Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2551
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sudeva uvāca / (1.1) Par.?
vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ / (1.2) Par.?
suteyaṃ tasya kalyāṇī damayantīti viśrutā // (1.3) Par.?
rājā tu naiṣadho nāma vīrasenasuto nalaḥ / (2.1) Par.?
bhāryeyaṃ tasya kalyāṇī puṇyaślokasya dhīmataḥ // (2.2) Par.?
sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ / (3.1) Par.?
damayantyā gataḥ sārdhaṃ na prajñāyata karhicit // (3.2) Par.?
te vayaṃ damayantyarthe carāmaḥ pṛthivīm imām / (4.1) Par.?
seyam āsāditā bālā tava putraniveśane // (4.2) Par.?
asyā rūpeṇa sadṛśī mānuṣī neha vidyate / (5.1) Par.?
asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ / (5.2) Par.?
śyāmāyāḥ padmasaṃkāśo lakṣito 'ntarhito mayā // (5.3) Par.?
malena saṃvṛto hyasyās tanvabhreṇeva candramāḥ / (6.1) Par.?
cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ // (6.2) Par.?
pratipatkaluṣevendor lekhā nāti virājate / (7.1) Par.?
na cāsyā naśyate rūpaṃ vapur malasamācitam / (7.2) Par.?
asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham // (7.3) Par.?
anena vapuṣā bālā piplunānena caiva ha / (8.1) Par.?
lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā // (8.2) Par.?
bṛhadaśva uvāca / (9.1) Par.?
tacchrutvā vacanaṃ tasya sudevasya viśāṃ pate / (9.2) Par.?
sunandā śodhayāmāsa piplupracchādanaṃ malam // (9.3) Par.?
sa malenāpakṛṣṭena piplus tasyā vyarocata / (10.1) Par.?
damayantyās tadā vyabhre nabhasīva niśākaraḥ // (10.2) Par.?
pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata / (11.1) Par.?
rudantyau tāṃ pariṣvajya muhūrtam iva tasthatuḥ / (11.2) Par.?
utsṛjya bāṣpaṃ śanakai rājamātedam abravīt // (11.3) Par.?
bhaginyā duhitā me 'si piplunānena sūcitā / (12.1) Par.?
ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ / (12.2) Par.?
sute daśārṇādhipateḥ sudāmnaś cārudarśane // (12.3) Par.?
bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ / (13.1) Par.?
tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe // (13.2) Par.?
yathaiva te pitur gehaṃ tathedam api bhāmini / (14.1) Par.?
yathaiva hi mamaiśvaryaṃ damayanti tathā tava // (14.2) Par.?
tāṃ prahṛṣṭena manasā damayantī viśāṃ pate / (15.1) Par.?
abhivādya mātur bhaginīm idaṃ vacanam abravīt // (15.2) Par.?
ajñāyamānāpi satī sukham asmyuṣiteha vai / (16.1) Par.?
sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā // (16.2) Par.?
sukhāt sukhataro vāso bhaviṣyati na saṃśayaḥ / (17.1) Par.?
ciraviproṣitāṃ mātar mām anujñātum arhasi // (17.2) Par.?
dārakau ca hi me nītau vasatas tatra bālakau / (18.1) Par.?
pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau // (18.2) Par.?
yadi cāpi priyaṃ kiṃcinmayi kartum ihecchasi / (19.1) Par.?
vidarbhān yātum icchāmi śīghraṃ me yānam ādiśa // (19.2) Par.?
bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa / (20.1) Par.?
guptāṃ balena mahatā putrasyānumate tataḥ // (20.2) Par.?
prasthāpayad rājamātā śrīmatā naravāhinā / (21.1) Par.?
yānena bharataśreṣṭha svannapānaparicchadām // (21.2) Par.?
tataḥ sā nacirād eva vidarbhān agamacchubhā / (22.1) Par.?
tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat // (22.2) Par.?
sarvān kuśalino dṛṣṭvā bāndhavān dārakau ca tau / (23.1) Par.?
mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam // (23.2) Par.?
devatāḥ pūjayāmāsa brāhmaṇāṃś ca yaśasvinī / (24.1) Par.?
vidhinā pareṇa kalyāṇī damayantī viśāṃ pate // (24.2) Par.?
atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ / (25.1) Par.?
prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca // (25.2) Par.?
sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī / (26.1) Par.?
viśrāntā mātaraṃ rājann idaṃ vacanam abravīt // (26.2) Par.?
Duration=0.15577006340027 secs.