Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2538
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
apakrānte nale rājan damayantī gataklamā / (1.2) Par.?
abudhyata varārohā saṃtrastā vijane vane // (1.3) Par.?
sāpaśyamānā bhartāraṃ duḥkhaśokasamanvitā / (2.1) Par.?
prākrośad uccaiḥ saṃtrastā mahārājeti naiṣadham // (2.2) Par.?
hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām / (3.1) Par.?
hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane // (3.2) Par.?
nanu nāma mahārāja dharmajñaḥ satyavāg asi / (4.1) Par.?
katham uktvā tathāsatyaṃ suptām utsṛjya māṃ gataḥ // (4.2) Par.?
katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām / (5.1) Par.?
viśeṣato 'napakṛte pareṇāpakṛte sati // (5.2) Par.?
śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara / (6.1) Par.?
yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā // (6.2) Par.?
paryāptaḥ parihāso 'yam etāvān puruṣarṣabha / (7.1) Par.?
bhītāham asmi durdharṣa darśayātmānam īśvara // (7.2) Par.?
dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha / (8.1) Par.?
āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase // (8.2) Par.?
nṛśaṃsaṃ bata rājendra yan mām evaṃgatām iha / (9.1) Par.?
vilapantīṃ samāliṅgya nāśvāsayasi pārthiva // (9.2) Par.?
na śocāmyaham ātmānaṃ na cānyad api kiṃcana / (10.1) Par.?
kathaṃ nu bhavitāsyeka iti tvāṃ nṛpa śocimi // (10.2) Par.?
kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ śramakarśitaḥ / (11.1) Par.?
sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi // (11.2) Par.?
tataḥ sā tīvraśokārtā pradīpteva ca manyunā / (12.1) Par.?
itaś cetaś ca rudatī paryadhāvata duḥkhitā // (12.2) Par.?
muhur utpatate bālā muhuḥ patati vihvalā / (13.1) Par.?
muhur ālīyate bhītā muhuḥ krośati roditi // (13.2) Par.?
sā tīvraśokasaṃtaptā muhur niḥśvasya vihvalā / (14.1) Par.?
uvāca bhaimī niṣkramya rodamānā pativratā // (14.2) Par.?
yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ / (15.1) Par.?
tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet // (15.2) Par.?
apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam / (16.1) Par.?
tasmād duḥkhataraṃ prāpya jīvatvasukhajīvikām // (16.2) Par.?
evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ / (17.1) Par.?
anveṣati sma bhartāraṃ vane śvāpadasevite // (17.2) Par.?
unmattavad bhīmasutā vilapantī tatas tataḥ / (18.1) Par.?
hā hā rājann iti muhur itaś cetaś ca dhāvati // (18.2) Par.?
tāṃ śuṣyamāṇām atyarthaṃ kurarīm iva vāśatīm / (19.1) Par.?
karuṇaṃ bahu śocantīṃ vilapantīṃ muhur muhuḥ // (19.2) Par.?
sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm / (20.1) Par.?
jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ // (20.2) Par.?
sā grasyamānā grāheṇa śokena ca parājitā / (21.1) Par.?
nātmānaṃ śocati tathā yathā śocati naiṣadham // (21.2) Par.?
hā nātha mām iha vane grasyamānām anāthavat / (22.1) Par.?
grāheṇānena vipine kimarthaṃ nābhidhāvasi // (22.2) Par.?
kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha / (23.1) Par.?
pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca // (23.2) Par.?
śrāntasya te kṣudhārtasya pariglānasya naiṣadha / (24.1) Par.?
kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada // (24.2) Par.?
tām akasmān mṛgavyādho vicaran gahane vane / (25.1) Par.?
ākrandatīm upaśrutya javenābhisasāra ha // (25.2) Par.?
tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām / (26.1) Par.?
tvaramāṇo mṛgavyādhaḥ samabhikramya vegitaḥ // (26.2) Par.?
mukhataḥ pātayāmāsa śastreṇa niśitena ha / (27.1) Par.?
nirviceṣṭaṃ bhujaṃgaṃ taṃ viśasya mṛgajīvanaḥ // (27.2) Par.?
mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca / (28.1) Par.?
samāśvāsya kṛtāhārām atha papraccha bhārata // (28.2) Par.?
kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam / (29.1) Par.?
kathaṃ cedaṃ mahat kṛcchraṃ prāptavatyasi bhāmini // (29.2) Par.?
damayantī tathā tena pṛcchyamānā viśāṃ pate / (30.1) Par.?
sarvam etad yathāvṛttam ācacakṣe 'sya bhārata // (30.2) Par.?
tām ardhavastrasaṃvītāṃ pīnaśroṇipayodharām / (31.1) Par.?
sukumārānavadyāṅgīṃ pūrṇacandranibhānanām // (31.2) Par.?
arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm / (32.1) Par.?
lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān // (32.2) Par.?
tām atha ślakṣṇayā vācā lubdhako mṛdupūrvayā / (33.1) Par.?
sāntvayāmāsa kāmārtas tad abudhyata bhāminī // (33.2) Par.?
damayantī tu taṃ duṣṭam upalabhya pativratā / (34.1) Par.?
tīvraroṣasamāviṣṭā prajajvāleva manyunā // (34.2) Par.?
sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ / (35.1) Par.?
durdharṣāṃ tarkayāmāsa dīptām agniśikhām iva // (35.2) Par.?
damayantī tu duḥkhārtā patirājyavinākṛtā / (36.1) Par.?
atītavākpathe kāle śaśāpainaṃ ruṣā kila // (36.2) Par.?
yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye / (37.1) Par.?
tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ // (37.2) Par.?
uktamātre tu vacane tayā sa mṛgajīvanaḥ / (38.1) Par.?
vyasuḥ papāta medinyām agnidagdha iva drumaḥ // (38.2) Par.?
Duration=0.14633083343506 secs.