UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2552
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
damayantyuvāca / (1.1)
Par.?
māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te / (1.2)
Par.?
naravīrasya vai tasya nalasyānayane yata // (1.3)
Par.?
bṛhadaśva uvāca / (2.1)
Par.?
damayantyā tathoktā tu sā devī bhṛśaduḥkhitā / (2.2)
Par.?
bāṣpeṇa pihitā rājan nottaraṃ kiṃcid abravīt // (2.3)
Par.?
tadavasthāṃ tu tāṃ dṛṣṭvā sarvam antaḥpuraṃ tadā / (3.1)
Par.?
hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha // (3.2)
Par.?
tato bhīmaṃ mahārāja bhāryā vacanam abravīt / (4.1)
Par.?
damayantī tava sutā bhartāram anuśocati // (4.2)
Par.?
apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa / (5.1)
Par.?
prayatantu tava preṣyāḥ puṇyaślokasya darśane // (5.2)
Par.?
tayā pracodito rājā brāhmaṇān vaśavartinaḥ / (6.1)
Par.?
prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane // (6.2)
Par.?
tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ / (7.1)
Par.?
damayantīm atho dṛṣṭvā prasthitāḥ smetyathābruvan // (7.2)
Par.?
atha tān abravīd bhaimī sarvarāṣṭreṣvidaṃ vacaḥ / (8.1)
Par.?
bruvadhvaṃ janasaṃsatsu tatra tatra punaḥ punaḥ // (8.2)
Par.?
kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama / (9.1)
Par.?
utsṛjya vipine suptām anuraktāṃ priyāṃ priya // (9.2) Par.?
sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī / (10.1)
Par.?
dahyamānā bhṛśaṃ bālā vastrārdhenābhisaṃvṛtā // (10.2)
Par.?
tasyā rudantyāḥ satataṃ tena śokena pārthiva / (11.1)
Par.?
prasādaṃ kuru vai vīra prativākyaṃ dadasva ca // (11.2)
Par.?
etad anyacca vaktavyaṃ kṛpāṃ kuryād yathā mayi / (12.1)
Par.?
vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ // (12.2)
Par.?
bhartavyā rakṣaṇīyā ca patnī hi patinā sadā / (13.1)
Par.?
tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava // (13.2)
Par.?
khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā / (14.1)
Par.?
saṃvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt // (14.2)
Par.?
sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha / (15.1)
Par.?
ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam // (15.2)
Par.?
evaṃ bruvāṇān yadi vaḥ pratibrūyāddhi kaścana / (16.1)
Par.?
sa naraḥ sarvathā jñeyaḥ kaścāsau kva ca vartate // (16.2)
Par.?
yacca vo vacanaṃ śrutvā brūyāt prativaco naraḥ / (17.1)
Par.?
tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ // (17.2)
Par.?
yathā ca vo na jānīyāccarato bhīmaśāsanāt / (18.1)
Par.?
punarāgamanaṃ caiva tathā kāryam atandritaiḥ // (18.2)
Par.?
yadi vāsau samṛddhaḥ syād yadi vāpyadhano bhavet / (19.1)
Par.?
yadi vāpyarthakāmaḥ syājjñeyam asya cikīrṣitam // (19.2)
Par.?
evam uktās tvagacchaṃs te brāhmaṇāḥ sarvatodiśam / (20.1)
Par.?
nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā // (20.2)
Par.?
te purāṇi sarāṣṭrāṇi grāmān ghoṣāṃs tathāśramān / (21.1)
Par.?
anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ // (21.2)
Par.?
tacca vākyaṃ tathā sarve tatra tatra viśāṃ pate / (22.1)
Par.?
śrāvayāṃcakrire viprā damayantyā yatheritam // (22.2)
Par.?
Duration=0.086657047271729 secs.