Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2563
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
praśānte tu pure hṛṣṭe sampravṛtte mahotsave / (1.2) Par.?
mahatyā senayā rājā damayantīm upānayat // (1.3) Par.?
damayantīm api pitā satkṛtya paravīrahā / (2.1) Par.?
prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ // (2.2) Par.?
āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ / (3.1) Par.?
vartayāmāsa mudito devarāḍ iva nandane // (3.2) Par.?
tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu / (4.1) Par.?
punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ // (4.2) Par.?
īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ / (5.1) Par.?
tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt // (5.2) Par.?
duḥkham etādṛśaṃ prāpto nalaḥ parapuraṃjayaḥ / (6.1) Par.?
devanena naraśreṣṭha sabhāryo bharatarṣabha // (6.2) Par.?
ekākinaiva sumahan nalena pṛthivīpate / (7.1) Par.?
duḥkham āsāditaṃ ghoraṃ prāptaś cābhyudayaḥ punaḥ // (7.2) Par.?
tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava / (8.1) Par.?
ramase 'smin mahāraṇye dharmam evānucintayan // (8.2) Par.?
brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ / (9.1) Par.?
nityam anvāsyase rājaṃs tatra kā paridevanā // (9.2) Par.?
itihāsam imaṃ cāpi kalināśanam ucyate / (10.1) Par.?
śakyam āśvāsituṃ śrutvā tvadvidhena viśāṃ pate // (10.2) Par.?
asthiratvaṃ ca saṃcintya puruṣārthasya nityadā / (11.1) Par.?
tasyāye ca vyaye caiva samāśvasihi mā śucaḥ // (11.2) Par.?
ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat / (12.1) Par.?
śroṣyanti cāpyabhīkṣṇaṃ vai nālakṣmīs tān bhajiṣyati / (12.2) Par.?
arthās tasyopapatsyante dhanyatāṃ ca gamiṣyati // (12.3) Par.?
itihāsam imaṃ śrutvā purāṇaṃ śaśvad uttamam / (13.1) Par.?
putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām / (13.2) Par.?
arogaḥ prītimāṃś caiva bhaviṣyati na saṃśayaḥ // (13.3) Par.?
bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ / (14.1) Par.?
akṣajña iti tat te 'haṃ nāśayiṣyāmi pārthiva // (14.2) Par.?
vedākṣahṛdayaṃ kṛtsnam ahaṃ satyaparākrama / (15.1) Par.?
upapadyasva kaunteya prasanno 'haṃ bravīmi te // (15.2) Par.?
vaiśampāyana uvāca / (16.1) Par.?
tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha / (16.2) Par.?
bhagavann akṣahṛdayaṃ jñātum icchāmi tattvataḥ // (16.3) Par.?
tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane / (17.1) Par.?
dattvā cāśvaśiro 'gacchad upaspraṣṭuṃ mahātapāḥ // (17.2) Par.?
bṛhadaśve gate pārtham aśrauṣīt savyasācinam / (18.1) Par.?
vartamānaṃ tapasyugre vāyubhakṣaṃ manīṣiṇam // (18.2) Par.?
brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ / (19.1) Par.?
tīrthaśailavarebhyaś ca sametebhyo dṛḍhavrataḥ // (19.2) Par.?
iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ / (20.1) Par.?
na tathā dṛṣṭapūrvo 'nyaḥ kaścid ugratapā iti // (20.2) Par.?
yathā dhanaṃjayaḥ pārthas tapasvī niyatavrataḥ / (21.1) Par.?
munir ekacaraḥ śrīmān dharmo vigrahavān iva // (21.2) Par.?
taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane / (22.1) Par.?
anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam // (22.2) Par.?
dahyamānena tu hṛdā śaraṇārthī mahāvane / (23.1) Par.?
brāhmaṇān vividhajñānān paryapṛcchad yudhiṣṭhiraḥ // (23.2) Par.?
Duration=0.13407897949219 secs.