Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2529
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune / (1.2) Par.?
pravrājya pāṇḍavān vīrān sarvam etan nirarthakam // (1.3) Par.?
kathaṃ hi rājā putraṃ svam upekṣetālpacetasam / (2.1) Par.?
duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān // (2.2) Par.?
kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām / (3.1) Par.?
vāneyam athavā kṛṣṭam etad ākhyātu me bhavān // (3.2) Par.?
vaiśampāyana uvāca / (4.1) Par.?
vāneyaṃ ca mṛgāṃścaiva śuddhair bāṇair nipātitān / (4.2) Par.?
brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ // (4.3) Par.?
tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane / (5.1) Par.?
anvayur brāhmaṇā rājan sāgnayo 'nagnayas tathā // (5.2) Par.?
brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām / (6.1) Par.?
daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ // (6.2) Par.?
rurūn kṛṣṇamṛgāṃś caiva medhyāṃś cānyān vanecarān / (7.1) Par.?
bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat // (7.2) Par.?
na tatra kaścid durvarṇo vyādhito vāpyadṛśyata / (8.1) Par.?
kṛśo vā durbalo vāpi dīno bhīto 'pi vā naraḥ // (8.2) Par.?
putrān iva priyāñ jñātīn bhrātṝn iva sahodarān / (9.1) Par.?
pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ // (9.2) Par.?
patīṃśca draupadī sarvān dvijāṃś caiva yaśasvinī / (10.1) Par.?
māteva bhojayitvāgre śiṣṭam āhārayat tadā // (10.2) Par.?
prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm / (11.1) Par.?
dhanurdharā māṃsahetor mṛgāṇāṃ kṣayaṃ cakrur nityam evopagamya // (11.2) Par.?
tathā teṣāṃ vasatāṃ kāmyake vai vihīnānām arjunenotsukānām / (12.1) Par.?
pañcaiva varṣāṇi tadā vyatīyur adhīyatāṃ japatāṃ juhvatāṃ ca // (12.2) Par.?
Duration=0.049091815948486 secs.