Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2549
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate / (1.2) Par.?
dvijān prasthāpayāmāsa naladarśanakāṅkṣayā // (1.3) Par.?
saṃdideśa ca tān bhīmo vasu dattvā ca puṣkalam / (2.1) Par.?
mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām // (2.2) Par.?
asmin karmaṇi niṣpanne vijñāte niṣadhādhipe / (3.1) Par.?
gavāṃ sahasraṃ dāsyāmi yo vas tāvānayiṣyati / (3.2) Par.?
agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam // (3.3) Par.?
na cecchakyāvihānetuṃ damayantī nalo 'pi vā / (4.1) Par.?
jñātamātre 'pi dāsyāmi gavāṃ daśaśataṃ dhanam // (4.2) Par.?
ityuktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam / (5.1) Par.?
purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā // (5.2) Par.?
tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ / (6.1) Par.?
vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani / (6.2) Par.?
puṇyāhavācane rājñaḥ sunandāsahitāṃ sthitām // (6.3) Par.?
mandaprakhyāyamānena rūpeṇāpratimena tām / (7.1) Par.?
pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ // (7.2) Par.?
tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām / (8.1) Par.?
tarkayāmāsa bhaimīti kāraṇair upapādayan // (8.2) Par.?
sudeva uvāca / (9.1) Par.?
yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā / (9.2) Par.?
kṛtārtho 'smyadya dṛṣṭvemāṃ lokakāntām iva śriyam // (9.3) Par.?
pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām / (10.1) Par.?
kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ // (10.2) Par.?
cārupadmapalāśākṣīṃ manmathasya ratīm iva / (11.1) Par.?
iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva // (11.2) Par.?
vidarbhasarasas tasmād daivadoṣād ivoddhṛtām / (12.1) Par.?
malapaṅkānuliptāṅgīṃ mṛṇālīm iva tāṃ bhṛśam // (12.2) Par.?
paurṇamāsīm iva niśāṃ rāhugrastaniśākarām / (13.1) Par.?
patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīm iva // (13.2) Par.?
vidhvastaparṇakamalāṃ vitrāsitavihaṃgamām / (14.1) Par.?
hastihastaparikliṣṭāṃ vyākulām iva padminīm // (14.2) Par.?
sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām / (15.1) Par.?
dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām // (15.2) Par.?
rūpaudāryaguṇopetāṃ maṇḍanārhām amaṇḍitām / (16.1) Par.?
candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām // (16.2) Par.?
kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca / (17.1) Par.?
dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā // (17.2) Par.?
bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā / (18.1) Par.?
eṣā virahitā tena śobhanāpi na śobhate // (18.2) Par.?
duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ / (19.1) Par.?
dhārayatyātmano dehaṃ na śokenāvasīdati // (19.2) Par.?
imām asitakeśāntāṃ śatapattrāyatekṣaṇām / (20.1) Par.?
sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ // (20.2) Par.?
kadā nu khalu duḥkhasya pāraṃ yāsyati vai śubhā / (21.1) Par.?
bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā // (21.2) Par.?
asyā nūnaṃ punarlābhānnaiṣadhaḥ prītim eṣyati / (22.1) Par.?
rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm // (22.2) Par.?
tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām / (23.1) Par.?
naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā // (23.2) Par.?
yuktaṃ tasyāprameyasya vīryasattvavato mayā / (24.1) Par.?
samāśvāsayituṃ bhāryāṃ patidarśanalālasām // (24.2) Par.?
ayam āśvāsayāmyenāṃ pūrṇacandranibhānanām / (25.1) Par.?
adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām // (25.2) Par.?
bṛhadaśva uvāca / (26.1) Par.?
evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām / (26.2) Par.?
upagamya tato bhaimīṃ sudevo brāhmaṇo 'bravīt // (26.3) Par.?
ahaṃ sudevo vaidarbhi bhrātus te dayitaḥ sakhā / (27.1) Par.?
bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ // (27.2) Par.?
kuśalī te pitā rājñi janitrī bhrātaraś ca te / (28.1) Par.?
āyuṣmantau kuśalinau tatrasthau dārakau ca te / (28.2) Par.?
tvatkṛte bandhuvargāś ca gatasattvā ivāsate // (28.3) Par.?
abhijñāya sudevaṃ tu damayantī yudhiṣṭhira / (29.1) Par.?
paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān // (29.2) Par.?
ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā / (30.1) Par.?
dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam // (30.2) Par.?
tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām / (31.1) Par.?
sudevena sahaikānte kathayantīṃ ca bhārata // (31.2) Par.?
janitryai preṣayāmāsa sairandhrī rudate bhṛśam / (32.1) Par.?
brāhmaṇena samāgamya tāṃ veda yadi manyase // (32.2) Par.?
atha cedipater mātā rājñaś cāntaḥpurāt tadā / (33.1) Par.?
jagāma yatra sā bālā brāhmaṇena sahābhavat // (33.2) Par.?
tataḥ sudevam ānāyya rājamātā viśāṃ pate / (34.1) Par.?
papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī // (34.2) Par.?
kathaṃ ca naṣṭā jñātibhyo bhartur vā vāmalocanā / (35.1) Par.?
tvayā ca viditā vipra katham evaṃgatā satī // (35.2) Par.?
etad icchāmyahaṃ tvatto jñātuṃ sarvam aśeṣataḥ / (36.1) Par.?
tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm // (36.2) Par.?
evam uktas tayā rājan sudevo dvijasattamaḥ / (37.1) Par.?
sukhopaviṣṭa ācaṣṭa damayantyā yathātatham // (37.2) Par.?
Duration=0.2758150100708 secs.