UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2540
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1)
Par.?
sā tacchrutvānavadyāṅgī sārthavāhavacastadā / (1.2)
Par.?
agacchat tena vai sārdhaṃ bhartṛdarśanalālasā // (1.3)
Par.?
atha kāle bahutithe vane mahati dāruṇe / (2.1)
Par.?
taḍāgaṃ sarvatobhadraṃ padmasaugandhikaṃ mahat // (2.2)
Par.?
dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam / (3.1)
Par.?
bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam // (3.2)
Par.?
taṃ dṛṣṭvā mṛṣṭasalilaṃ manoharasukhāvaham / (4.1)
Par.?
supariśrāntavāhās te niveśāya mano dadhuḥ // (4.2)
Par.?
saṃmate sārthavāhasya viviśur vanam uttamam / (5.1)
Par.?
uvāsa sārthaḥ sumahān velām āsādya paścimām // (5.2)
Par.?
athārdharātrasamaye niḥśabdastimite tadā / (6.1)
Par.?
supte sārthe pariśrānte hastiyūtham upāgamat / (6.2)
Par.?
pānīyārthaṃ girinadīṃ madaprasravaṇāvilām // (6.3)
Par.?
mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārtham uttamam / (7.1)
Par.?
suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale // (7.2)
Par.?
hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ / (8.1)
Par.?
vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt / (8.2)
Par.?
kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ // (8.3)
Par.?
gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam / (9.1)
Par.?
bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā // (9.2)
Par.?
ghorān nādān vimuñcanto nipetur dharaṇītale / (10.1)
Par.?
vṛkṣeṣvāsajya saṃbhagnāḥ patitā viṣameṣu ca / (10.2)
Par.?
tathā tannihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam // (10.3)
Par.?
athāparedyuḥ samprāpte hataśiṣṭā janāstadā / (11.1)
Par.?
vanagulmādviniṣkramya śocanto vaiśasaṃ kṛtam / (11.2)
Par.?
bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa // (11.3)
Par.?
aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam / (12.1)
Par.?
yo 'pi me nirjane 'raṇye samprāpto 'yaṃ janārṇavaḥ / (12.2)
Par.?
hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu // (12.3)
Par.?
prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃśayam / (13.1)
Par.?
nāprāptakālo mriyate śrutaṃ vṛddhānuśāsanam // (13.2)
Par.?
yan nāham adya mṛditā hastiyūthena duḥkhitā / (14.1)
Par.?
na hyadaivakṛtaṃ kiṃcin narāṇām iha vidyate // (14.2)
Par.?
na ca me bālabhāve 'pi kiṃcid vyapakṛtaṃ kṛtam / (15.1)
Par.?
karmaṇā manasā vācā yad idaṃ duḥkham āgatam // (15.2)
Par.?
manye svayaṃvarakṛte lokapālāḥ samāgatāḥ / (16.1)
Par.?
pratyākhyātā mayā tatra nalasyārthāya devatāḥ / (16.2)
Par.?
nūnaṃ teṣāṃ prabhāvena viyogaṃ prāptavatyaham // (16.3)
Par.?
bṛhadaśva uvāca / (17.1)
Par.?
evamādīni duḥkhāni sā vilapya varāṅganā / (17.2)
Par.?
hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ / (17.3)
Par.?
agacchad rājaśārdūla duḥkhaśokaparāyaṇā // (17.4)
Par.?
gacchantī sā cirāt kālāt puram āsādayan mahat / (18.1)
Par.?
sāyāhne cedirājasya subāhoḥ satyavādinaḥ / (18.2)
Par.?
vastrārdhakartasaṃvītā praviveśa purottamam // (18.3)
Par.?
tāṃ vivarṇāṃ kṛśāṃ dīnāṃ muktakeśīm amārjanām / (19.1)
Par.?
unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ // (19.2)
Par.?
praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā / (20.1)
Par.?
anujagmus tato bālā grāmiputrāḥ kutūhalāt // (20.2)
Par.?
sā taiḥ parivṛtāgacchat samīpaṃ rājaveśmanaḥ / (21.1)
Par.?
tāṃ prāsādagatāpaśyad rājamātā janair vṛtām // (21.2)
Par.?
sā janaṃ vārayitvā taṃ prāsādatalam uttamam / (22.1)
Par.?
