UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2539
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1)
Par.?
sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā / (1.2)
Par.?
vanaṃ pratibhayaṃ śūnyaṃ jhillikāgaṇanāditam // (1.3)
Par.?
siṃhavyāghravarāharkṣarurudvīpiniṣevitam / (2.1)
Par.?
nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam // (2.2)
Par.?
śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ / (3.1)
Par.?
arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ // (3.2)
Par.?
jambvāmralodhrakhadiraśākavetrasamākulam / (4.1)
Par.?
kāśmaryāmalakaplakṣakadambodumbarāvṛtam // (4.2)
Par.?
badarībilvasaṃchannaṃ nyagrodhaiś ca samākulam / (5.1)
Par.?
priyālatālakharjūraharītakavibhītakaiḥ // (5.2)
Par.?
nānādhātuśatair naddhān vividhān api cācalān / (6.1)
Par.?
nikuñjān pakṣisaṃghuṣṭān darīś cādbhutadarśanāḥ / (6.2)
Par.?
nadīḥ sarāṃsi vāpīś ca vividhāṃś ca mṛgadvijān // (6.3)
Par.?
sā bahūn bhīmarūpāṃś ca piśācoragarākṣasān / (7.1)
Par.?
palvalāni taḍāgāni girikūṭāni sarvaśaḥ / (7.2)
Par.?
saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān // (7.3)
Par.?
yūthaśo dadṛśe cātra vidarbhādhipanandinī / (8.1)
Par.?
mahiṣān varāhān gomāyūn ṛkṣavānarapannagān // (8.2)
Par.?
tejasā yaśasā sthityā śriyā ca parayā yutā / (9.1)
Par.?
vaidarbhī vicaratyekā nalam anveṣatī tadā // (9.2)
Par.?
nābibhyat sā nṛpasutā bhaimī tatrātha kasyacit / (10.1)
Par.?
dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā // (10.2)
Par.?
vidarbhatanayā rājan vilalāpa suduḥkhitā / (11.1)
Par.?
bhartṛśokaparītāṅgī śilātalasamāśritā // (11.2)
Par.?
damayantyuvāca / (12.1)
Par.?
siṃhoraska mahābāho niṣadhānāṃ janādhipa / (12.2)
Par.?
kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane // (12.3)
Par.?
aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ / (13.1)
Par.?
katham iṣṭvā naravyāghra mayi mithyā pravartase // (13.2)
Par.?
yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute / (14.1)
Par.?
kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha // (14.2)
Par.?
yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa / (15.1)
Par.?
matsakāśe ca tair uktaṃ tad avekṣitum arhasi // (15.2)
Par.?
catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ / (16.1)
Par.?
svadhītā mānavaśreṣṭha satyam ekaṃ kilaikataḥ // (16.2)
Par.?
tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara / (17.1)
Par.?
uktavān asi yad vīra matsakāśe purā vacaḥ // (17.2)
Par.?
hā vīra nanu nāmāham iṣṭā kila tavānagha / (18.1)
Par.?
asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase // (18.2)
Par.?
bhartsayatyeṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ / (19.1)
Par.?
araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi // (19.2)
Par.?
na me tvad anyā subhage priyā ityabravīs tadā / (20.1)
Par.?
tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa // (20.2)
Par.?
unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa / (21.1)
Par.?
īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase // (21.2)
Par.?
kṛśāṃ dīnāṃ vivarṇāṃ ca malināṃ vasudhādhipa / (22.1)
Par.?
vastrārdhaprāvṛtām ekāṃ vilapantīm anāthavat // (22.2)
Par.?
yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana / (23.1)
Par.?
na mānayasi mānārha rudatīm arikarśana // (23.2)
Par.?
mahārāja mahāraṇye mām ihaikākinīṃ satīm / (24.1)
Par.?
ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase // (24.2)
Par.?
kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam / (25.1)
Par.?
nādya tvām anupaśyāmi girāvasmin narottama / (25.2)
Par.?
vane cāsmin mahāghore siṃhavyāghraniṣevite // (25.3)
Par.?
śayānam upaviṣṭaṃ vā sthitaṃ vā niṣadhādhipa / (26.1)
Par.?
prasthitaṃ vā naraśreṣṭha mama śokavivardhana // (26.2)
Par.?
kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā / (27.1)
Par.?
kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ // (27.2)
Par.?
ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam / (28.1)
Par.?
abhirūpaṃ mahātmānaṃ paravyūhavināśanam // (28.2)
Par.?
yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam / (29.1)
Par.?
ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram // (29.2)
Par.?
araṇyarāḍ ayaṃ śrīmāṃś caturdaṃṣṭro mahāhanuḥ / (30.1)
Par.?
