Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2555
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
sa nadīḥ parvatāṃś caiva vanāni ca sarāṃsi ca / (1.2) Par.?
acireṇāticakrāma khecaraḥ khe carann iva // (1.3) Par.?
tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ / (2.1) Par.?
uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjayaḥ // (2.2) Par.?
tataḥ sa tvaramāṇas tu paṭe nipatite tadā / (3.1) Par.?
grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ // (3.2) Par.?
nigṛhṇīṣva mahābuddhe hayān etān mahājavān / (4.1) Par.?
vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti // (4.2) Par.?
nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava / (5.1) Par.?
yojanaṃ samatikrānto na sa śakyas tvayā punaḥ // (5.2) Par.?
evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ / (6.1) Par.?
āsasāda vane rājan phalavantaṃ vibhītakam // (6.2) Par.?
taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata / (7.1) Par.?
mamāpi sūta paśya tvaṃ saṃkhyāne paramaṃ balam // (7.2) Par.?
sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaścana / (8.1) Par.?
naikatra pariniṣṭhāsti jñānasya puruṣe kvacit // (8.2) Par.?
vṛkṣe 'smin yāni parṇāni phalānyapi ca bāhuka / (9.1) Par.?
patitāni ca yānyatra tatraikam adhikaṃ śatam / (9.2) Par.?
ekapattrādhikaṃ pattraṃ phalam ekaṃ ca bāhuka // (9.3) Par.?
pañca koṭyo 'tha pattrāṇāṃ dvayor api ca śākhayoḥ / (10.1) Par.?
pracinuhyasya śākhe dve yāścāpyanyāḥ praśākhikāḥ / (10.2) Par.?
ābhyāṃ phalasahasre dve pañconaṃ śatam eva ca // (10.3) Par.?
tato rathādavaplutya rājānaṃ bāhuko 'bravīt / (11.1) Par.?
parokṣam iva me rājan katthase śatrukarśana // (11.2) Par.?
atha te gaṇite rājan vidyate na parokṣatā / (12.1) Par.?
pratyakṣaṃ te mahārāja gaṇayiṣye vibhītakam // (12.2) Par.?
ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca / (13.1) Par.?
saṃkhyāsyāmi phalānyasya paśyataste janādhipa / (13.2) Par.?
muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām // (13.3) Par.?
tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum / (14.1) Par.?
tad
ac.s.m.
brū
3. sg., Impf.
nṛpa
n.s.m.
sūta
ac.s.m.
na
indecl.
∞ idam
n.s.m.
kāla
n.s.m.
vilamb
Inf., indecl.
bāhukastvabravīd enaṃ paraṃ yatnaṃ samāsthitaḥ // (14.2) Par.?
pratīkṣasva muhūrtaṃ tvam athavā tvarate bhavān / (15.1) Par.?
pratīkṣ
2. sg., Pre. imp.
muhūrta
ac.s.n.
tvad
n.s.a.
athavā
indecl.
tvar
3. sg., Pre. ind.
bhavat
n.s.m.
eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathiḥ // (15.2) Par.?
etad
n.s.m.

3. sg., Pre. ind.
śiva
n.s.m.
pathin.
n.s.m.

2. sg., Pre. imp.
∞ sārathi.
n.s.m.
abravīd ṛtuparṇas taṃ sāntvayan kurunandana / (16.1) Par.?
tvam eva yantā nānyo 'sti pṛthivyām api bāhuka // (16.2) Par.?
tvatkṛte yātum icchāmi vidarbhān hayakovida / (17.1) Par.?
śaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi // (17.2) Par.?
kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka / (18.1) Par.?
vidarbhān yadi yātvādya sūryaṃ darśayitāsi me // (18.2) Par.?
athābravīd bāhukas taṃ saṃkhyāyemaṃ vibhītakam / (19.1) Par.?
tato vidarbhān yāsyāmi kuruṣvedaṃ vaco mama // (19.2) Par.?
akāma iva taṃ rājā gaṇayasvetyuvāca ha / (20.1) Par.?
so 'vatīrya rathāt tūrṇaṃ śātayāmāsa taṃ drumam // (20.2) Par.?
tataḥ sa vismayāviṣṭo rājānam idam abravīt / (21.1) Par.?
gaṇayitvā yathoktāni tāvanty eva phalāni ca // (21.2) Par.?
atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam / (22.1) Par.?
