Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2534
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha / (1.2) Par.?
ājagāma tatas tatra yatra rājā sa naiṣadhaḥ // (1.3) Par.?
sa nityam antaraprekṣī niṣadheṣvavasacciram / (2.1) Par.?
athāsya dvādaśe varṣe dadarśa kalir antaram // (2.2) Par.?
kṛtvā mūtram upaspṛśya saṃdhyām āste sma naiṣadhaḥ / (3.1) Par.?
akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat // (3.2) Par.?
sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha / (4.1) Par.?
gatvā puṣkaram āhedam ehi dīvya nalena vai // (4.2) Par.?
akṣadyūte nalaṃ jetā bhavān hi sahito mayā / (5.1) Par.?
niṣadhān pratipadyasva jitvā rājan nalaṃ nṛpam // (5.2) Par.?
evam uktas tu kalinā puṣkaro nalam abhyayāt / (6.1) Par.?
kaliścaiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt // (6.2) Par.?
āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā / (7.1) Par.?
dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ // (7.2) Par.?
na cakṣame tato rājā samāhvānaṃ mahāmanāḥ / (8.1) Par.?
vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālam amanyata // (8.2) Par.?
hiraṇyasya suvarṇasya yānayugyasya vāsasām / (9.1) Par.?
āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā // (9.2) Par.?
tam akṣamadasaṃmattaṃ suhṛdāṃ na tu kaścana / (10.1) Par.?
nivāraṇe 'bhavacchakto dīvyamānam acetasam // (10.2) Par.?
tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata / (11.1) Par.?
rājānaṃ draṣṭum āgacchan nivārayitum āturam // (11.2) Par.?
tataḥ sūta upāgamya damayantyai nyavedayat / (12.1) Par.?
eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān // (12.2) Par.?
nivedyatāṃ naiṣadhāya sarvāḥ prakṛtayaḥ sthitāḥ / (13.1) Par.?
amṛṣyamāṇā vyasanaṃ rājño dharmārthadarśinaḥ // (13.2) Par.?
tataḥ sā bāṣpakalayā vācā duḥkhena karśitā / (14.1) Par.?
uvāca naiṣadhaṃ bhaimī śokopahatacetanā // (14.2) Par.?
rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ / (15.1) Par.?
mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ / (15.2) Par.?
taṃ draṣṭum arhasītyevaṃ punaḥ punar abhāṣata // (15.3) Par.?
tāṃ tathā rucirāpāṅgīṃ vilapantīṃ sumadhyamām / (16.1) Par.?
āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃcana // (16.2) Par.?
tatas te mantriṇaḥ sarve te caiva puravāsinaḥ / (17.1) Par.?
nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān // (17.2) Par.?
tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca / (18.1) Par.?
yudhiṣṭhira bahūn māsān puṇyaślokas tvajīyata // (18.2) Par.?
Duration=0.099452018737793 secs.