.1) Par.?
tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ // (51.2) Par.?
bhagavān uvāca / (52.1) Par.?
bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te / (52.2) Par.?
śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ // (52.3) Par.?
samaṃ tejaś ca vīryaṃ ca mamādya tava cānagha / (53.1) Par.?
prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha // (53.2) Par.?
dadāni te viśālākṣa cakṣuḥ pūrvaṛṣir bhavān / (54.1) Par.?
vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ // (54.2) Par.?
vaiśampāyana uvāca / (55.1) Par.?
tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam / (55.2) Par.?
dadarśa phalgunas tatra saha devyā mahādyutim // (55.3) Par.?
sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca / (56.1) Par.?
prasādayāmāsa haraṃ pārthaḥ parapuraṃjayaḥ // (56.2) Par.?
arjuna uvāca / (57.1) Par.?
kapardin sarvabhūteśa bhaganetranipātana / (57.2) Par.?
vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara // (57.3) Par.?
bhagavaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim / (58.1) Par.?
dayitaṃ tava deveśa tāpasālayam uttamam // (58.2) Par.?
prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta / (59.1) Par.?
na me syād aparādho 'yaṃ mahādevātisāhasāt // (59.2) Par.?
kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha / (60.1) Par.?
śaraṇaṃ samprapannāya tat kṣamasvādya śaṃkara // (60.2) Par.?
vaiśampāyana uvāca / (61.1) Par.?
tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ / (61.2) Par.?
pragṛhya ruciraṃ bāhuṃ kṣāntam ityeva phalgunam // (61.3) Par.?
Duration=0.18883395195007 secs.