Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nala and Damayantī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1285
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā / (1.2) Par.?
ājuhāva mahīpālān bhīmo rājā svayaṃvare // (1.3) Par.?
tacchrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ / (2.1) Par.?
tvaritāḥ samupājagmur damayantīm abhīpsavaḥ // (2.2) Par.?
kanakastambharuciraṃ toraṇena virājitam / (3.1) Par.?
viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam // (3.2) Par.?
tatrāsaneṣu vividheṣvāsīnāḥ pṛthivīkṣitaḥ / (4.1) Par.?
surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ // (4.2) Par.?
tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva / (5.1) Par.?
sampūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva // (5.2) Par.?
tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ / (6.1) Par.?
ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ // (6.2) Par.?
sukeśāntāni cārūṇi sunāsāni śubhāni ca / (7.1) Par.?
mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi // (7.2) Par.?
damayantī tato raṅgaṃ praviveśa śubhānanā / (8.1) Par.?
muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca // (8.2) Par.?
tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām / (9.1) Par.?
tatra tatraiva saktābhūn na cacāla ca paśyatām // (9.2) Par.?
tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata / (10.1) Par.?
dadarśa bhaimī puruṣān pañca tulyākṛtīn iva // (10.2) Par.?
tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān / (11.1) Par.?
saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam / (11.2) Par.?
yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam // (11.3) Par.?
sā cintayantī buddhyātha tarkayāmāsa bhāminī / (12.1) Par.?
kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam // (12.2) Par.?
evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā / (13.1) Par.?
śrutāni devaliṅgāni cintayāmāsa bhārata // (13.2) Par.?
devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me / (14.1) Par.?
tānīha tiṣṭhatāṃ bhūmāvekasyāpi na lakṣaye // (14.2) Par.?
sā viniścitya bahudhā vicārya ca punaḥ punaḥ / (15.1) Par.?
śaraṇaṃ prati devānāṃ prāptakālam amanyata // (15.2) Par.?
vācā ca manasā caiva namaskāraṃ prayujya sā / (16.1) Par.?
devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt // (16.2) Par.?
haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ / (17.1) Par.?
patitve tena satyena devās taṃ pradiśantu me // (17.2) Par.?
vācā ca manasā caiva yathā nābhicarāmyaham / (18.1) Par.?
tena satyena vibudhās tam eva pradiśantu me // (18.2) Par.?
yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ / (19.1) Par.?
tena satyena me devās tam eva pradiśantu me // (19.2) Par.?
svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ / (20.1) Par.?
yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam // (20.2) Par.?
niśamya damayantyās tat karuṇaṃ paridevitam / (21.1) Par.?
niścayaṃ paramaṃ tathyam anurāgaṃ ca naiṣadhe // (21.2) Par.?
manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata / (22.1) Par.?
yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe // (22.2) Par.?
sāpaśyad vibudhān sarvān asvedān stabdhalocanān / (23.1) Par.?
hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim // (23.2) Par.?
chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ / (24.1) Par.?
bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ // (24.2) Par.?
sā samīkṣya tato devān puṇyaślokaṃ ca bhārata / (25.1) Par.?
naiṣadhaṃ varayāmāsa bhaimī dharmeṇa bhārata // (25.2) Par.?
vilajjamānā vastrānte jagrāhāyatalocanā / (26.1) Par.?
skandhadeśe 'sṛjaccāsya srajaṃ paramaśobhanām / (26.2) Par.?
varayāmāsa caivainaṃ patitve varavarṇinī // (26.3) Par.?
tato hā heti sahasā śabdo mukto narādhipaiḥ / (27.1) Par.?
devair maharṣibhiś caiva sādhu sādhviti bhārata / (27.2) Par.?
vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam // (27.3) Par.?
vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ / (28.1) Par.?
prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ // (28.2) Par.?
pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām / (29.1) Par.?
naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ // (29.2) Par.?
agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ / (30.1) Par.?
lokān ātmaprabhāṃścaiva dadau tasmai hutāśanaḥ // (30.2) Par.?
yamastvannarasaṃ prādād dharme ca paramāṃ sthitim / (31.1) Par.?
apāmpatir apāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ // (31.2) Par.?
srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ / (32.1) Par.?
varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ // (32.2) Par.?
pārthivāścānubhūyāsyā vivāhaṃ vismayānvitāḥ / (33.1) Par.?
damayantyāḥ pramuditāḥ pratijagmur yathāgatam // (33.2) Par.?
avāpya nārīratnaṃ tat puṇyaśloko 'pi pārthivaḥ / (34.1) Par.?
reme saha tayā rājā śacyeva balavṛtrahā // (34.2) Par.?
atīva mudito rājā bhrājamāno 'ṃśumān iva / (35.1) Par.?
arañjayat prajā vīro dharmeṇa paripālayan // (35.2) Par.?
īje cāpyaśvamedhena yayātir iva nāhuṣaḥ / (36.1) Par.?
anyaiśca kratubhir dhīmān bahubhiścāptadakṣiṇaiḥ // (36.2) Par.?
punaśca ramaṇīyeṣu vaneṣūpavaneṣu ca / (37.1) Par.?
damayantyā saha nalo vijahārāmaropamaḥ // (37.2) Par.?
evaṃ sa yajamānaśca viharaṃśca narādhipaḥ / (38.1) Par.?
rarakṣa vasusampūrṇāṃ vasudhāṃ vasudhādhipaḥ // (38.2) Par.?
Duration=0.17497301101685 secs.