Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2557
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
damayantyuvāca / (1.1) Par.?
gaccha keśini jānīhi ka eṣa rathavāhakaḥ / (1.2) Par.?
upaviṣṭo rathopasthe vikṛto hrasvabāhukaḥ // (1.3) Par.?
abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā / (2.1) Par.?
pṛcchethāḥ puruṣaṃ hyenaṃ yathātattvam anindite // (2.2) Par.?
atra me mahatī śaṅkā bhaved eṣa nalo nṛpaḥ / (3.1) Par.?
tathā ca me manastuṣṭir hṛdayasya ca nirvṛtiḥ // (3.2) Par.?
brūyāś cainaṃ kathānte tvaṃ parṇādavacanaṃ yathā / (4.1) Par.?
prativākyaṃ ca suśroṇi budhyethāstvam anindite // (4.2) Par.?
bṛhadaśva uvāca / (5.1) Par.?
evaṃ samāhitā gatvā dūtī bāhukam abravīt / (5.2) Par.?
damayantyapi kalyāṇī prāsādasthānvavaikṣata // (5.3) Par.?
keśinyuvāca / (6.1) Par.?
svāgataṃ te manuṣyendra kuśalaṃ te bravīmyaham / (6.2) Par.?
damayantyā vacaḥ sādhu nibodha puruṣarṣabha // (6.3) Par.?
kadā vai prasthitā yūyaṃ kimartham iha cāgatāḥ / (7.1) Par.?
tat tvaṃ brūhi yathānyāyaṃ vaidarbhī śrotum icchati // (7.2) Par.?
bāhuka uvāca / (8.1) Par.?
śrutaḥ svayaṃvaro rājñā kausalyena yaśasvinā / (8.2) Par.?
dvitīyo damayantyā vai śvobhūta iti bhāmini // (8.3) Par.?
śrutvā taṃ prasthito rājā śatayojanayāyibhiḥ / (9.1) Par.?
hayair vātajavair mukhyair aham asya ca sārathiḥ // (9.2) Par.?
keśinyuvāca / (10.1) Par.?
atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ / (10.2) Par.?
tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam // (10.3) Par.?
bāhuka uvāca / (11.1) Par.?
puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ / (11.2) Par.?
sa nale vidrute bhadre bhāṅgasvarim upasthitaḥ // (11.3) Par.?
aham apyaśvakuśalaḥ sūdatve ca suniṣṭhitaḥ / (12.1) Par.?
ṛtuparṇena sārathye bhojane ca vṛtaḥ svayam // (12.2) Par.?
keśinyuvāca / (13.1) Par.?
atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ / (13.2) Par.?
kathaṃcit tvayi vaitena kathitaṃ syāt tu bāhuka // (13.3) Par.?
bāhuka uvāca / (14.1) Par.?
ihaiva putrau nikṣipya nalasyāśubhakarmaṇaḥ / (14.2) Par.?
gatas tato yathākāmaṃ naiṣa jānāti naiṣadham // (14.3) Par.?
na cānyaḥ puruṣaḥ kaścin nalaṃ vetti yaśasvini / (15.1) Par.?
gūḍhaścarati loke 'smin naṣṭarūpo mahīpatiḥ // (15.2) Par.?
ātmaiva hi nalaṃ vetti yā cāsya tadanantarā / (16.1) Par.?
na hi vai tāni liṅgāni nalaṃ śaṃsanti karhicit // (16.2) Par.?
keśinyuvāca / (17.1) Par.?
yo 'sāvayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā / (17.2) Par.?
imāni nārīvākyāni kathayānaḥ punaḥ punaḥ // (17.3) Par.?
kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama / (18.1) Par.?
utsṛjya vipine suptām anuraktāṃ priyāṃ priya // (18.2) Par.?
sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī / (19.1) Par.?
dahyamānā divārātraṃ vastrārdhenābhisaṃvṛtā // (19.2) Par.?
tasyā rudantyāḥ satataṃ tena duḥkhena pārthiva / (20.1) Par.?
prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca // (20.2) Par.?
tasyās tat priyam ākhyānaṃ prabravīhi mahāmate / (21.1) Par.?
tad eva vākyaṃ vaidarbhī śrotum icchatyaninditā // (21.2) Par.?
etacchrutvā prativacas tasya dattaṃ tvayā kila / (22.1) Par.?
yat purā tat punas tvatto vaidarbhī śrotum icchati // (22.2) Par.?
bṛhadaśva uvāca / (23.1) Par.?
evam uktasya keśinyā nalasya kurunandana / (23.2) Par.?
hṛdayaṃ vyathitaṃ cāsīd aśrupūrṇe ca locane // (23.3) Par.?
sa nigṛhyātmano duḥkhaṃ dahyamāno mahīpatiḥ / (24.1) Par.?
bāṣpasaṃdigdhayā vācā punar evedam abravīt // (24.2) Par.?
vaiṣamyam api samprāptā gopāyanti kulastriyaḥ / (25.1) Par.?
ātmānam ātmanā satyo jitasvargā na saṃśayaḥ // (25.2) Par.?
rahitā bhartṛbhiś caiva na krudhyanti kadācana / (26.1) Par.?
prāṇāṃś cāritrakavacā dhārayantīha satstriyaḥ // (26.2) Par.?
prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ / (27.1) Par.?
ādhibhir dahyamānasya śyāmā na kroddhum arhati // (27.2) Par.?
satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam / (28.1) Par.?
bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam // (28.2) Par.?
evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ / (29.1) Par.?
na bāṣpam aśakat soḍhuṃ praruroda ca bhārata // (29.2) Par.?
tataḥ sā keśinī gatvā damayantyai nyavedayat / (30.1) Par.?
tat sarvaṃ kathitaṃ caiva vikāraṃ caiva tasya tam // (30.2) Par.?
Duration=0.18580603599548 secs.