Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2530
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikāsutaḥ / (1.2) Par.?
abravīt saṃjayaṃ sūtam āmantrya bharatarṣabha // (1.3) Par.?
devaputrau mahābhāgau devarājasamadyutī / (2.1) Par.?
nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau // (2.2) Par.?
dṛḍhāyudhau dūrapātau yuddhe ca kṛtaniścayau / (3.1) Par.?
śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau // (3.2) Par.?
bhīmārjunau purodhāya yadā tau raṇamūrdhani / (4.1) Par.?
sthāsyete siṃhavikrāntāv aśvināviva duḥsahau / (4.2) Par.?
na śeṣam iha paśyāmi tadā sainyasya saṃjaya // (4.3) Par.?
tau hyapratirathau yuddhe devaputrau mahārathau / (5.1) Par.?
draupadyās taṃ parikleśaṃ na kṣaṃsyete tvamarṣiṇau // (5.2) Par.?
vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ / (6.1) Par.?
yudhi satyābhisaṃdhena vāsudevena rakṣitāḥ / (6.2) Par.?
pradhakṣyanti raṇe pārthāḥ putrāṇāṃ mama vāhinīm // (6.3) Par.?
rāmakṛṣṇapraṇītānāṃ vṛṣṇīnāṃ sūtanandana / (7.1) Par.?
na śakyaḥ sahituṃ vegaḥ parvatair api saṃyuge // (7.2) Par.?
teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ / (8.1) Par.?
śaikyayā vīraghātinyā gadayā vicariṣyati // (8.2) Par.?
tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ / (9.1) Par.?
gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ // (9.2) Par.?
tato 'haṃ suhṛdāṃ vāco duryodhanavaśānugaḥ / (10.1) Par.?
smaraṇīyāḥ smariṣyāmi mayā yā na kṛtāḥ purā // (10.2) Par.?
saṃjaya uvāca / (11.1) Par.?
vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ / (11.2) Par.?
samarthenāpi yan mohāt putras te na nivāritaḥ // (11.3) Par.?
śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ / (12.1) Par.?
tvaritaḥ kāmyake pārthān samabhāvayad acyutaḥ // (12.2) Par.?
drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ / (13.1) Par.?
virāṭo dhṛṣṭaketuś ca kekayāś ca mahārathāḥ // (13.2) Par.?
taiś ca yat kathitaṃ tatra dṛṣṭvā pārthān parājitān / (14.1) Par.?
cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te // (14.2) Par.?
samāgamya vṛtas tatra pāṇḍavair madhusūdanaḥ / (15.1) Par.?
sārathye phalgunasyājau tathetyāha ca tān hariḥ // (15.2) Par.?
amarṣito hi kṛṣṇo'pi dṛṣṭvā pārthāṃstathāgatān / (16.1) Par.?
kṛṣṇājinottarāsaṅgān abravīcca yudhiṣṭhiram // (16.2) Par.?
yā sā samṛddhiḥ pārthānām indraprasthe babhūva ha / (17.1) Par.?
rājasūye mayā dṛṣṭā nṛpair anyaiḥ sudurlabhā // (17.2) Par.?
yatra sarvān mahīpālāñ śastratejobhayārditān / (18.1) Par.?
savaṅgāṅgān sapauṇḍroḍrān sacoladraviḍāndhakān // (18.2) Par.?
sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ / (19.1) Par.?
siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ // (19.2) Par.?
paścimāni ca rājyāni śataśaḥ sāgarāntikān / (20.1) Par.?
pahlavān daradān sarvān kirātān yavanāñśakān // (20.2) Par.?
hārahūṇāṃśca cīnāṃśca tukhārān saindhavāṃs tathā / (21.1) Par.?
jāguḍān ramaṭhān muṇḍān strīrājyān atha taṅgaṇān // (21.2) Par.?
ete cānye ca bahavo ye ca te bharatarṣabha / (22.1) Par.?
