Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ / (1.2) Par.?
yānto dadṛśur āyāntaṃ dvāparaṃ kalinā saha // (1.3) Par.?
athābravīt kaliṃ śakraḥ samprekṣya balavṛtrahā / (2.1) Par.?
dvāpareṇa sahāyena kale brūhi kva yāsyasi // (2.2) Par.?
tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram / (3.1) Par.?
gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam // (3.2) Par.?
tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ / (4.1) Par.?
vṛtas tayā nalo rājā patir asmatsamīpataḥ // (4.2) Par.?
evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ / (5.1) Par.?
devān āmantrya tān sarvān uvācedaṃ vacas tadā // (5.2) Par.?
devānāṃ mānuṣaṃ madhye yat sā patim avindata / (6.1) Par.?
nanu tasyā bhavennyāyyaṃ vipulaṃ daṇḍadhāraṇam // (6.2) Par.?
evam ukte tu kalinā pratyūcus te divaukasaḥ / (7.1) Par.?
asmābhiḥ samanujñāto damayantyā nalo vṛtaḥ // (7.2) Par.?
kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam / (8.1) Par.?
yo veda dharmān akhilān yathāvaccaritavrataḥ // (8.2) Par.?
yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ / (9.1) Par.?
dhruvāṇi puruṣavyāghre lokapālasame nṛpe // (9.2) Par.?
ātmānaṃ sa śapenmūḍho hanyāccātmānam ātmanā / (10.1) Par.?
evaṃguṇaṃ nalaṃ yo vai kāmayecchapituṃ kale // (10.2) Par.?
kṛcchre sa narake majjed agādhe vipule 'plave / (11.1) Par.?
evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ // (11.2) Par.?
tato gateṣu deveṣu kalir dvāparam abravīt / (12.1) Par.?
saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara // (12.2) Par.?
bhraṃśayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate / (13.1) Par.?
tvam apyakṣān samāviśya kartuṃ sāhāyyam arhasi // (13.2) Par.?
Duration=0.10163903236389 secs.