Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2531
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
astrahetor gate pārthe śakralokaṃ mahātmani / (1.2) Par.?
yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ // (1.3) Par.?
vaiśampāyana uvāca / (2.1) Par.?
astrahetor gate pārthe śakralokaṃ mahātmani / (2.2) Par.?
nyavasan kṛṣṇayā sārdhaṃ kāmyake puruṣarṣabhāḥ // (2.3) Par.?
tataḥ kadācid ekānte vivikta iva śādvale / (3.1) Par.?
duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā / (3.2) Par.?
dhanaṃjayaṃ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ // (3.3) Par.?
tadviyogāddhi tān sarvāñśokaḥ samabhipupluve / (4.1) Par.?
dhanaṃjayaviyogācca rājyanāśācca duḥkhitāḥ // (4.2) Par.?
atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata / (5.1) Par.?
nideśāt te mahārāja gato 'sau puruṣarṣabhaḥ / (5.2) Par.?
arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ // (5.3) Par.?
yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam / (6.1) Par.?
sātyakir vāsudevaś ca vinaśyeyur asaṃśayam // (6.2) Par.?
yo 'sau gacchati tejasvī bahūn kleśān acintayan / (7.1) Par.?
bhavanniyogād bībhatsus tato duḥkhataraṃ nu kim // (7.2) Par.?
yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ / (8.1) Par.?
manyāmahe jitān ājau parān prāptāṃ ca medinīm // (8.2) Par.?
yasya prabhāvānna mayā sabhāmadhye dhanuṣmataḥ / (9.1) Par.?
nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sasaubalāḥ // (9.2) Par.?
te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ / (10.1) Par.?
sahāmahe bhavanmūlaṃ vāsudevena pālitāḥ // (10.2) Par.?
vayaṃ hi saha kṛṣṇena hatvā karṇamukhān parān / (11.1) Par.?
svabāhuvijitāṃ kṛtsnāṃ praśāsema vasuṃdharām // (11.2) Par.?
bhavato dyūtadoṣeṇa sarve vayam upaplutāḥ / (12.1) Par.?
ahīnapauruṣā rājan balibhir balavattamāḥ // (12.2) Par.?
kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi / (13.1) Par.?
na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ / (13.2) Par.?
rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ // (13.3) Par.?
sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ / (14.1) Par.?
prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi // (14.2) Par.?
nivartya ca vanāt pārtham ānāyya ca janārdanam / (15.1) Par.?
vyūḍhānīkān mahārāja javenaiva mahāhave / (15.2) Par.?
dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate // (15.3) Par.?
sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sasaubalān / (16.1) Par.?
duryodhanaṃ ca karṇaṃ ca yo vānyaḥ pratiyotsyate // (16.2) Par.?
mayā praśamite paścāt tvam eṣyasi vanāt punaḥ / (17.1) Par.?
evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate // (17.2) Par.?
yajñaiś ca vividhais tāta kṛtaṃ pāpam ariṃdama / (18.1) Par.?
avadhūya mahārāja gacchema svargam uttamam // (18.2) Par.?
evam etad bhaved rājan yadi rājā na bāliśaḥ / (19.1) Par.?
asmākaṃ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ // (19.2) Par.?
nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ / (20.1) Par.?
na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate // (20.2) Par.?
tathā bhārata dharmeṣu dharmajñair iha dṛśyate / (21.1) Par.?
ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi // (21.2) Par.?
tathaiva vedavacanaṃ śrūyate nityadā vibho / (22.1) Par.?
saṃvatsaro mahārāja pūrṇo bhavati kṛcchrataḥ // (22.2) Par.?
yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta / (23.1) Par.?
trayodaśa samāḥ kālo jñāyatāṃ pariniṣṭhitaḥ // (23.2) Par.?
kālo duryodhanaṃ hantuṃ sānubandham ariṃdama / (24.1) Par.?
ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ // (24.2) Par.?
evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ / (25.1) Par.?
uvāca sāntvayan rājā mūrdhnyupāghrāya pāṇḍavam // (25.2) Par.?
asaṃśayaṃ mahābāho haniṣyasi suyodhanam / (26.1) Par.?
varṣāt trayodaśād ūrdhvaṃ saha gāṇḍīvadhanvanā // (26.2) Par.?
yacca mā bhāṣase pārtha prāptaḥ kāla iti prabho / (27.1) Par.?
anṛtaṃ notsahe vaktuṃ na hyetan mayi vidyate // (27.2) Par.?
antareṇāpi kaunteya nikṛtiṃ pāpaniścayam / (28.1) Par.?
hantā tvam asi durdharṣa sānubandhaṃ suyodhanam // (28.2) Par.?
evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire / (29.1) Par.?
ājagāma mahābhāgo bṛhadaśvo mahān ṛṣiḥ // (29.2) Par.?
tam abhiprekṣya dharmātmā samprāptaṃ dharmacāriṇam / (30.1) Par.?
śāstravan madhuparkeṇa pūjayāmāsa dharmarāṭ // (30.2) Par.?
āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ / (31.1) Par.?
abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahvabhāṣata // (31.2) Par.?
akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam / (32.1) Par.?
āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ // (32.2) Par.?
anakṣajñasya hi sato nikṛtyā pāpaniścayaiḥ / (33.1) Par.?
bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī // (33.2) Par.?
asti rājā mayā kaścid alpabhāgyataro bhuvi / (34.1) Par.?
bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet / (34.2) Par.?
na matto duḥkhitataraḥ pumān astīti me matiḥ // (34.3) Par.?
bṛhadaśva uvāca / (35.1) Par.?
yad bravīṣi mahārāja na matto vidyate kvacit / (35.2) Par.?
alpabhāgyataraḥ kaścit pumān astīti pāṇḍava // (35.3) Par.?
atra te kathayiṣyāmi yadi śuśrūṣase 'nagha / (36.1) Par.?
yas tvatto duḥkhitataro rājāsīt pṛthivīpate // (36.2) Par.?
vaiśampāyana uvāca / (37.1) Par.?
athainam abravīd rājā bravītu bhagavān iti / (37.2) Par.?
imām avasthāṃ samprāptaṃ śrotum icchāmi pārthivam // (37.3) Par.?
bṛhadaśva uvāca / (38.1) Par.?
śṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta / (38.2) Par.?
yas tvatto duḥkhitataro rājāsīt pṛthivīpate // (38.3) Par.?
niṣadheṣu mahīpālo vīrasena iti sma ha / (39.1) Par.?
tasya putro 'bhavan nāmnā nalo dharmārthadarśivān // (39.2) Par.?
sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam / (40.1) Par.?
vanavāsam aduḥkhārho bhāryayā nyavasat saha // (40.2) Par.?
na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ / (41.1) Par.?
vane nivasato rājañśiṣyante sma kadācana // (41.2) Par.?
bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ / (42.1) Par.?
brahmakalpair dvijāgryaiśca tasmānnārhasi śocitum // (42.2) Par.?
yudhiṣṭhira uvāca / (43.1) Par.?
vistareṇāham icchāmi nalasya sumahātmanaḥ / (43.2) Par.?
caritaṃ vadatāṃ śreṣṭha tanmamākhyātum arhasi // (43.3) Par.?
Duration=0.19275403022766 secs.