Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2562
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
sa māsam uṣya kaunteya bhīmam āmantrya naiṣadhaḥ / (1.2) Par.?
purād alpaparīvāro jagāma niṣadhān prati // (1.3) Par.?
rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ / (2.1) Par.?
pañcāśadbhir hayaiś caiva ṣaṭśataiś ca padātibhiḥ // (2.2) Par.?
sa kampayann iva mahīṃ tvaramāṇo mahīpatiḥ / (3.1) Par.?
praviveśātisaṃrabdhas tarasaiva mahāmanāḥ // (3.2) Par.?
tataḥ puṣkaram āsādya vīrasenasuto nalaḥ / (4.1) Par.?
uvāca dīvyāva punar bahu vittaṃ mayārjitam // (4.2) Par.?
damayantī ca yaccānyan mayā vasu samarjitam / (5.1) Par.?
eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara // (5.2) Par.?
punaḥ pravartatāṃ dyūtam iti me niścitā matiḥ / (6.1) Par.?
ekapāṇena bhadraṃ te prāṇayoś ca paṇāvahe // (6.2) Par.?
jitvā parasvam āhṛtya rājyaṃ vā yadi vā vasu / (7.1) Par.?
pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate // (7.2) Par.?
na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām / (8.1) Par.?
dvairathenāstu vai śāntis tava vā mama vā nṛpa // (8.2) Par.?
vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā / (9.1) Par.?
yena tenāpyupāyena vṛddhānām iti śāsanam // (9.2) Par.?
dvayor ekatare buddhiḥ kriyatām adya puṣkara / (10.1) Par.?
kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ // (10.2) Par.?
naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva / (11.1) Par.?
dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim // (11.2) Par.?
diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha / (12.1) Par.?
diṣṭyā ca duṣkṛtaṃ karma damayantyāḥ kṣayaṃ gatam / (12.2) Par.?
diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa // (12.3) Par.?
dhanenānena vaidarbhī jitena samalaṃkṛtā / (13.1) Par.?
mām upasthāsyati vyaktaṃ divi śakram ivāpsarāḥ // (13.2) Par.?
nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha / (14.1) Par.?
devane ca mama prītir na bhavatyasuhṛdgaṇaiḥ // (14.2) Par.?
jitvā tvadya varārohāṃ damayantīm aninditām / (15.1) Par.?
kṛtakṛtyo bhaviṣyāmi sā hi me nityaśo hṛdi // (15.2) Par.?
śrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ / (16.1) Par.?
iyeṣa sa śiraś chettuṃ khaḍgena kupito nalaḥ // (16.2) Par.?
smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ / (17.1) Par.?
paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi // (17.2) Par.?
tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca / (18.1) Par.?
ekapāṇena bhadraṃ te nalena sa parājitaḥ / (18.2) Par.?
saratnakośanicayaḥ prāṇena paṇito 'pi ca // (18.3) Par.?
jitvā ca puṣkaraṃ rājā prahasann idam abravīt / (19.1) Par.?
mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam // (19.2) Par.?
vaidarbhī na tvayā śakyā rājāpasada vīkṣitum / (20.1) Par.?
tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ // (20.2) Par.?
na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā / (21.1) Par.?
kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase / (21.2) Par.?
nāhaṃ parakṛtaṃ doṣaṃ tvayyādhāsye kathaṃcana // (21.3) Par.?
yathāsukhaṃ tvaṃ jīvasva prāṇān abhyutsṛjāmi te / (22.1) Par.?
tathaiva ca mama prītis tvayi vīra na saṃśayaḥ // (22.2) Par.?
saubhrātraṃ caiva me tvatto na kadācit prahāsyati / (23.1) Par.?
puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ // (23.2) Par.?
evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ / (24.1) Par.?
svapuraṃ preṣayāmāsa pariṣvajya punaḥ punaḥ // (24.2) Par.?
sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam / (25.1) Par.?
puṇyaślokaṃ tadā rājann abhivādya kṛtāñjaliḥ // (25.2) Par.?
kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī / (26.1) Par.?
yo me vitarasi prāṇān adhiṣṭhānaṃ ca pārthiva // (26.2) Par.?
sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ / (27.1) Par.?
prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ // (27.2) Par.?
mahatyā senayā rājan vinītaiḥ paricārakaiḥ / (28.1) Par.?
bhrājamāna ivādityo vapuṣā puruṣarṣabha // (28.2) Par.?
prasthāpya puṣkaraṃ rājā vittavantam anāmayam / (29.1) Par.?
praviveśa puraṃ śrīmān atyartham upaśobhitam / (29.2) Par.?
praviśya sāntvayāmāsa paurāṃśca niṣadhādhipaḥ // (29.3) Par.?
Duration=0.12030506134033 secs.