Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2570
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pulastya uvāca / (1.1) Par.?
tato gaccheta rājendra kurukṣetram abhiṣṭutam / (1.2) Par.?
pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ // (1.3) Par.?
kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham / (2.1) Par.?
ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate // (2.2) Par.?
tatra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira / (3.1) Par.?
yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ // (3.2) Par.?
gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate / (4.1) Par.?
brahmakṣetraṃ mahāpuṇyam abhigacchanti bhārata // (4.2) Par.?
manasāpyabhikāmasya kurukṣetraṃ yudhiṣṭhira / (5.1) Par.?
pāpāni vipraṇaśyanti brahmalokaṃ ca gacchati // (5.2) Par.?
gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha / (6.1) Par.?
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ // (6.2) Par.?
tato macakrukaṃ rājan dvārapālaṃ mahābalam / (7.1) Par.?
yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet // (7.2) Par.?
tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam / (8.1) Par.?
satataṃ nāma rājendra yatra saṃnihito hariḥ // (8.2) Par.?
tatra snātvārcayitvā ca trilokaprabhavaṃ harim / (9.1) Par.?
aśvamedham avāpnoti viṣṇulokaṃ ca gacchati // (9.2) Par.?
tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam / (10.1) Par.?
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ // (10.2) Par.?
pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet / (11.1) Par.?
tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa / (11.2) Par.?
daśāśvamedhike snātvā tad eva labhate phalam // (11.3) Par.?
sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam / (12.1) Par.?
agniṣṭomam avāpnoti nāgalokaṃ ca vindati // (12.2) Par.?
tato gaccheta dharmajña dvārapālaṃ tarantukam / (13.1) Par.?
tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet // (13.2) Par.?
tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ / (14.1) Par.?
koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet / (14.2) Par.?
aśvinos tīrtham āsādya rūpavān abhijāyate // (14.3) Par.?
tato gaccheta dharmajña vārāhaṃ tīrtham uttamam / (15.1) Par.?
viṣṇur vārāharūpeṇa pūrvaṃ yatra sthito 'bhavat / (15.2) Par.?
tatra snātvā naravyāghra agniṣṭomaphalaṃ labhet // (15.3) Par.?
tato jayantyā rājendra somatīrthaṃ samāviśet / (16.1) Par.?
snātvā phalam avāpnoti rājasūyasya mānavaḥ // (16.2) Par.?
ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet / (17.1) Par.?
kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha / (17.2) Par.?
puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ // (17.3) Par.?
tato muñjavaṭaṃ nāma mahādevasya dhīmataḥ / (18.1) Par.?
tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt // (18.2) Par.?
tatraiva ca mahārāja yakṣī lokapariśrutā / (19.1) Par.?
tāṃ cābhigamya rājendra puṇyāṃllokān avāpnuyāt // (19.2) Par.?
kurukṣetrasya tad dvāraṃ viśrutaṃ bharatarṣabha / (20.1) Par.?
pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ // (20.2) Par.?
saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ / (21.1) Par.?
jāmadagnyena rāmeṇa āhṛte vai mahātmanā / (21.2) Par.?
kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati // (21.3) Par.?
tato rāmahradān gacchet tīrthasevī narādhipa / (22.1) Par.?
yatra rāmeṇa rājendra tarasā dīptatejasā / (22.2) Par.?
kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ // (22.3) Par.?
pūrayitvā naravyāghra rudhireṇeti naḥ śrutam / (23.1) Par.?
pitaras tarpitāḥ sarve tathaiva ca pitāmahāḥ / (23.2) Par.?
tatas te pitaraḥ prītā rāmam ūcur mahīpate // (23.3) Par.?
rāma rāma mahābhāga prītāḥ sma tava bhārgava / (24.1) Par.?
anayā pitṛbhaktyā ca vikrameṇa ca te vibho / (24.2) Par.?
varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute // (24.3) Par.?
evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ / (25.1) Par.?
abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān // (25.2) Par.?
bhavanto yadi me prītā yadyanugrāhyatā mayi / (26.1) Par.?
pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ // (26.2) Par.?
yacca roṣābhibhūtena kṣatram utsāditaṃ mayā / (27.1) Par.?
tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hyaham / (27.2) Par.?
hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ // (27.3) Par.?
etacchrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā / (28.1) Par.?
pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ // (28.2) Par.?
tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ / (29.1) Par.?
yacca roṣābhibhūtena kṣatram utsāditaṃ tvayā // (29.2) Par.?
tataś ca pāpān muktas tvaṃ karmabhis te ca pātitāḥ / (30.1) Par.?
hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ // (30.2) Par.?
hradeṣveteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati / (31.1) Par.?
pitaras tasya vai prītā dāsyanti bhuvi durlabham / (31.2) Par.?
īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam // (31.3) Par.?
evaṃ dattvā varān rājan rāmasya pitaras tadā / (32.1) Par.?