āropya vismitā rājan damayantīm apṛcchata // (22.2)
Par.?
evam apyasukhāviṣṭā bibharṣi paramaṃ vapuḥ / (23.1)
Par.?
bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā // (23.2)
Par.?
na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam / (24.1)
Par.?
asahāyā narebhyaś ca nodvijasyamaraprabhe // (24.2)
Par.?
tacchrutvā vacanaṃ tasyā bhaimī vacanam abravīt / (25.1)
Par.?
mānuṣīṃ māṃ vijānīhi bhartāraṃ samanuvratām // (25.2)
Par.?
sairandhrīṃ jātisampannāṃ bhujiṣyāṃ kāmavāsinīm / (26.1)
Par.?
phalamūlāśanām ekāṃ yatrasāyampratiśrayām // (26.2)
Par.?
asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ / (27.1)
Par.?
bhartāram api taṃ vīraṃ chāyevānapagā sadā // (27.2)
Par.?
tasya daivāt prasaṅgo 'bhūd atimātraṃ sma devane / (28.1)
Par.?
dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān // (28.2)
Par.?
tam ekavasanaṃ vīram unmattam iva vihvalam / (29.1)
Par.?
āśvāsayantī bhartāram aham anvagamaṃ vanam // (29.2)
Par.?
sa kadācid vane vīraḥ kasmiṃścit kāraṇāntare / (30.1)
Par.?
kṣutparītaḥ suvimanās tad apyekaṃ vyasarjayat // (30.2)
Par.?
tam ekavasanaṃ nagnam unmattaṃ gatacetasam / (31.1)
Par.?
anuvrajantī bahulā na svapāmi niśāḥ sadā // (31.2)
Par.?
tato bahutithe kāle suptām utsṛjya māṃ kvacit / (32.1)
Par.?
vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam // (32.2)
Par.?
taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ / (33.1)
Par.?
na vindāmyamaraprakhyaṃ priyaṃ prāṇadhaneśvaram // (33.2)
Par.?
tām aśruparipūrṇākṣīṃ vilapantīṃ tathā bahu / (34.1) Par.?
rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam // (34.2)
Par.?
vasasva mayi kalyāṇi prītir me tvayi vartate / (35.1)
Par.?
mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama // (35.2)
Par.?
atha vā svayam āgacchet paridhāvann itas tataḥ / (36.1)
Par.?
ihaiva vasatī bhadre bhartāram upalapsyase // (36.2)
Par.?
rājamātur vacaḥ śrutvā damayantī vaco 'bravīt / (37.1)
Par.?
samayenotsahe vastuṃ tvayi vīraprajāyini // (37.2)
Par.?
ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam / (38.1)
Par.?
na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃcana // (38.2)
Par.?
prārthayed yadi māṃ kaścid daṇḍyas te sa pumān bhavet / (39.1)
Par.?
bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham // (39.2)
Par.?
yadyevam iha kartavyaṃ vasāmyaham asaṃśayam / (40.1)
Par.?
ato 'nyathā na me vāso vartate hṛdaye kvacit // (40.2)
Par.?
tāṃ prahṛṣṭena manasā rājamātedam abravīt / (41.1)
Par.?
sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam // (41.2)
Par.?
evam uktvā tato bhaimīṃ rājamātā viśāṃ pate / (42.1)
Par.?
uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata // (42.2)
Par.?
sairandhrīm abhijānīṣva sunande devarūpiṇīm / (43.1)
Par.?
etayā saha modasva nirudvignamanāḥ svayam // (43.2)
Par.?
Duration=0.27664494514465 secs.