UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2560
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
damayantyuvāca / (1.1)
Par.?
na mām arhasi kalyāṇa pāpena pariśaṅkitum / (1.2)
Par.?
mayā hi devān utsṛjya vṛtastvaṃ niṣadhādhipa // (1.3)
Par.?
tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ / (2.1)
Par.?
vākyāni mama gāthābhir gāyamānā diśo daśa // (2.2)
Par.?
tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva / (3.1)
Par.?
abhyagacchat kosalāyām ṛtuparṇaniveśane // (3.2)
Par.?
tena vākye hṛte samyak prativākye tathāhṛte / (4.1)
Par.?
upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava // (4.2)
Par.?
tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate / (5.1)
Par.?
samartho yojanaśataṃ gantum aśvair narādhipa // (5.2)
Par.?
tathā cemau mahīpāla bhaje 'haṃ caraṇau tava / (6.1)
Par.?
yathā nāsatkṛtaṃ kiṃcin manasāpi carāmyaham // (6.2)
Par.?
ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ / (7.1)
Par.?
eṣa muñcatu me prāṇān yadi pāpaṃ carāmyaham // (7.2)
Par.?
tathā carati tigmāṃśuḥ pareṇa bhuvanaṃ sadā / (8.1)
Par.?
sa vimuñcatu me prāṇān yadi pāpaṃ carāmyaham // (8.2)
Par.?
candramāḥ sarvabhūtānām antaś carati sākṣivat / (9.1)
Par.?
sa vimuñcatu me prāṇān yadi pāpaṃ carāmyaham // (9.2)
Par.?
ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai / (10.1)
Par.?
vibruvantu yathāsatyam ete vādya tyajantu mām // (10.2)
Par.?
evam ukte tato vāyur antarikṣād abhāṣata / (11.1)
Par.?
naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te // (11.2)
Par.?
rājañśīlanidhiḥ sphīto damayantyā surakṣitaḥ / (12.1)
Par.?
sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān // (12.2)
Par.?
upāyo vihitaś cāyaṃ tvadartham atulo 'nayā / (13.1)
Par.?
na hyekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha // (13.2)
Par.?
upapannā tvayā bhaimī tvaṃ ca bhaimyā mahīpate / (14.1)
Par.?
nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā // (14.2)
Par.?
tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha / (15.1)
Par.?
devadundubhayo nedur vavau ca pavanaḥ śivaḥ // (15.2)
Par.?
tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata / (16.1) Par.?
damayantyāṃ viśaṅkāṃ tāṃ vyapākarṣad ariṃdamaḥ // (16.2)
Par.?
tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ / (17.1)
Par.?
saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam // (17.2)
Par.?
svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā / (18.1)
Par.?
prākrośad uccair āliṅgya puṇyaślokam aninditā // (18.2)
Par.?
bhaimīm api nalo rājā bhrājamāno yathā purā / (19.1)
Par.?
sasvaje svasutau cāpi yathāvat pratyanandata // (19.2)
Par.?
tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā / (20.1)
Par.?
parītā tena duḥkhena niśaśvāsāyatekṣaṇā // (20.2)
Par.?
tathaiva maladigdhāṅgī pariṣvajya śucismitā / (21.1)
Par.?
suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā // (21.2)
Par.?
tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca / (22.1)
Par.?
bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa // (22.2)
Par.?
tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam / (23.1)
Par.?
damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam // (23.2)
Par.?
tatas tau sahitau rātriṃ kathayantau purātanam / (24.1)
Par.?
vane vicaritaṃ sarvam ūṣatur muditau nṛpa // (24.2)
Par.?
sa caturthe tato varṣe saṃgamya saha bhāryayā / (25.1)
Par.?
sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam // (25.2)
Par.?
damayantyapi bhartāram avāpyāpyāyitā bhṛśam / (26.1)
Par.?
ardhasaṃjātasasyeva toyaṃ prāpya vasuṃdharā // (26.2)
Par.?
saivaṃ sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā / (27.1)
Par.?
rarāja bhaimī samavāptakāmā śītāṃśunā rātrir ivoditena // (27.2)
Par.?
Duration=0.091080188751221 secs.