Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2548
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
tasminn antarhite nāge prayayau naiṣadho nalaḥ / (1.2) Par.?
ṛtuparṇasya nagaraṃ prāviśad daśame 'hani // (1.3) Par.?
sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan / (2.1) Par.?
aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ // (2.2) Par.?
arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca / (3.1) Par.?
annasaṃskāram api ca jānāmyanyair viśeṣataḥ // (3.2) Par.?
yāni śilpāni loke 'smin yaccāpyanyat suduṣkaram / (4.1) Par.?
sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām // (4.2) Par.?
ṛtuparṇa uvāca / (5.1) Par.?
vasa bāhuka bhadraṃ te sarvam etat kariṣyasi / (5.2) Par.?
śīghrayāne sadā buddhir dhīyate me viśeṣataḥ // (5.3) Par.?
sa tvam ātiṣṭha yogaṃ taṃ yena śīghrā hayā mama / (6.1) Par.?
bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ // (6.2) Par.?
tvām upasthāsyataścemau nityaṃ vārṣṇeyajīvalau / (7.1) Par.?
etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka // (7.2) Par.?
bṛhadaśva uvāca / (8.1) Par.?
evam ukto nalas tena nyavasat tatra pūjitaḥ / (8.2) Par.?
ṛtuparṇasya nagare sahavārṣṇeyajīvalaḥ // (8.3) Par.?
sa tatra nivasan rājā vaidarbhīm anucintayan / (9.1) Par.?
sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha // (9.2) Par.?
kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī / (10.1) Par.?
smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati // (10.2) Par.?
evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt / (11.1) Par.?
kām enāṃ śocase nityaṃ śrotum icchāmi bāhuka // (11.2) Par.?
tam uvāca nalo rājā mandaprajñasya kasyacit / (12.1) Par.?
āsīd bahumatā nārī tasyā dṛḍhataraṃ ca saḥ // (12.2) Par.?
sa vai kenacid arthena tayā mando vyayujyata / (13.1) Par.?
viprayuktaś ca mandātmā bhramaty asukhapīḍitaḥ // (13.2) Par.?
dahyamānaḥ sa śokena divārātram atandritaḥ / (14.1) Par.?
niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati // (14.2) Par.?
sa vai bhraman mahīṃ sarvāṃ kvacid āsādya kiṃcana / (15.1) Par.?
vasatyanarhas tadduḥkhaṃ bhūya evānusaṃsmaran // (15.2) Par.?
sā tu taṃ puruṣaṃ nārī kṛcchre 'pyanugatā vane / (16.1) Par.?
tyaktā tenālpapuṇyena duṣkaraṃ yadi jīvati // (16.2) Par.?
ekā bālānabhijñā ca mārgāṇām atathocitā / (17.1) Par.?
kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati // (17.2) Par.?
śvāpadācarite nityaṃ vane mahati dāruṇe / (18.1) Par.?
tyaktā tenālpapuṇyena mandaprajñena māriṣa // (18.2) Par.?
ityevaṃ naiṣadho rājā damayantīm anusmaran / (19.1) Par.?
ajñātavāsam avasad rājñas tasya niveśane // (19.2) Par.?
Duration=0.12442398071289 secs.