Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nala and Damayantī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1276
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
āsīd rājā nalo nāma vīrasenasuto balī / (1.2) Par.?
upapanno guṇair iṣṭai rūpavān aśvakovidaḥ // (1.3) Par.?
atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā / (2.1) Par.?
upary upari sarveṣām āditya iva tejasā // (2.2) Par.?
brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ / (3.1) Par.?
akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ // (3.2) Par.?
īpsito varanārīṇām udāraḥ saṃyatendriyaḥ / (4.1) Par.?
rakṣitā dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam // (4.2) Par.?
tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ / (5.1) Par.?
śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ // (5.2) Par.?
sa prajārthe paraṃ yatnam akarot susamāhitaḥ / (6.1) Par.?
tam abhyagacchad brahmarṣir damano nāma bhārata // (6.2) Par.?
taṃ sa bhīmaḥ prajākāmas toṣayāmāsa dharmavit / (7.1) Par.?
mahiṣyā saha rājendra satkāreṇa suvarcasam // (7.2) Par.?
tasmai prasanno damanaḥ sabhāryāya varaṃ dadau / (8.1) Par.?
kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ // (8.2) Par.?
damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam / (9.1) Par.?
upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān // (9.2) Par.?
damayantī tu rūpeṇa tejasā yaśasā śriyā / (10.1) Par.?
saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā // (10.2) Par.?
atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtām / (11.1) Par.?
śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva // (11.2) Par.?
tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā / (12.1) Par.?
sakhīmadhye 'navadyāṅgī vidyut saudāmanī yathā / (12.2) Par.?
atīva rūpasampannā śrīr ivāyatalocanā // (12.3) Par.?
na deveṣu na yakṣeṣu tādṛg rūpavatī kvacit / (13.1) Par.?
mānuṣeṣv api cānyeṣu dṛṣṭapūrvā na ca śrutā / (13.2) Par.?
cittapramāthinī bālā devānām api sundarī // (13.3) Par.?
nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi / (14.1) Par.?
kandarpa iva rūpeṇa mūrtimān abhavat svayam // (14.2) Par.?
tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt / (15.1) Par.?
naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ // (15.2) Par.?
tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān / (16.1) Par.?
anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ // (16.2) Par.?
aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā / (17.1) Par.?
antaḥpurasamīpasthe vana āste rahogataḥ // (17.2) Par.?
sa dadarśa tadā haṃsāñ jātarūpaparicchadān / (18.1) Par.?
vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam // (18.2) Par.?
tato 'ntarikṣago vācaṃ vyājahāra tadā nalam / (19.1) Par.?
na hantavyo 'smi te rājan kariṣyāmi hi te priyam // (19.2) Par.?
damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha / (20.1) Par.?
yathā tvadanyaṃ puruṣaṃ na sā maṃsyati karhicit // (20.2) Par.?
evam uktas tato haṃsam utsasarja mahīpatiḥ / (21.1) Par.?
te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ // (21.2) Par.?
vidarbhanagarīṃ gatvā damayantyās tadāntike / (22.1) Par.?
nipetus te garutmantaḥ sā dadarśātha tān khagān // (22.2) Par.?
sā tān adbhutarūpān vai dṛṣṭvā sakhīgaṇāvṛtā / (23.1) Par.?
hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame // (23.2) Par.?
atha haṃsā visasṛpuḥ sarvataḥ pramadāvane / (24.1) Par.?
ekaikaśas tataḥ kanyās tān haṃsān samupādravan // (24.2) Par.?
damayantī tu yaṃ haṃsaṃ samupādhāvad antike / (25.1) Par.?
sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt // (25.2) Par.?
damayanti nalo nāma niṣadheṣu mahīpatiḥ / (26.1) Par.?
aśvinoḥ sadṛśo rūpe na samās tasya mānuṣāḥ // (26.2) Par.?
tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini / (27.1) Par.?
saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame // (27.2) Par.?
vayaṃ hi devagandharvamanuṣyoragarākṣasān / (28.1) Par.?
dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ // (28.2) Par.?
tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ / (29.1) Par.?
viśiṣṭāyā viśiṣṭena saṃgamo guṇavān bhavet // (29.2) Par.?
evam uktā tu haṃsena damayantī viśāṃ pate / (30.1) Par.?
abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada // (30.2) Par.?
tathety uktvāṇḍajaḥ kanyāṃ vaidarbhasya viśāṃ pate / (31.1) Par.?
punar āgamya niṣadhān nale sarvaṃ nyavedayat // (31.2) Par.?
Duration=0.12504100799561 secs.