Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra's capital

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2525
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām / (1.2) Par.?
sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām // (1.3) Par.?
tatra saugandhikānāṃ sa drumāṇāṃ puṇyagandhinām / (2.1) Par.?
upavījyamāno miśreṇa vāyunā puṇyagandhinā // (2.2) Par.?
nandanaṃ ca vanaṃ divyam apsarogaṇasevitam / (3.1) Par.?
dadarśa divyakusumair āhvayadbhir iva drumaiḥ // (3.2) Par.?
nātaptatapasā śakyo draṣṭuṃ nānāhitāgninā / (4.1) Par.?
sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ // (4.2) Par.?
nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ / (5.1) Par.?
nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ // (5.2) Par.?
nāpi yajñahanaiḥ kṣudrair draṣṭuṃ śakyaḥ kathaṃcana / (6.1) Par.?
pānapair gurutalpaiśca māṃsādair vā durātmabhiḥ // (6.2) Par.?
sa tad divyaṃ vanaṃ paśyan divyagītanināditam / (7.1) Par.?
praviveśa mahābāhuḥ śakrasya dayitāṃ purīm // (7.2) Par.?
tatra devavimānāni kāmagāni sahasraśaḥ / (8.1) Par.?
saṃsthitānyabhiyātāni dadarśāyutaśas tadā // (8.2) Par.?
saṃstūyamāno gandharvair apsarobhiś ca pāṇḍavaḥ / (9.1) Par.?
puṣpagandhavahaiḥ puṇyair vāyubhiś cānuvījitaḥ // (9.2) Par.?
tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / (10.1) Par.?
hṛṣṭāḥ saṃpūjayāmāsuḥ pārtham akliṣṭakāriṇam // (10.2) Par.?
āśīrvādaiḥ stūyamāno divyavāditranisvanaiḥ / (11.1) Par.?
pratipede mahābāhuḥ śaṅkhadundubhināditam // (11.2) Par.?
nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam / (12.1) Par.?
indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ // (12.2) Par.?
tatra sādhyās tathā viśve maruto'thāśvināvapi / (13.1) Par.?
ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ // (13.2) Par.?
rājarṣayaśca bahavo dilīpapramukhā nṛpāḥ / (14.1) Par.?
tumburur nāradaś caiva gandharvau ca hahāhuhū // (14.2) Par.?
tān sarvān sa samāgamya vidhivat kurunandanaḥ / (15.1) Par.?
tato 'paśyad devarājaṃ śatakratum ariṃdamam // (15.2) Par.?
tataḥ pārtho mahābāhur avatīrya rathottamāt / (16.1) Par.?
dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam // (16.2) Par.?
pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā / (17.1) Par.?
divyagandhādhivāsena vyajanena vidhūyatā // (17.2) Par.?
viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ / (18.1) Par.?
stūyamānaṃ dvijāgryaiśca ṛgyajuḥsāmasaṃstavaiḥ // (18.2) Par.?
tato 'bhigamya kaunteyaḥ śirasābhyanamad balī / (19.1) Par.?
sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata // (19.2) Par.?
tataḥ śakrāsane puṇye devarājarṣipūjite / (20.1) Par.?
śakraḥ pāṇau gṛhītvainam upāveśayad antike // (20.2) Par.?
mūrdhni cainam upāghrāya devendraḥ paravīrahā / (21.1) Par.?
aṅkam āropayāmāsa praśrayāvanataṃ tadā // (21.2) Par.?
sahasrākṣaniyogāt sa pārthaḥ śakrāsanaṃ tadā / (22.1) Par.?
adhyakrāmad ameyātmā dvitīya iva vāsavaḥ // (22.2) Par.?
tataḥ premṇā vṛtraśatrur arjunasya śubhaṃ mukham / (23.1) Par.?
pasparśa puṇyagandhena kareṇa parisāntvayan // (23.2) Par.?
parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau / (24.1) Par.?
jyāśarakṣepakaṭhinau stambhāviva hiraṇmayau // (24.2) Par.?
vajragrahaṇacihnena kareṇa balasūdanaḥ / (25.1) Par.?
muhur muhur vajradharo bāhū saṃsphālayañśanaiḥ // (25.2) Par.?
smayann iva guḍākeśaṃ prekṣamāṇaḥ sahasradṛk / (26.1) Par.?
harṣeṇotphullanayano na cātṛpyata vṛtrahā // (26.2) Par.?
ekāsanopaviṣṭau tau śobhayāṃcakratuḥ sabhām / (27.1) Par.?
sūryācandramasau vyomni caturdaśyām ivoditau // (27.2) Par.?
tatra sma gāthā gāyanti sāmnā paramavalgunā / (28.1) Par.?
gandharvās tumburuśreṣṭhāḥ kuśalā gītasāmasu // (28.2) Par.?
ghṛtācī menakā rambhā pūrvacittiḥ svayamprabhā / (29.1) Par.?
urvaśī miśrakeśī ca ḍuṇḍur gaurī varūthinī // (29.2) Par.?
gopālī sahajanyā ca kumbhayoniḥ prajāgarā / (30.1) Par.?
citrasenā citralekhā sahā ca madhurasvarā // (30.2) Par.?
etāś cānyāśca nanṛtus tatra tatra varāṅganāḥ / (31.1) Par.?
cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ // (31.2) Par.?
mahākaṭitaṭaśroṇyaḥ kampamānaiḥ payodharaiḥ / (32.1) Par.?
kaṭākṣahāvamādhuryaiś cetobuddhimanoharāḥ // (32.2) Par.?
Duration=0.10665798187256 secs.