Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2536
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
tatas tu yāte vārṣṇeye puṇyaślokasya dīvyataḥ / (1.2) Par.?
puṣkareṇa hṛtaṃ rājyaṃ yaccānyad vasu kiṃcana // (1.3) Par.?
hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt / (2.1) Par.?
dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kastava // (2.2) Par.?
śiṣṭā te damayantyekā sarvam anyaddhṛtaṃ mayā / (3.1) Par.?
damayantyāḥ paṇaḥ sādhu vartatāṃ yadi manyase // (3.2) Par.?
puṣkareṇaivam uktasya puṇyaślokasya manyunā / (4.1) Par.?
vyadīryateva hṛdayaṃ na cainaṃ kiṃcid abravīt // (4.2) Par.?
tataḥ puṣkaram ālokya nalaḥ paramamanyumān / (5.1) Par.?
utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ // (5.2) Par.?
ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ / (6.1) Par.?
niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam // (6.2) Par.?
damayantyekavastrā taṃ gacchantaṃ pṛṣṭhato 'nviyāt / (7.1) Par.?
sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat // (7.2) Par.?
puṣkaras tu mahārāja ghoṣayāmāsa vai pure / (8.1) Par.?
nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama // (8.2) Par.?
puṣkarasya tu vākyena tasya vidveṣaṇena ca / (9.1) Par.?
paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira // (9.2) Par.?
sa tathā nagarābhyāśe satkārārho na satkṛtaḥ / (10.1) Par.?
trirātram uṣito rājā jalamātreṇa vartayan // (10.2) Par.?
kṣudhā sampīḍyamānas tu nalo bahutithe 'hani / (11.1) Par.?
apaśyacchakunān kāṃściddhiraṇyasadṛśacchadān // (11.2) Par.?
sa cintayāmāsa tadā niṣadhādhipatir balī / (12.1) Par.?
asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati // (12.2) Par.?
tatas tān antarīyeṇa vāsasā samavāstṛṇot / (13.1) Par.?
tasyāntarīyam ādāya jagmuḥ sarve vihāyasā // (13.2) Par.?
utpatantaḥ khagās te tu vākyam āhus tadā nalam / (14.1) Par.?
dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnam adhomukham // (14.2) Par.?
vayam akṣāḥ sudurbuddhe tava vāso jihīrṣavaḥ / (15.1) Par.?
āgatā na hi naḥ prītiḥ savāsasi gate tvayi // (15.2) Par.?
tān samīkṣya gatān akṣān ātmānaṃ ca vivāsasam / (16.1) Par.?
puṇyaślokas tato rājā damayantīm athābravīt // (16.2) Par.?
yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite / (17.1) Par.?
prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ // (17.2) Par.?
yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ / (18.1) Par.?
ta ime śakunā bhūtvā vāso 'pyapaharanti me // (18.2) Par.?
vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacetanaḥ / (19.1) Par.?
bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ // (19.2) Par.?
ete gacchanti bahavaḥ panthāno dakṣiṇāpatham / (20.1) Par.?
avantīm ṛkṣavantaṃ ca samatikramya parvatam // (20.2) Par.?
eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā / (21.1) Par.?
āśramāśca maharṣīṇām amī puṣpaphalānvitāḥ // (21.2) Par.?
eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān / (22.1) Par.?
ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ // (22.2) Par.?
tataḥ sā bāṣpakalayā vācā duḥkhena karśitā / (23.1) Par.?
uvāca damayantī taṃ naiṣadhaṃ karuṇaṃ vacaḥ // (23.2) Par.?
udvepate me hṛdayaṃ sīdantyaṅgāni sarvaśaḥ / (24.1) Par.?
tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ // (24.2) Par.?
hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam / (25.1) Par.?
katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane // (25.2) Par.?
śrāntasya te kṣudhārtasya cintayānasya tat sukham / (26.1) Par.?
vane ghore mahārāja nāśayiṣyāmi te klamam // (26.2) Par.?
na ca bhāryāsamaṃ kiṃcid vidyate bhiṣajāṃ matam / (27.1) Par.?
auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te // (27.2) Par.?
nala uvāca / (28.1) Par.?
evam etad yathāttha tvaṃ damayanti sumadhyame / (28.2) Par.?
nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam // (28.3) Par.?
na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase / (29.1) Par.?
tyajeyam aham ātmānaṃ na tveva tvām anindite // (29.2) Par.?
damayantyuvāca / (30.1) Par.?
yadi māṃ tvaṃ mahārāja na vihātum ihecchasi / (30.2) Par.?
tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate // (30.3) Par.?
avaimi cāhaṃ nṛpate na tvaṃ māṃ tyaktum arhasi / (31.1) Par.?
cetasā tvapakṛṣṭena māṃ tyajethā mahāpate // (31.2) Par.?
panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama / (32.1) Par.?
atonimittaṃ śokaṃ me vardhayasyamaraprabha // (32.2) Par.?
yadi cāyam abhiprāyas tava rājan vrajed iti / (33.1) Par.?
sahitāveva gacchāvo vidarbhān yadi manyase // (33.2) Par.?
vidarbharājas tatra tvāṃ pūjayiṣyati mānada / (34.1) Par.?
tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe // (34.2) Par.?
Duration=0.19636297225952 secs.