āgatān aham adrākṣaṃ yajñe te pariveṣakān // (22.2) Par.?
sā te samṛddhir yair āttā capalā pratisāriṇī / (23.1) Par.?
ādāya jīvitaṃ teṣām āhariṣyāmi tām aham // (23.2) Par.?
rāmeṇa saha kauravya bhīmārjunayamais tathā / (24.1) Par.?
akrūragadasāmbaiś ca pradyumnenāhukena ca / (24.2) Par.?
dhṛṣṭadyumnena vīreṇa śiśupālātmajena ca // (24.3) Par.?
duryodhanaṃ raṇe hatvā sadyaḥ karṇaṃ ca bhārata / (25.1) Par.?
duḥśāsanaṃ saubaleyaṃ yaś cānyaḥ pratiyotsyate // (25.2) Par.?
tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan / (26.1) Par.?
dhārtarāṣṭrīṃ śriyaṃ prāpya praśādhi pṛthivīm imām // (26.2) Par.?
athainam abravīd rājā tasmin vīrasamāgame / (27.1) Par.?
śṛṇvatsu teṣu sarveṣu dhṛṣṭadyumnamukheṣu ca // (27.2) Par.?
pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana / (28.1) Par.?
amitrān me mahābāho sānubandhān haniṣyasi // (28.2) Par.?
varṣāt trayodaśād ūrdhvaṃ satyaṃ māṃ kuru keśava / (29.1) Par.?
pratijñāto vane vāso rājamadhye mayā hyayam // (29.2) Par.?
tad dharmarājavacanaṃ pratiśrutya sabhāsadaḥ / (30.1) Par.?
dhṛṣṭadyumnapurogās te śamayāmāsur añjasā / (30.2) Par.?
keśavaṃ madhurair vākyaiḥ kālayuktair amarṣitam // (30.3) Par.?
pāñcālīṃ cāhur akliṣṭāṃ vāsudevasya śṛṇvataḥ / (31.1) Par.?
duryodhanas tava krodhād devi tyakṣyati jīvitam / (31.2) Par.?
pratijānīma te satyaṃ mā śuco varavarṇini // (31.3) Par.?
ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā / (32.1) Par.?
māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ // (32.2) Par.?
pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā / (33.1) Par.?
uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhātale // (33.2) Par.?
teṣāṃ drakṣyasi pāñcāli gātrāṇi pṛthivītale / (34.1) Par.?
kravyādaiḥ kṛṣyamāṇāni bhakṣyamāṇāni cāsakṛt // (34.2) Par.?
parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā / (35.1) Par.?
teṣām utkṛttaśirasāṃ bhūmiḥ pāsyati śoṇitam // (35.2) Par.?
evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ / (36.1) Par.?
sarve tejasvinaḥ śūrāḥ sarve cāhatalakṣaṇāḥ // (36.2) Par.?
te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaśāt / (37.1) Par.?
puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ // (37.2) Par.?
rāmaś ca kṛṣṇaś ca dhanaṃjayaś ca pradyumnasāmbau yuyudhānabhīmau / (38.1) Par.?
mādrīsutau kekayarājaputrāḥ pāñcālaputrāḥ saha dharmarājñā // (38.2) Par.?
etān sarvāṃllokavīrān ajeyān mahātmanaḥ sānubandhān sasainyān / (39.1) Par.?
ko jīvitārthī samare pratyudīyāt kruddhān siṃhān kesariṇo yathaiva // (39.2) Par.?
dhṛtarāṣṭra uvāca / (40.1) Par.?
yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra / (40.2) Par.?
dhruvaṃ kurūṇām ayam antakālo mahābhayo bhavitā śoṇitaughaḥ // (40.3) Par.?
manye tathā tad bhaviteti sūta yathā kṣattā prāha vacaḥ purā mām / (41.1) Par.?
asaṃśayaṃ bhavitā yuddham etad gate kāle pāṇḍavānāṃ yathoktam // (41.2) Par.?
Duration=0.17101001739502 secs.