śrotum icchāmi tāṃ vidyāṃ yathaitaj jñāyate nṛpa // (22.2) Par.?
tam uvāca tato rājā tvarito gamane tadā / (23.1) Par.?
viddhyakṣahṛdayajñaṃ māṃ saṃkhyāne ca viśāradam // (23.2) Par.?
bāhukas tam uvācātha dehi vidyām imāṃ mama / (24.1) Par.?
matto 'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha // (24.2) Par.?
ṛtuparṇas tato rājā bāhukaṃ kāryagauravāt / (25.1) Par.?
hayajñānasya lobhācca tathetyevābravīd vacaḥ // (25.2) Par.?
yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param / (26.1) Par.?
nikṣepo me 'śvahṛdayaṃ tvayi tiṣṭhatu bāhuka / (26.2) Par.?
evam uktvā dadau vidyām ṛtuparṇo nalāya vai // (26.3) Par.?
tasyākṣahṛdayajñasya śarīrān niḥsṛtaḥ kaliḥ / (27.1) Par.?
karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatam udvaman // (27.2) Par.?
kales tasya tadārtasya śāpāgniḥ sa viniḥsṛtaḥ / (28.1) Par.?
sa tena karśito rājā dīrghakālam anātmavān // (28.2) Par.?
tato viṣavimuktātmā svarūpam akarot kaliḥ / (29.1) Par.?
taṃ śaptum aicchat kupito niṣadhādhipatir nalaḥ // (29.2) Par.?
tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ / (30.1) Par.?
kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām // (30.2) Par.?
indrasenasya jananī kupitā māśapat purā / (31.1) Par.?
yadā tvayā parityaktā tato 'haṃ bhṛśapīḍitaḥ // (31.2) Par.?
avasaṃ tvayi rājendra suduḥkham aparājita / (32.1) Par.?
viṣeṇa nāgarājasya dahyamāno divāniśam // (32.2) Par.?
ye ca tvāṃ manujā loke kīrtayiṣyantyatandritāḥ / (33.1) Par.?
matprasūtaṃ bhayaṃ teṣāṃ na kadācid bhaviṣyati // (33.2) Par.?
evam ukto nalo rājā nyayacchat kopam ātmanaḥ / (34.1) Par.?
tato bhītaḥ kaliḥ kṣipraṃ praviveśa vibhītakam / (34.2) Par.?
kalis tvanyena nādṛśyat kathayan naiṣadhena vai // (34.3) Par.?
tato gatajvaro rājā naiṣadhaḥ paravīrahā / (35.1) Par.?
saṃpranaṣṭe kalau rājan saṃkhyāyātha phalānyuta // (35.2) Par.?
mudā paramayā yuktas tejasā ca pareṇa ha / (36.1) Par.?
ratham āruhya tejasvī prayayau javanair hayaiḥ / (36.2) Par.?
vibhītakaścāpraśastaḥ saṃvṛttaḥ kalisaṃśrayāt // (36.3) Par.?
hayottamān utpatato dvijān iva punaḥ punaḥ / (37.1) Par.?
nalaḥ saṃcodayāmāsa prahṛṣṭenāntarātmanā // (37.2) Par.?
vidarbhābhimukho rājā prayayau sa mahāmanāḥ / (38.1) Par.?
nale tu samatikrānte kalir apyagamad gṛhān // (38.2) Par.?
tato gatajvaro rājā nalo 'bhūt pṛthivīpate / (39.1) Par.?
vimuktaḥ kalinā rājan rūpamātraviyojitaḥ // (39.2) Par.?
Duration=0.31674289703369 secs.