Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2540
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
sā tacchrutvānavadyāṅgī sārthavāhavacastadā / (1.2) Par.?
agacchat tena vai sārdhaṃ bhartṛdarśanalālasā // (1.3) Par.?
atha kāle bahutithe vane mahati dāruṇe / (2.1) Par.?
taḍāgaṃ sarvatobhadraṃ padmasaugandhikaṃ mahat // (2.2) Par.?
dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam / (3.1) Par.?
bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam // (3.2) Par.?
taṃ dṛṣṭvā mṛṣṭasalilaṃ manoharasukhāvaham / (4.1) Par.?
supariśrāntavāhās te niveśāya mano dadhuḥ // (4.2) Par.?
saṃmate sārthavāhasya viviśur vanam uttamam / (5.1) Par.?
uvāsa sārthaḥ sumahān velām āsādya paścimām // (5.2) Par.?
athārdharātrasamaye niḥśabdastimite tadā / (6.1) Par.?
supte sārthe pariśrānte hastiyūtham upāgamat / (6.2) Par.?
pānīyārthaṃ girinadīṃ madaprasravaṇāvilām // (6.3) Par.?
mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārtham uttamam / (7.1) Par.?
suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale // (7.2) Par.?
hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ / (8.1) Par.?
vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt / (8.2) Par.?
kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ // (8.3) Par.?
gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam / (9.1) Par.?
bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā // (9.2) Par.?
ghorān nādān vimuñcanto nipetur dharaṇītale / (10.1) Par.?
vṛkṣeṣvāsajya saṃbhagnāḥ patitā viṣameṣu ca / (10.2) Par.?
tathā tannihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam // (10.3) Par.?
athāparedyuḥ samprāpte hataśiṣṭā janāstadā / (11.1) Par.?
vanagulmādviniṣkramya śocanto vaiśasaṃ kṛtam / (11.2) Par.?
bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa // (11.3) Par.?
aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam / (12.1) Par.?
yo 'pi me nirjane 'raṇye samprāpto 'yaṃ janārṇavaḥ / (12.2) Par.?
hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu // (12.3) Par.?
prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃśayam / (13.1) Par.?
nāprāptakālo mriyate śrutaṃ vṛddhānuśāsanam // (13.2) Par.?
yan nāham adya mṛditā hastiyūthena duḥkhitā / (14.1) Par.?
na hyadaivakṛtaṃ kiṃcin narāṇām iha vidyate // (14.2) Par.?
na ca me bālabhāve 'pi kiṃcid vyapakṛtaṃ kṛtam / (15.1) Par.?
karmaṇā manasā vācā yad idaṃ duḥkham āgatam // (15.2) Par.?
manye svayaṃvarakṛte lokapālāḥ samāgatāḥ / (16.1) Par.?
pratyākhyātā mayā tatra nalasyārthāya devatāḥ / (16.2) Par.?
nūnaṃ teṣāṃ prabhāvena viyogaṃ prāptavatyaham // (16.3) Par.?
bṛhadaśva uvāca / (17.1) Par.?
evamādīni duḥkhāni sā vilapya varāṅganā / (17.2) Par.?
hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ / (17.3) Par.?
agacchad rājaśārdūla duḥkhaśokaparāyaṇā // (17.4) Par.?
gacchantī sā cirāt kālāt puram āsādayan mahat / (18.1) Par.?
sāyāhne cedirājasya subāhoḥ satyavādinaḥ / (18.2) Par.?
vastrārdhakartasaṃvītā praviveśa purottamam // (18.3) Par.?
tāṃ vivarṇāṃ kṛśāṃ dīnāṃ muktakeśīm amārjanām / (19.1) Par.?
unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ // (19.2) Par.?
praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā / (20.1) Par.?
anujagmus tato bālā grāmiputrāḥ kutūhalāt // (20.2) Par.?
sā taiḥ parivṛtāgacchat samīpaṃ rājaveśmanaḥ / (21.1) Par.?
tāṃ prāsādagatāpaśyad rājamātā janair vṛtām // (21.2) Par.?
sā janaṃ vārayitvā taṃ prāsādatalam uttamam / (22.1) Par.?
āropya vismitā rājan damayantīm apṛcchata // (22.2) Par.?
evam apyasukhāviṣṭā bibharṣi paramaṃ vapuḥ / (23.1) Par.?
bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā // (23.2) Par.?
na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam / (24.1) Par.?
asahāyā narebhyaś ca nodvijasyamaraprabhe // (24.2) Par.?
tacchrutvā vacanaṃ tasyā bhaimī vacanam abravīt / (25.1) Par.?
mānuṣīṃ māṃ vijānīhi bhartāraṃ samanuvratām // (25.2) Par.?
sairandhrīṃ jātisampannāṃ bhujiṣyāṃ kāmavāsinīm / (26.1) Par.?
phalamūlāśanām ekāṃ yatrasāyampratiśrayām // (26.2) Par.?
asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ / (27.1) Par.?
bhartāram api taṃ vīraṃ chāyevānapagā sadā // (27.2) Par.?
tasya daivāt prasaṅgo 'bhūd atimātraṃ sma devane / (28.1) Par.?
dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān // (28.2) Par.?
tam ekavasanaṃ vīram unmattam iva vihvalam / (29.1) Par.?
āśvāsayantī bhartāram aham anvagamaṃ vanam // (29.2) Par.?
sa kadācid vane vīraḥ kasmiṃścit kāraṇāntare / (30.1) Par.?
kṣutparītaḥ suvimanās tad apyekaṃ vyasarjayat // (30.2) Par.?
tam ekavasanaṃ nagnam unmattaṃ gatacetasam / (31.1) Par.?
anuvrajantī bahulā na svapāmi niśāḥ sadā // (31.2) Par.?
tato bahutithe kāle suptām utsṛjya māṃ kvacit / (32.1) Par.?
vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam // (32.2) Par.?
taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ / (33.1) Par.?
na vindāmyamaraprakhyaṃ priyaṃ prāṇadhaneśvaram // (33.2) Par.?
tām aśruparipūrṇākṣīṃ vilapantīṃ tathā bahu / (34.1) Par.?
rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam // (34.2) Par.?
vasasva mayi kalyāṇi prītir me tvayi vartate / (35.1) Par.?
mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama // (35.2) Par.?
atha vā svayam āgacchet paridhāvann itas tataḥ / (36.1) Par.?
ihaiva vasatī bhadre bhartāram upalapsyase // (36.2) Par.?
rājamātur vacaḥ śrutvā damayantī vaco 'bravīt / (37.1) Par.?
samayenotsahe vastuṃ tvayi vīraprajāyini // (37.2) Par.?
ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam / (38.1) Par.?
na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃcana // (38.2) Par.?
prārthayed yadi māṃ kaścid daṇḍyas te sa pumān bhavet / (39.1) Par.?
bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham // (39.2) Par.?
yadyevam iha kartavyaṃ vasāmyaham asaṃśayam / (40.1) Par.?
ato 'nyathā na me vāso vartate hṛdaye kvacit // (40.2) Par.?
tāṃ prahṛṣṭena manasā rājamātedam abravīt / (41.1) Par.?
sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam // (41.2) Par.?
evam uktvā tato bhaimīṃ rājamātā viśāṃ pate / (42.1) Par.?
uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata // (42.2) Par.?
sairandhrīm abhijānīṣva sunande devarūpiṇīm / (43.1) Par.?
etayā saha modasva nirudvignamanāḥ svayam // (43.2) Par.?
Duration=0.29716110229492 secs.