Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2542
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
utsṛjya damayantīṃ tu nalo rājā viśāṃ pate / (1.2) Par.?
dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane // (1.3) Par.?
tatra śuśrāva madhye 'gnau śabdaṃ bhūtasya kasyacit / (2.1) Par.?
abhidhāva nalety uccaiḥ puṇyaśloketi cāsakṛt // (2.2) Par.?
mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam / (3.1) Par.?
dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam // (3.2) Par.?
sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā / (4.1) Par.?
uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa // (4.2) Par.?
mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ / (5.1) Par.?
tena manyuparītena śapto 'smi manujādhipa // (5.2) Par.?
tasya śāpān na śaknomi padād vicalituṃ padam / (6.1) Par.?
upadekṣyāmi te śreyas trātum arhati māṃ bhavān // (6.2) Par.?
sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ / (7.1) Par.?
laghuś ca te bhaviṣyāmi śīghram ādāya gaccha mām // (7.2) Par.?
evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ / (8.1) Par.?
taṃ gṛhītvā nalaḥ prāyād uddeśaṃ dāvavarjitam // (8.2) Par.?
ākāśadeśam āsādya vimuktaṃ kṛṣṇavartmanā / (9.1) Par.?
utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako 'bravīt // (9.2) Par.?
padāni gaṇayan gaccha svāni naiṣadha kānicit / (10.1) Par.?
tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param // (10.2) Par.?
tataḥ saṃkhyātum ārabdham adaśad daśame pade / (11.1) Par.?
tasya daṣṭasya tad rūpaṃ kṣipram antaradhīyata // (11.2) Par.?
sa dṛṣṭvā vismitas tasthāvātmānaṃ vikṛtaṃ nalaḥ / (12.1) Par.?
svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ // (12.2) Par.?
tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt / (13.1) Par.?
mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti // (13.2) Par.?
yatkṛte cāsi vikṛto duḥkhena mahatā nala / (14.1) Par.?
viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati // (14.2) Par.?
viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati / (15.1) Par.?
tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati // (15.2) Par.?
anāgā yena nikṛtas tvam anarho janādhipa / (16.1) Par.?
krodhād asūyayitvā taṃ rakṣā me bhavataḥ kṛtā // (16.2) Par.?
na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi vā / (17.1) Par.?
brahmavidbhyaś ca bhavitā matprasādān narādhipa // (17.2) Par.?
rājan viṣanimittā ca na te pīḍā bhaviṣyati / (18.1) Par.?
saṃgrāmeṣu ca rājendra śaśvajjayam avāpsyasi // (18.2) Par.?
gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan / (19.1) Par.?
samīpam ṛtuparṇasya sa hi vedākṣanaipuṇam / (19.2) Par.?
ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheśvara // (19.3) Par.?
sa te 'kṣahṛdayaṃ dātā rājāśvahṛdayena vai / (20.1) Par.?
ikṣvākukulajaḥ śrīmān mitraṃ caiva bhaviṣyati // (20.2) Par.?
bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā / (21.1) Par.?
sameṣyasi ca dārais tvaṃ mā sma śoke manaḥ kṛthāḥ / (21.2) Par.?
rājyena tanayābhyāṃ ca satyam etad bravīmi te // (21.3) Par.?
svarūpaṃ ca yadā draṣṭum icchethās tvaṃ narādhipa / (22.1) Par.?
saṃsmartavyas tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ // (22.2) Par.?
anena vāsasācchannaḥ svarūpaṃ pratipatsyase / (23.1) Par.?
ityuktvā pradadāvasmai divyaṃ vāsoyugaṃ tadā // (23.2) Par.?
evaṃ nalaṃ samādiśya vāso dattvā ca kaurava / (24.1) Par.?
nāgarājas tato rājaṃs tatraivāntaradhīyata // (24.2) Par.?
Duration=0.083181858062744 secs.