Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2554
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
śrutvā vacaḥ sudevasya ṛtuparṇo narādhipaḥ / (1.2) Par.?
sāntvayañślakṣṇayā vācā bāhukaṃ pratyabhāṣata // (1.3) Par.?
vidarbhān yātum icchāmi damayantyāḥ svayaṃvaram / (2.1) Par.?
ekāhnā hayatattvajña manyase yadi bāhuka // (2.2) Par.?
evam uktasya kaunteya tena rājñā nalasya ha / (3.1) Par.?
vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ // (3.2) Par.?
damayantī bhavedetat kuryādduḥkhena mohitā / (4.1) Par.?
asmadarthe bhavedvāyam upāyaścintito mahān // (4.2) Par.?
nṛśaṃsaṃ bata vaidarbhī kartukāmā tapasvinī / (5.1) Par.?
mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā // (5.2) Par.?
strīsvabhāvaś calo loke mama doṣaś ca dāruṇaḥ / (6.1) Par.?
syād evam api kuryāt sā vivaśā gatasauhṛdā / (6.2) Par.?
mama śokena saṃvignā nairāśyāt tanumadhyamā // (6.3) Par.?
na caivaṃ karhicit kuryāt sāpatyā ca viśeṣataḥ / (7.1) Par.?
yad atra tathyaṃ pathyaṃ ca gatvā vetsyāmi niścayam / (7.2) Par.?
ṛtuparṇasya vai kāmam ātmārthaṃ ca karomyaham // (7.3) Par.?
iti niścitya manasā bāhuko dīnamānasaḥ / (8.1) Par.?
kṛtāñjalir uvācedam ṛtuparṇaṃ narādhipam // (8.2) Par.?
pratijānāmi te satyaṃ gamiṣyasi narādhipa / (9.1) Par.?
ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa // (9.2) Par.?
tataḥ parīkṣām aśvānāṃ cakre rājan sa bāhukaḥ / (10.1) Par.?
aśvaśālām upāgamya bhāṅgasvarinṛpājñayā // (10.2) Par.?
sa tvaryamāṇo bahuśa ṛtuparṇena bāhukaḥ / (11.1) Par.?
adhyagacchat kṛśān aśvān samarthān adhvani kṣamān // (11.2) Par.?
tejobalasamāyuktān kulaśīlasamanvitān / (12.1) Par.?
varjitāṃllakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn / (12.2) Par.?
śuddhān daśabhir āvartaiḥ sindhujān vātaraṃhasaḥ // (12.3) Par.?
dṛṣṭvā tān abravīd rājā kiṃcit kopasamanvitaḥ / (13.1) Par.?
kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam // (13.2) Par.?
katham alpabalaprāṇā vakṣyantīme hayā mama / (14.1) Par.?
mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ // (14.2) Par.?
bāhuka uvāca / (15.1) Par.?
ete hayā gamiṣyanti vidarbhān nātra saṃśayaḥ / (15.2) Par.?
athānyān manyase rājan brūhi kān yojayāmi te // (15.3) Par.?
ṛtuparṇa uvāca / (16.1) Par.?
tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka / (16.2) Par.?
yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya // (16.3) Par.?
bṛhadaśva uvāca / (17.1) Par.?
tataḥ sadaśvāṃś caturaḥ kulaśīlasamanvitān / (17.2) Par.?
yojayāmāsa kuśalo javayuktān rathe naraḥ // (17.3) Par.?
tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ / (18.1) Par.?
atha paryapatan bhūmau jānubhis te hayottamāḥ // (18.2) Par.?
tato naravaraḥ śrīmān nalo rājā viśāṃ pate / (19.1) Par.?
sāntvayāmāsa tān aśvāṃs tejobalasamanvitān // (19.2) Par.?
raśmibhiś ca samudyamya nalo yātum iyeṣa saḥ / (20.1) Par.?
sūtam āropya vārṣṇeyaṃ javam āsthāya vai param // (20.2) Par.?
te codyamānā vidhinā bāhukena hayottamāḥ / (21.1) Par.?
samutpetur ivākāśaṃ rathinaṃ mohayann iva // (21.2) Par.?
tathā tu dṛṣṭvā tān aśvān vahato vātaraṃhasaḥ / (22.1) Par.?
ayodhyādhipatir dhīmān vismayaṃ paramaṃ yayau // (22.2) Par.?
rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat / (23.1) Par.?
vārṣṇeyaś cintayāmāsa bāhukasya hayajñatām // (23.2) Par.?
kiṃ nu syānmātalir ayaṃ devarājasya sārathiḥ / (24.1) Par.?
tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat // (24.2) Par.?
śālihotro 'tha kiṃ nu syāddhayānāṃ kulatattvavit / (25.1) Par.?
mānuṣaṃ samanuprāpto vapuḥ paramaśobhanam // (25.2) Par.?
utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ / (26.1) Par.?
so 'yaṃ nṛpatir āyāta ityevaṃ samacintayat // (26.2) Par.?
atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ / (27.1) Par.?
tulyaṃ hi lakṣaye jñānaṃ bāhukasya nalasya ca // (27.2) Par.?
api cedaṃ vayas tulyam asya manye nalasya ca / (28.1) Par.?
nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati // (28.2) Par.?
pracchannā hi mahātmānaś caranti pṛthivīm imām / (29.1) Par.?
daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ // (29.2) Par.?
bhavet tu matibhedo me gātravairūpyatāṃ prati / (30.1) Par.?
pramāṇāt parihīnas tu bhaved iti hi me matiḥ // (30.2) Par.?
vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ / (31.1) Par.?
nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ // (31.2) Par.?
evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat / (32.1) Par.?
hṛdayena mahārāja puṇyaślokasya sārathiḥ // (32.2) Par.?
ṛtuparṇas tu rājendra bāhukasya hayajñatām / (33.1) Par.?
cintayan mumude rājā sahavārṣṇeyasārathiḥ // (33.2) Par.?
balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat / (34.1) Par.?
paraṃ yatnaṃ ca samprekṣya parāṃ mudam avāpa ha // (34.2) Par.?
Duration=0.19462108612061 secs.