Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2527
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tato devāḥ sagandharvāḥ samādāyārghyam uttamam / (1.2) Par.?
śakrasya matam ājñāya pārtham ānarcur añjasā // (1.3) Par.?
pādyam ācamanīyaṃ ca pratigrāhya nṛpātmajam / (2.1) Par.?
praveśayāmāsur atho puraṃdaraniveśanam // (2.2) Par.?
evaṃ sampūjito jiṣṇur uvāsa bhavane pituḥ / (3.1) Par.?
upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ // (3.2) Par.?
śakrasya hastād dayitaṃ vajram astraṃ durutsaham / (4.1) Par.?
aśanīś ca mahānādā meghabarhiṇalakṣaṇāḥ // (4.2) Par.?
gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ / (5.1) Par.?
puraṃdaraniyogācca pañcābdam avasat sukhī // (5.2) Par.?
tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate / (6.1) Par.?
nṛttaṃ gītaṃ ca kaunteya citrasenād avāpnuhi // (6.2) Par.?
vāditraṃ devavihitaṃ nṛloke yanna vidyate / (7.1) Par.?
tad arjayasva kaunteya śreyo vai te bhaviṣyati // (7.2) Par.?
sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ / (8.1) Par.?
sa tena saha saṃgamya reme pārtho nirāmayaḥ // (8.2) Par.?
kadācid aṭamānas tu maharṣir uta lomaśaḥ / (9.1) Par.?
jagāma śakrabhavanaṃ puraṃdaradidṛkṣayā // (9.2) Par.?
sa sametya namaskṛtya devarājaṃ mahāmuniḥ / (10.1) Par.?
dadarśārdhāsanagataṃ pāṇḍavaṃ vāsavasya ha // (10.2) Par.?
tataḥ śakrābhyanujñāta āsane viṣṭarottare / (11.1) Par.?
niṣasāda dvijaśreṣṭhaḥ pūjyamāno maharṣibhiḥ // (11.2) Par.?
tasya dṛṣṭvābhavad buddhiḥ pārtham indrāsane sthitam / (12.1) Par.?
kathaṃ nu kṣatriyaḥ pārthaḥ śakrāsanam avāptavān // (12.2) Par.?
kiṃ tvasya sukṛtaṃ karma lokā vā ke vinirjitāḥ / (13.1) Par.?
ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam // (13.2) Par.?
tasya vijñāya saṃkalpaṃ śakro vṛtraniṣūdanaḥ / (14.1) Par.?
lomaśaṃ prahasan vākyam idam āha śacīpatiḥ // (14.2) Par.?
brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam / (15.1) Par.?
nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ // (15.2) Par.?
maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ / (16.1) Par.?
astrahetor iha prāptaḥ kasmāccit kāraṇāntarāt // (16.2) Par.?
aho nainaṃ bhavān vetti purāṇam ṛṣisattamam / (17.1) Par.?
śṛṇu me vadato brahman yo 'yaṃ yaccāsya kāraṇam // (17.2) Par.?
naranārāyaṇau yau tau purāṇāvṛṣisattamau / (18.1) Par.?
tāvimāvabhijānīhi hṛṣīkeśadhanaṃjayau // (18.2) Par.?
yanna śakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ / (19.1) Par.?
tad āśramapadaṃ puṇyaṃ badarī nāma viśrutam // (19.2) Par.?
sa nivāso 'bhavad vipra viṣṇor jiṣṇostathaiva ca / (20.1) Par.?
yataḥ pravavṛte gaṅgā siddhacāraṇasevitā // (20.2) Par.?
tau manniyogād brahmarṣe kṣitau jātau mahādyutī / (21.1) Par.?
bhūmer bhārāvataraṇaṃ mahāvīryau kariṣyataḥ // (21.2) Par.?
udvṛttā hyasurāḥ kecinnivātakavacā iti / (22.1) Par.?
vipriyeṣu sthitāsmākaṃ varadānena mohitāḥ // (22.2) Par.?
tarkayante surān hantuṃ baladarpasamanvitāḥ / (23.1) Par.?
devān na gaṇayante ca tathā dattavarā hi te // (23.2) Par.?
pātālavāsino raudrā danoḥ putrā mahābalāḥ / (24.1) Par.?
sarve devanikāyā hi nālaṃ yodhayituṃ sma tān // (24.2) Par.?
yo 'sau bhūmigataḥ śrīmān viṣṇur madhuniṣūdanaḥ / (25.1) Par.?
kapilo nāma devo 'sau bhagavān ajito hariḥ // (25.2) Par.?
yena pūrvaṃ mahātmānaḥ khanamānā rasātalam / (26.1) Par.?
darśanād eva nihatāḥ sagarasyātmajā vibho // (26.2) Par.?
tena kāryaṃ mahat kāryam asmākaṃ dvijasattama / (27.1) Par.?
pārthena ca mahāyuddhe sametābhyām asaṃśayam // (27.2) Par.?
ayaṃ teṣāṃ samastānāṃ śaktaḥ pratisamāsane / (28.1) Par.?
tān nihatya raṇe śūraḥ punar yāsyati mānuṣān // (28.2) Par.?
bhavāṃścāsmanniyogena yātu tāvanmahītalam / (29.1) Par.?
kāmyake drakṣyase vīraṃ nivasantaṃ yudhiṣṭhiram // (29.2) Par.?
sa vācyo mama saṃdeśād dharmātmā satyasaṃgaraḥ / (30.1) Par.?
notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghram eṣyati // (30.2) Par.?
nāśuddhabāhuvīryeṇa nākṛtāstreṇa vā raṇe / (31.1) Par.?
bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum // (31.2) Par.?
gṛhītāstro guḍākeśo mahābāhur mahāmanāḥ / (32.1) Par.?
nṛttavāditragītānāṃ divyānāṃ pāram eyivān // (32.2) Par.?
bhavān api viviktāni tīrthāni manujeśvara / (33.1) Par.?
bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhatyariṃdama // (33.2) Par.?
tīrtheṣvāplutya puṇyeṣu vipāpmā vigatajvaraḥ / (34.1) Par.?
rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ // (34.2) Par.?
bhavāṃś cainaṃ dvijaśreṣṭha paryaṭantaṃ mahītale / (35.1) Par.?
trātum arhati viprāgrya tapobalasamanvitaḥ // (35.2) Par.?
giridurgeṣu hi sadā deśeṣu viṣameṣu ca / (36.1) Par.?
vasanti rākṣasā raudrās tebhyo rakṣet sadā bhavān // (36.2) Par.?
sa tatheti pratijñāya lomaśaḥ sumahātapāḥ / (37.1) Par.?
kāmyakaṃ vanam uddiśya samupāyān mahītalam // (37.2) Par.?
dadarśa tatra kaunteyaṃ dharmarājam ariṃdamam / (38.1) Par.?
tāpasair bhrātṛbhiś caiva sarvataḥ parivāritam // (38.2) Par.?
Duration=0.21596193313599 secs.