śārdūlo 'bhimukhaḥ praiti pṛcchāmyenam aśaṅkitā // (30.2)
Par.?
bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ / (31.1)
Par.?
vidarbharājatanayāṃ damayantīti viddhi mām // (31.2)
Par.?
niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ / (32.1)
Par.?
patim anveṣatīm ekāṃ kṛpaṇāṃ śokakarśitām / (32.2)
Par.?
āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ // (32.3)
Par.?
atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi / (33.1)
Par.?
mām adasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām // (33.2)
Par.?
śrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭ svayam / (34.1)
Par.?
yātyetāṃ mṛṣṭasalilām āpagāṃ sāgaraṃgamām // (34.2)
Par.?
imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ / (35.1)
Par.?
virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ // (35.2)
Par.?
nānādhātusamākīrṇaṃ vividhopalabhūṣitam / (36.1)
Par.?
asyāraṇyasya mahataḥ ketubhūtam ivocchritam // (36.2)
Par.?
siṃhaśārdūlamātaṃgavarāharkṣamṛgāyutam / (37.1)
Par.?
patatribhir bahuvidhaiḥ samantād anunāditam // (37.2)
Par.?
kiṃśukāśokabakulapuṃnāgair upaśobhitam / (38.1)
Par.?
saridbhiḥ savihaṃgābhiḥ śikharaiś copaśobhitam / (38.2)
Par.?
girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati // (38.3)
Par.?
bhagavann acalaśreṣṭha divyadarśana viśruta / (39.1)
Par.?
śaraṇya bahukalyāṇa namas te 'stu mahīdhara // (39.2)
Par.?
praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām / (40.1)
Par.?
rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām // (40.2)
Par.?
rājā vidarbhādhipatiḥ pitā mama mahārathaḥ / (41.1)
Par.?
bhīmo nāma kṣitipatiś cāturvarṇyasya rakṣitā // (41.2)
Par.?
rājasūyāśvamedhānāṃ kratūnāṃ dakṣiṇāvatām / (42.1)
Par.?
āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ // (42.2)
Par.?
brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ / (43.1)
Par.?
śīlavān susamācāraḥ pṛthuśrīr dharmavicchuciḥ // (43.2)
Par.?
samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ / (44.1)
Par.?
tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām // (44.2)
Par.?
niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ / (45.1)
Par.?
sugṛhītanāmā vikhyāto vīrasena iti sma ha // (45.2)
Par.?
tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ / (46.1)
Par.?
kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha // (46.2)
Par.?
nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ / (47.1)
Par.?
brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit // (47.2)
Par.?
yaṣṭā dātā ca yoddhā ca samyak caiva praśāsitā / (48.1)
Par.?
tasya mām acalaśreṣṭha viddhi bhāryām ihāgatām // (48.2)
Par.?
tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām / (49.1)
Par.?
anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam // (49.2)
Par.?
kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ / (50.1)
Par.?
kaccid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ // (50.2)
Par.?
gajendravikramo dhīmān dīrghabāhuramarṣaṇaḥ / (51.1)
Par.?
vikrāntaḥ satyavāgdhīro bhartā mama mahāyaśāḥ / (51.2)
Par.?
niṣadhānām adhipatiḥ kaccid dṛṣṭastvayā nalaḥ // (51.3)
Par.?
kiṃ māṃ vilapatīm ekāṃ parvataśreṣṭha duḥkhitām / (52.1)
Par.?
girā nāśvāsayasyadya svāṃ sutām iva duḥkhitām // (52.2)
Par.?
vīra vikrānta dharmajña satyasaṃdha mahīpate / (53.1)
Par.?
yady asyasmin vane rājan darśayātmānam ātmanā // (53.2)
Par.?
kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām / (54.1)
Par.?
śroṣyāmi naiṣadhasyāhaṃ vācaṃ tām amṛtopamām // (54.2)
Par.?
vaidarbhītyeva kathitāṃ śubhāṃ rājño mahātmanaḥ / (55.1)
Par.?
āmnāyasāriṇīm ṛddhāṃ mama śokanibarhiṇīm // (55.2)
Par.?
iti sā taṃ giriśreṣṭham uktvā pārthivanandinī / (56.1)
Par.?
damayantī tato bhūyo jagāma diśam uttarām // (56.2)
Par.?
sā gatvā trīn ahorātrān dadarśa paramāṅganā / (57.1)
Par.?
tāpasāraṇyam atulaṃ divyakānanadarśanam // (57.2)
Par.?
vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam / (58.1)
Par.?
niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ // (58.2)
Par.?
abbhakṣair vāyubhakṣaiśca pattrāhāraistathaiva ca / (59.1)
Par.?
jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ // (59.2)
Par.?
valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ / (60.1)
Par.?
tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam // (60.2)
Par.?
sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam / (61.1)
Par.?
