UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2600
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
na vai nirguṇam ātmānaṃ manye devarṣisattama / (1.2)
Par.?
tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ // (1.3)
Par.?
parāṃś ca nirguṇān manye na ca dharmaratān api / (2.1)
Par.?
te ca lomaśa loke 'sminn ṛdhyante kena ketunā // (2.2)
Par.?
lomaśa uvāca / (3.1)
Par.?
nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃcana / (3.2)
Par.?
yad adharmeṇa vardherann adharmarucayo janāḥ // (3.3)
Par.?
vardhatyadharmeṇa naras tato bhadrāṇi paśyati / (4.1)
Par.?
tataḥ sapatnāñjayati samūlas tu vinaśyati // (4.2)
Par.?
mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate / (5.1)
Par.?
vardhamānā hyadharmeṇa kṣayaṃ copagatāḥ punaḥ // (5.2)
Par.?
purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho / (6.1)
Par.?
arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ // (6.2)
Par.?
tīrthāni devā viviśur nāviśan bhāratāsurāḥ / (7.1) Par.?
tān adharmakṛto darpaḥ pūrvam eva samāviśat // (7.2)
Par.?
darpānmānaḥ samabhavan mānāt krodho vyajāyata / (8.1)
Par.?
krodhādahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat // (8.2)
Par.?
tān alajjān gatahrīkān hīnavṛttān vṛthāvratān / (9.1)
Par.?
kṣamā lakṣmīś ca dharmaśca nacirāt prajahus tataḥ / (9.2)
Par.?
lakṣmīs tu devān agamad alakṣmīr asurān nṛpa // (9.3)
Par.?
tān alakṣmīsamāviṣṭān darpopahatacetasaḥ / (10.1)
Par.?
daiteyān dānavāṃś caiva kalir apyāviśat tataḥ // (10.2)
Par.?
tān alakṣmīsamāviṣṭān dānavān kalinā tathā / (11.1)
Par.?
darpābhibhūtān kaunteya kriyāhīnān acetasaḥ // (11.2)
Par.?
mānābhibhūtān acirād vināśaḥ pratyapadyata / (12.1)
Par.?
niryaśasyāstato daityāḥ kṛtsnaśo vilayaṃ gatāḥ // (12.2)
Par.?
devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca / (13.1)
Par.?
abhyagacchan dharmaśīlāḥ puṇyānyāyatanāni ca // (13.2)
Par.?
tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava / (14.1)
Par.?
prajahuḥ sarvapāpāni śreyaś ca pratipedire // (14.2)
Par.?
evaṃ hi dānavantaśca kriyāvantaśca sarvaśaḥ / (15.1)
Par.?
tīrthānyagacchan vibudhās tenāpur bhūtim uttamām // (15.2)
Par.?
tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ / (16.1)
Par.?
punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ // (16.2)
Par.?
yathaiva hi nṛgo rājā śibir auśīnaro yathā / (17.1)
Par.?
bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ // (17.2)
Par.?
caramāṇās tapo nityaṃ sparśanād ambhasaś ca te / (18.1)
Par.?
tīrthābhigamanāt pūtā darśanācca mahātmanām // (18.2)
Par.?
alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate / (19.1)
Par.?
tathā tvam api rājendra labdhāsi vipulāṃ śriyam // (19.2)
Par.?
yathā cekṣvākur acarat saputrajanabāndhavaḥ / (20.1)
Par.?
mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ // (20.2)
Par.?
kīrtiṃ puṇyām avindanta yathā devās tapobalāt / (21.1)
Par.?
devarṣayaśca kārtsnyena tathā tvam api vetsyase // (21.2)
Par.?
dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ / (22.1)
Par.?
nacirād vinaśiṣyanti daityā iva na saṃśayaḥ // (22.2)
Par.?
Duration=0.086924076080322 secs.