Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2553
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
atha dīrghasya kālasya parṇādo nāma vai dvijaḥ / (1.2) Par.?
pratyetya nagaraṃ bhaimīm idaṃ vacanam abravīt // (1.3) Par.?
naiṣadhaṃ mṛgayānena damayanti divāniśam / (2.1) Par.?
ayodhyāṃ nagarīṃ gatvā bhāṅgasvarir upasthitaḥ // (2.2) Par.?
śrāvitaś ca mayā vākyaṃ tvadīyaṃ sa mahājane / (3.1) Par.?
ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini // (3.2) Par.?
tacchrutvā nābravīt kiṃcid ṛtuparṇo narādhipaḥ / (4.1) Par.?
na ca pāriṣadaḥ kaścid bhāṣyamāṇo mayāsakṛt // (4.2) Par.?
anujñātaṃ tu māṃ rājñā vijane kaścid abravīt / (5.1) Par.?
ṛtuparṇasya puruṣo bāhuko nāma nāmataḥ // (5.2) Par.?
sūtas tasya narendrasya virūpo hrasvabāhukaḥ / (6.1) Par.?
śīghrayāne sukuśalo mṛṣṭakartā ca bhojane // (6.2) Par.?
sa viniḥśvasya bahuśo ruditvā ca muhur muhuḥ / (7.1) Par.?
kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata // (7.2) Par.?
vaiṣamyam api samprāptā gopāyanti kulastriyaḥ / (8.1) Par.?
ātmānam ātmanā satyo jitasvargā na saṃśayaḥ / (8.2) Par.?
rahitā bhartṛbhiś caiva na krudhyanti kadācana // (8.3) Par.?
viṣamasthena mūḍhena paribhraṣṭasukhena ca / (9.1) Par.?
yat sā tena parityaktā tatra na kroddhum arhati // (9.2) Par.?
prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ / (10.1) Par.?
ādhibhir dahyamānasya śyāmā na kroddhum arhati // (10.2) Par.?
satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam / (11.1) Par.?
bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhum arhati // (11.2) Par.?
tasya tad vacanaṃ śrutvā tvarito 'ham ihāgataḥ / (12.1) Par.?
śrutvā pramāṇaṃ bhavatī rājñaś caiva nivedaya // (12.2) Par.?
etacchrutvāśrupūrṇākṣī parṇādasya viśāṃ pate / (13.1) Par.?
damayantī raho 'bhyetya mātaraṃ pratyabhāṣata // (13.2) Par.?
ayam artho na saṃvedyo bhīme mātaḥ kathaṃcana / (14.1) Par.?
tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam // (14.2) Par.?
yathā na nṛpatir bhīmaḥ pratipadyeta me matam / (15.1) Par.?
tathā tvayā prayattavyaṃ mama cetpriyam icchasi // (15.2) Par.?
yathā cāhaṃ samānītā sudevenāśu bāndhavān / (16.1) Par.?
tenaiva maṅgalenāśu sudevo yātu māciram / (16.2) Par.?
samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ // (16.3) Par.?
viśrāntaṃ ca tataḥ paścāt parṇādaṃ dvijasattamam / (17.1) Par.?
arcayāmāsa vaidarbhī dhanenātīva bhāminī // (17.2) Par.?
nale cehāgate vipra bhūyo dāsyāmi te vasu / (18.1) Par.?
tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati / (18.2) Par.?
yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama // (18.3) Par.?
evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ / (19.1) Par.?
gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ // (19.2) Par.?
tataś cānāyya taṃ vipraṃ damayantī yudhiṣṭhira / (20.1) Par.?
abravīt saṃnidhau mātur duḥkhaśokasamanvitā // (20.2) Par.?
gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam / (21.1) Par.?
ṛtuparṇaṃ vaco brūhi patim anyaṃ cikīrṣatī / (21.2) Par.?
āsthāsyati punar bhaimī damayantī svayaṃvaram // (21.3) Par.?
tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ / (22.1) Par.?
yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati // (22.2) Par.?
yadi saṃbhāvanīyaṃ te gaccha śīghram ariṃdama / (23.1) Par.?
sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati / (23.2) Par.?
na hi sa jñāyate vīro nalo jīvan mṛto'pi vā // (23.3) Par.?
evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt / (24.1) Par.?
ṛtuparṇaṃ mahārāja sudevo brāhmaṇas tadā // (24.2) Par.?
Duration=0.10805702209473 secs.