Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kirātārjunīya, Shivaism, Śiva, weapons, arms

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2521
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhagavān uvāca / (1.1) Par.?
naras tvaṃ pūrvadehe vai nārāyaṇasahāyavān / (1.2) Par.?
badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn // (1.3) Par.?
tvayi vā paramaṃ tejo viṣṇau vā puruṣottame / (2.1) Par.?
yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat // (2.2) Par.?
śakrābhiṣeke sumahad dhanur jaladanisvanam / (3.1) Par.?
pragṛhya dānavāḥ śastās tvayā kṛṣṇena ca prabho // (3.2) Par.?
etat tad eva gāṇḍīvaṃ tava pārtha karocitam / (4.1) Par.?
māyām āsthāya yad grastaṃ mayā puruṣasattama / (4.2) Par.?
tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau // (4.3) Par.?
prītimān asmi vai pārtha tava satyaparākrama / (5.1) Par.?
gṛhāṇa varam asmattaḥ kāṅkṣitaṃ yannararṣabha // (5.2) Par.?
na tvayā sadṛśaḥ kaścit pumān martyeṣu mānada / (6.1) Par.?
divi vā vidyate kṣatraṃ tvatpradhānam ariṃdama // (6.2) Par.?
arjuna uvāca / (7.1) Par.?
bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja / (7.2) Par.?
kāmaye divyam astraṃ tad ghoraṃ pāśupataṃ prabho // (7.3) Par.?
yat tad brahmaśiro nāma raudraṃ bhīmaparākramam / (8.1) Par.?
yugānte dāruṇe prāpte kṛtsnaṃ saṃharate jagat // (8.2) Par.?
daheyaṃ yena saṃgrāme dānavān rākṣasāṃstathā / (9.1) Par.?
bhūtāni ca piśācāṃśca gandharvān atha pannagān // (9.2) Par.?
yataḥ śūlasahasrāṇi gadāścograpradarśanāḥ / (10.1) Par.?
śarāścāśīviṣākārāḥ sambhavantyanumantritāḥ // (10.2) Par.?
yudhyeyaṃ yena bhīṣmeṇa droṇena ca kṛpeṇa ca / (11.1) Par.?
sūtaputreṇa ca raṇe nityaṃ kaṭukabhāṣiṇā // (11.2) Par.?
eṣa me prathamaḥ kāmo bhagavan bhaganetrahan / (12.1) Par.?
tvatprasādād vinirvṛttaḥ samarthaḥ syām ahaṃ yathā // (12.2) Par.?
bhagavān uvāca / (13.1) Par.?
dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat / (13.2) Par.?
samartho dhāraṇe mokṣe saṃhāre cāpi pāṇḍava // (13.3) Par.?
naitadveda mahendro'pi na yamo na ca yakṣarāṭ / (14.1) Par.?
varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ // (14.2) Par.?
na tvetat sahasā pārtha moktavyaṃ puruṣe kvacit / (15.1) Par.?
jagad vinirdahet sarvam alpatejasi pātitam // (15.2) Par.?
avadhyo nāma nāstyasya trailokye sacarācare / (16.1) Par.?
manasā cakṣuṣā vācā dhanuṣā ca nipātyate // (16.2) Par.?
vaiśampāyana uvāca / (17.1) Par.?
tacchrutvā tvaritaḥ pārthaḥ śucir bhūtvā samāhitaḥ / (17.2) Par.?
upasaṃgṛhya viśveśam adhīṣveti ca so 'bravīt // (17.3) Par.?
tatas tvadhyāpayāmāsa sarahasyanivartanam / (18.1) Par.?
tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam // (18.2) Par.?
upatasthe mahātmānaṃ yathā tryakṣam umāpatim / (19.1) Par.?
pratijagrāha taccāpi prītimān arjunastadā // (19.2) Par.?
tataścacāla pṛthivī saparvatavanadrumā / (20.1) Par.?
sasāgaravanoddeśā sagrāmanagarākarā // (20.2) Par.?
śaṅkhadundubhighoṣāśca bherīṇāṃ ca sahasraśaḥ / (21.1) Par.?
tasmin muhūrte samprāpte nirghātaśca mahān abhūt // (21.2) Par.?
athāstraṃ jājvalad ghoraṃ pāṇḍavasyāmitaujasaḥ / (22.1) Par.?
mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ // (22.2) Par.?
spṛṣṭasya ca tryambakena phalgunasyāmitaujasaḥ / (23.1) Par.?
yat kiṃcid aśubhaṃ dehe tat sarvaṃ nāśam eyivat // (23.2) Par.?
svargaṃ gacchetyanujñātas tryambakena tadārjunaḥ / (24.1) Par.?
praṇamya śirasā pārthaḥ prāñjalir devam aikṣata // (24.2) Par.?
tataḥ prabhus tridivanivāsināṃ vaśī mahāmatir giriśa umāpatiḥ śivaḥ / (25.1) Par.?
dhanur mahad ditijapiśācasūdanaṃ dadau bhavaḥ puruṣavarāya gāṇḍivam // (25.2) Par.?
tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram / (26.1) Par.?
vihāya taṃ patagamaharṣisevitaṃ jagāma khaṃ puruṣavarasya paśyataḥ // (26.2) Par.?
Duration=0.11124706268311 secs.