śākhāmṛgagaṇaiś caiva tāpasaiś ca samanvitam // (61.2)
Par.?
subhrūḥ sukeśī suśroṇī sukucā sudvijānanā / (62.1)
Par.?
varcasvinī supratiṣṭhā svañcitodyatagāminī // (62.2)
Par.?
sā viveśāśramapadaṃ vīrasenasutapriyā / (63.1)
Par.?
yoṣidratnaṃ mahābhāgā damayantī manasvinī // (63.2)
Par.?
sābhivādya tapovṛddhān vinayāvanatā sthitā / (64.1)
Par.?
svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā // (64.2)
Par.?
pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ / (65.1)
Par.?
āsyatām ity athocus te brūhi kiṃ karavāmahe // (65.2)
Par.?
tān uvāca varārohā kaccid bhagavatām iha / (66.1)
Par.?
tapasyagniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ / (66.2)
Par.?
kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca // (66.3)
Par.?
tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī / (67.1)
Par.?
brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi // (67.2)
Par.?
dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha / (68.1)
Par.?
vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ // (68.2)
Par.?
asyāraṇyasya mahatī devatā vā mahībhṛtaḥ / (69.1)
Par.?
asyā nu nadyāḥ kalyāṇi vada satyam anindite // (69.2)
Par.?
sābravīt tān ṛṣīn nāham araṇyasyāsya devatā / (70.1)
Par.?
na cāpyasya girer viprā na nadyā devatāpyaham // (70.2)
Par.?
mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ / (71.1)
Par.?
vistareṇābhidhāsyāmi tan me śṛṇuta sarvaśaḥ // (71.2)
Par.?
vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ / (72.1)
Par.?
tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ // (72.2)
Par.?
niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ / (73.1)
Par.?
vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ // (73.2)
Par.?
devatābhyarcanaparo dvijātijanavatsalaḥ / (74.1)
Par.?
goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ // (74.2)
Par.?
satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ / (75.1)
Par.?
brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ // (75.2)
Par.?
nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ / (76.1)
Par.?
mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā // (76.2)
Par.?
āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ / (77.1)
Par.?
sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ // (77.2)
Par.?
sa kaiścin nikṛtiprajñair akalyāṇair narādhamaiḥ / (78.1)
Par.?
āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ / (78.2)
Par.?
devane kuśalair jihmair jito rājyaṃ vasūni ca // (78.3)
Par.?
tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai / (79.1)
Par.?
damayantīti vikhyātāṃ bhartṛdarśanalālasām // (79.2)
Par.?
sā vanāni girīṃś caiva sarāṃsi saritas tathā / (80.1)
Par.?
palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ // (80.2)
Par.?
anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam / (81.1)
Par.?
mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā // (81.2)
Par.?
kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ / (82.1)
Par.?
bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ // (82.2)
Par.?
yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam / (83.1)
Par.?
vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam // (83.2)
Par.?
yadi kaiścid ahorātrair na drakṣyāmi nalaṃ nṛpam / (84.1)
Par.?
ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt // (84.2)
Par.?
ko nu me jīvitenārthas tam ṛte puruṣarṣabham / (85.1)
Par.?
kathaṃ bhaviṣyāmyadyāhaṃ bhartṛśokābhipīḍitā // (85.2)
Par.?
evaṃ vilapatīm ekām araṇye bhīmanandinīm / (86.1)
Par.?
damayantīm athocus te tāpasāḥ satyavādinaḥ // (86.2)
Par.?
udarkas tava kalyāṇi kalyāṇo bhavitā śubhe / (87.1)
Par.?
vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham // (87.2)
Par.?
niṣadhānām adhipatiṃ nalaṃ ripunighātinam / (88.1)
Par.?
bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram // (88.2)
Par.?
vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam / (89.1)
Par.?
tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam // (89.2)
Par.?
dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam / (90.1)
Par.?
patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam // (90.2)
Par.?
evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām / (91.1)
Par.?
antarhitāstāpasās te sāgnihotrāśramās tadā // (91.2)
Par.?
sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā / (92.1)
Par.?
damayantyanavadyāṅgī vīrasenanṛpasnuṣā // (92.2)
Par.?
kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat / (93.1)
Par.?
kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam // (93.2)
Par.?
kva sā puṇyajalā ramyā nānādvijaniṣevitā / (94.1)
Par.?
nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ // (94.2)
Par.?
dhyātvā ciraṃ bhīmasutā damayantī śucismitā / (95.1)
Par.?
bhartṛśokaparā dīnā vivarṇavadanābhavat // (95.2)
Par.?
sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā / (96.1)
Par.?
vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ // (96.2)
Par.?
upagamya taruśreṣṭham aśokaṃ puṣpitaṃ tadā / (97.1)
Par.?
pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam // (97.2)
Par.?
aho batāyam agamaḥ śrīmān asmin vanāntare / (98.1)
Par.?
āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva // (98.2)
Par.?
viśokāṃ kuru māṃ kṣipram aśoka priyadarśana / (99.1)
Par.?
vītaśokabhayābādhaṃ kaccit tvaṃ dṛṣṭavān nṛpam // (99.2)
Par.?
nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim / (100.1)
Par.?
niṣadhānām adhipatiṃ dṛṣṭavān asi me priyam // (100.2)
Par.?
ekavastrārdhasaṃvītaṃ sukumāratanutvacam / (101.1)
Par.?
vyasanenārditaṃ vīram araṇyam idam āgatam // (101.2)
Par.?
yathā viśokā gaccheyam aśokanaga tat kuru / (102.1)
Par.?
satyanāmā bhavāśoka mama śokavināśanāt // (102.2)
Par.?
evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha / (103.1)
Par.?
jagāma dāruṇataraṃ deśaṃ bhaimī varāṅganā // (103.2)
Par.?
sā dadarśa nagān naikānnaikāśca saritas tathā / (104.1)
Par.?
naikāṃśca parvatān ramyān naikāṃśca mṛgapakṣiṇaḥ // (104.2)
Par.?
kandarāṃśca nitambāṃśca nadāṃścādbhutadarśanān / (105.1)
Par.?
dadarśa sā bhīmasutā patim anveṣatī tadā // (105.2)
Par.?
gatvā prakṛṣṭam adhvānaṃ damayantī śucismitā / (106.1)
Par.?
dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam // (106.2)
Par.?
uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām / (107.1)
Par.?
suśītatoyāṃ vistīrṇāṃ hradinīṃ vetasair vṛtām // (107.2)
Par.?
prodghuṣṭāṃ krauñcakuraraiś cakravākopakūjitām / (108.1)
Par.?
kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām // (108.2)
Par.?
sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī / (109.1)
Par.?
upasarpya varārohā janamadhyaṃ viveśa ha // (109.2)
Par.?
unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā / (110.1)
Par.?
kṛśā vivarṇā malinā pāṃsudhvastaśiroruhā // (110.2)
Par.?
tāṃ dṛṣṭvā tatra manujāḥ kecid bhītāḥ pradudruvuḥ / (111.1)
Par.?
kecic cintāparās tasthuḥ kecit tatra vicukruśuḥ // (111.2)
Par.?
prahasanti sma tāṃ kecid abhyasūyanta cāpare / (112.1)
Par.?
cakrus tasyāṃ dayāṃ kecit papracchuś cāpi bhārata // (112.2) Par.?
kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane / (113.1)
Par.?
tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī // (113.2)
Par.?
vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ / (114.1)
Par.?
devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ // (114.2)
Par.?
yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā / (115.1)
Par.?
sarvathā kuru naḥ svasti rakṣasvāsmān anindite // (115.2)
Par.?
yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet / (116.1)
Par.?
tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ // (116.2)
Par.?
tathoktā tena sārthena damayantī nṛpātmajā / (117.1)
Par.?
pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā / (117.2)
Par.?
sārthavāhaṃ ca sārthaṃ ca janā ye cātra kecana // (117.3)
Par.?
yūnaḥ sthavirabālāś ca sārthasya ca purogamāḥ / (118.1)
Par.?
mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām / (118.2)
Par.?
nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām // (118.3)
Par.?
vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ / (119.1)
Par.?
nalo nāma mahābhāgas taṃ mārgāmyaparājitam // (119.2)
Par.?
yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam / (120.1)
Par.?
nalaṃ pārthivaśārdūlam amitragaṇasūdanam // (120.2)
Par.?
tām uvācānavadyāṅgīṃ sārthasya mahataḥ prabhuḥ / (121.1)
Par.?
sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ // (121.2)
Par.?
ahaṃ sārthasya netā vai sārthavāhaḥ śucismite / (122.1)
Par.?
manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini // (122.2)
Par.?
kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api / (123.1)
Par.?
paśyāmyasmin vane kaṣṭe amanuṣyaniṣevite / (123.2)
Par.?
tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu // (123.3)
Par.?
sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ / (124.1)
Par.?
kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha // (124.2)
Par.?
sārthavāha uvāca / (125.1)
Par.?
sārtho 'yaṃ cedirājasya subāhoḥ satyavādinaḥ / (125.2)
Par.?
kṣipraṃ janapadaṃ gantā lābhāya manujātmaje // (125.3)
Par.?
Duration=0.37276792526245 secs.