Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2560
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
damayantyuvāca / (1.1) Par.?
na mām arhasi kalyāṇa pāpena pariśaṅkitum / (1.2) Par.?
mayā hi devān utsṛjya vṛtastvaṃ niṣadhādhipa // (1.3) Par.?
tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ / (2.1) Par.?
vākyāni mama gāthābhir gāyamānā diśo daśa // (2.2) Par.?
tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva / (3.1) Par.?
abhyagacchat kosalāyām ṛtuparṇaniveśane // (3.2) Par.?
tena vākye hṛte samyak prativākye tathāhṛte / (4.1) Par.?
upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava // (4.2) Par.?
tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate / (5.1) Par.?
samartho yojanaśataṃ gantum aśvair narādhipa // (5.2) Par.?
tathā cemau mahīpāla bhaje 'haṃ caraṇau tava / (6.1) Par.?
yathā nāsatkṛtaṃ kiṃcin manasāpi carāmyaham // (6.2) Par.?
ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ / (7.1) Par.?
eṣa muñcatu me prāṇān yadi pāpaṃ carāmyaham // (7.2) Par.?
tathā carati tigmāṃśuḥ pareṇa bhuvanaṃ sadā / (8.1) Par.?
sa vimuñcatu me prāṇān yadi pāpaṃ carāmyaham // (8.2) Par.?
candramāḥ sarvabhūtānām antaś carati sākṣivat / (9.1) Par.?
sa vimuñcatu me prāṇān yadi pāpaṃ carāmyaham // (9.2) Par.?
ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai / (10.1) Par.?
vibruvantu yathāsatyam ete vādya tyajantu mām // (10.2) Par.?
evam ukte tato vāyur antarikṣād abhāṣata / (11.1) Par.?
naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te // (11.2) Par.?
rājañśīlanidhiḥ sphīto damayantyā surakṣitaḥ / (12.1) Par.?
sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān // (12.2) Par.?
upāyo vihitaś cāyaṃ tvadartham atulo 'nayā / (13.1) Par.?
na hyekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha // (13.2) Par.?
upapannā tvayā bhaimī tvaṃ ca bhaimyā mahīpate / (14.1) Par.?
nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā // (14.2) Par.?
tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha / (15.1) Par.?
devadundubhayo nedur vavau ca pavanaḥ śivaḥ // (15.2) Par.?
tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata / (16.1) Par.?
damayantyāṃ viśaṅkāṃ tāṃ vyapākarṣad ariṃdamaḥ // (16.2) Par.?
tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ / (17.1) Par.?
saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam // (17.2) Par.?
svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā / (18.1) Par.?
prākrośad uccair āliṅgya puṇyaślokam aninditā // (18.2) Par.?
bhaimīm api nalo rājā bhrājamāno yathā purā / (19.1) Par.?
sasvaje svasutau cāpi yathāvat pratyanandata // (19.2) Par.?
tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā / (20.1) Par.?
parītā tena duḥkhena niśaśvāsāyatekṣaṇā // (20.2) Par.?
tathaiva maladigdhāṅgī pariṣvajya śucismitā / (21.1) Par.?
suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā // (21.2) Par.?
tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca / (22.1) Par.?
bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa // (22.2) Par.?
tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam / (23.1) Par.?
damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam // (23.2) Par.?
tatas tau sahitau rātriṃ kathayantau purātanam / (24.1) Par.?
vane vicaritaṃ sarvam ūṣatur muditau nṛpa // (24.2) Par.?
sa caturthe tato varṣe saṃgamya saha bhāryayā / (25.1) Par.?
sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam // (25.2) Par.?
damayantyapi bhartāram avāpyāpyāyitā bhṛśam / (26.1) Par.?
ardhasaṃjātasasyeva toyaṃ prāpya vasuṃdharā // (26.2) Par.?
saivaṃ sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā / (27.1) Par.?
rarāja bhaimī samavāptakāmā śītāṃśunā rātrir ivoditena // (27.2) Par.?
Duration=0.14575505256653 secs.