āmantrya bhārgavaṃ prītās tatraivāntardadhus tadā // (32.2) Par.?
evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ / (33.1) Par.?
snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ / (33.2) Par.?
rāmam abhyarcya rājendra labhed bahu suvarṇakam // (33.3) Par.?
vaṃśamūlakam āsādya tīrthasevī kurūdvaha / (34.1) Par.?
svavaṃśam uddhared rājan snātvā vai vaṃśamūlake // (34.2) Par.?
kāyaśodhanam āsādya tīrthaṃ bharatasattama / (35.1) Par.?
śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ / (35.2) Par.?
śuddhadehaśca saṃyāti śubhāṃllokān anuttamān // (35.3) Par.?
tato gaccheta rājendra tīrthaṃ trailokyaviśrutam / (36.1) Par.?
lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā // (36.2) Par.?
lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam / (37.1) Par.?
snātvā tīrthavare rājaṃllokān uddharate svakān / (37.2) Par.?
śrītīrthaṃ ca samāsādya vindate śriyam uttamām // (37.3) Par.?
kapilātīrtham āsādya brahmacārī samāhitaḥ / (38.1) Par.?
tatra snātvārcayitvā ca daivatāni pitṝṃs tathā / (38.2) Par.?
kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ // (38.3) Par.?
sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ / (39.1) Par.?
arcayitvā pitṝn devān upavāsaparāyaṇaḥ / (39.2) Par.?
agniṣṭomam avāpnoti sūryalokaṃ ca gacchati // (39.3) Par.?
gavāṃbhavanam āsādya tīrthasevī yathākramam / (40.1) Par.?
tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet // (40.2) Par.?
śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha / (41.1) Par.?
devyās tīrthe naraḥ snātvā labhate rūpam uttamam // (41.2) Par.?
tato gaccheta rājendra dvārapālam arantukam / (42.1) Par.?
tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ / (42.2) Par.?
tatra snātvā naro rājann agniṣṭomaphalaṃ labhet // (42.3) Par.?
tato gaccheta dharmajña brahmāvartaṃ narādhipa / (43.1) Par.?
brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt // (43.2) Par.?
tato gaccheta dharmajña sutīrthakam anuttamam / (44.1) Par.?
yatra saṃnihitā nityaṃ pitaro daivataiḥ saha // (44.2) Par.?
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ / (45.1) Par.?
aśvamedham avāpnoti pitṛlokaṃ ca gacchati // (45.2) Par.?
tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam / (46.1) Par.?
kośeśvarasya tīrtheṣu snātvā bharatasattama / (46.2) Par.?
sarvavyādhivinirmukto brahmaloke mahīyate // (46.3) Par.?
mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata / (47.1) Par.?
prajā vivardhate rājann anantāṃ cāśnute śriyam // (47.2) Par.?
tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ / (48.1) Par.?
tīrthaṃ tatra mahārāja mahad anyatra durlabham // (48.2) Par.?
punāti darśanād eva daṇḍenaikaṃ narādhipa / (49.1) Par.?
keśān abhyukṣya vai tasmin pūto bhavati bhārata // (49.2) Par.?
tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam / (50.1) Par.?
yatra viprā naravyāghra vidvāṃsas tīrthatatparāḥ // (50.2) Par.?
śvānalomāpanayane tīrthe bharatasattama / (51.1) Par.?
prāṇāyāmair nirharanti śvalomāni dvijottamāḥ // (51.2) Par.?
pūtātmānaś ca rājendra prayānti paramāṃ gatim / (52.1) Par.?
daśāśvamedhikaṃ caiva tasmiṃstīrthe mahīpate / (52.2) Par.?
tatra snātvā naravyāghra gaccheta paramāṃ gatim // (52.3) Par.?
tato gaccheta rājendra mānuṣaṃ lokaviśrutam / (53.1) Par.?
yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ / (53.2) Par.?
avagāhya tasmin sarasi mānuṣatvam upāgatāḥ // (53.3) Par.?
tasmiṃstīrthe naraḥ snātvā brahmacārī jitendriyaḥ / (54.1) Par.?
sarvapāpaviśuddhātmā svargaloke mahīyate // (54.2) Par.?
mānuṣasya tu pūrveṇa krośamātre mahīpate / (55.1) Par.?
āpagā nāma vikhyātā nadī siddhaniṣevitā // (55.2) Par.?
śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ / (56.1) Par.?
devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat / (56.2) Par.?
ekasmin bhojite vipre koṭir bhavati bhojitā // (56.3) Par.?
tatra snātvārcayitvā ca daivatāni pitṝṃs tathā / (57.1) Par.?
uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet // (57.2) Par.?
tato gaccheta rājendra brahmaṇaḥ sthānam uttamam / (58.1) Par.?
brahmodumbaram ityeva prakāśaṃ bhuvi bhārata // (58.2) Par.?
tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava / (59.1) Par.?
kedāre caiva rājendra kapiṣṭhalamahātmanaḥ // (59.2) Par.?
brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ / (60.1) Par.?
sarvapāpaviśuddhātmā brahmalokaṃ prapadyate // (60.2) Par.?
kapiṣṭhalasya kedāraṃ samāsādya sudurlabham / (61.1) Par.?
antardhānam avāpnoti tapasā dagdhakilbiṣaḥ // (61.2) Par.?
tato gaccheta rājendra sarakaṃ lokaviśrutam / (62.1) Par.?
kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam / (62.2) Par.?
labhate sarvakāmān hi svargalokaṃ ca gacchati // (62.3) Par.?
tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana / (63.1) Par.?
rudrakoṭis tathā kūpe hradeṣu ca mahīpate / (63.2) Par.?
ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama // (63.3) Par.?
tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata / (64.1) Par.?
na durgatim avāpnoti vājapeyaṃ ca vindati // (64.2) Par.?
kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate / (65.1) Par.?
aprameyam avāpnoti dānaṃ japyaṃ ca bhārata // (65.2) Par.?
kalaśyāṃ cāpyupaspṛśya śraddadhāno jitendriyaḥ / (66.1) Par.?
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ // (66.2) Par.?
sarakasya tu pūrveṇa nāradasya mahātmanaḥ / (67.1) Par.?
tīrthaṃ kuruvaraśreṣṭha anājanmeti viśrutam // (67.2) Par.?
tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata / (68.1) Par.?
nāradenābhyanujñāto lokān prāpnoti durlabhān // (68.2) Par.?
śuklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet / (69.1) Par.?
tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet // (69.2) Par.?
tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam / (70.1) Par.?
tatra vaitaraṇī puṇyā nadī pāpapramocanī // (70.2) Par.?
tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam / (71.1) Par.?
sarvapāpaviśuddhātmā gaccheta paramāṃ gatim // (71.2) Par.?
tato gaccheta rājendra phalakīvanam uttamam / (72.1) Par.?
yatra devāḥ sadā rājan phalakīvanam āśritāḥ / (72.2) Par.?
tapaścaranti vipulaṃ bahuvarṣasahasrakam // (72.3) Par.?
dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ / (73.1) Par.?
agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata // (73.2) Par.?
tīrthe ca sarvadevānāṃ snātvā bharatasattama / (74.1) Par.?
gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ // (74.2) Par.?
pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ / (75.1) Par.?
rājasūyam avāpnoti ṛṣilokaṃ ca gacchati // (75.2) Par.?
tato gaccheta rājendra miśrakaṃ tīrtham uttamam / (76.1) Par.?
tatra tīrthāni rājendra miśritāni mahātmanā // (76.2) Par.?
vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam / (77.1) Par.?
sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ // (77.2) Par.?
tato vyāsavanaṃ gacchen niyato niyatāśanaḥ / (78.1) Par.?
manojave naraḥ snātvā gosahasraphalaṃ labhet // (78.2) Par.?
gatvā madhuvaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ / (79.1) Par.?
tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ / (79.2) Par.?
sa devyā samanujñāto gosahasraphalaṃ labhet // (79.3) Par.?
kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata / (80.1) Par.?
snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate // (80.2) Par.?
tato vyāsasthalī nāma yatra vyāsena dhīmatā / (81.1) Par.?
putraśokābhitaptena dehatyāgārthaniścayaḥ // (81.2) Par.?
kṛto devaiś ca rājendra punar utthāpitas tadā / (82.1) Par.?
abhigamya sthalīṃ tasya gosahasraphalaṃ labhet // (82.2) Par.?
kiṃdattaṃ kūpam āsādya tilaprasthaṃ pradāya ca / (83.1) Par.?
gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha // (83.2) Par.?
ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe / (84.1) Par.?
tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt // (84.2) Par.?
mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam / (85.1) Par.?
tatra gaṅgāhrade snātvā samabhyarcya ca mānavaḥ / (85.2) Par.?
śūlapāṇiṃ mahādevam aśvamedhaphalaṃ labhet // (85.3) Par.?
devatīrthe naraḥ snātvā gosahasraphalaṃ labhet / (86.1) Par.?
atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam // (86.2) Par.?
tatra viṣṇupade snātvā arcayitvā ca vāmanam / (87.1) Par.?
sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt // (87.2) Par.?
kulampune naraḥ snātvā punāti svakulaṃ naraḥ / (88.1) Par.?
pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam / (88.2) Par.?
tatra snātvā naravyāghra vāyuloke mahīyate // (88.3) Par.?
amarāṇāṃ hrade snātvā amareṣu narādhipa / (89.1) Par.?
amarāṇāṃ prabhāvena svargaloke mahīyate // (89.2) Par.?
śālihotrasya rājendra śāliśūrpe yathāvidhi / (90.1) Par.?
snātvā naravaraśreṣṭha gosahasraphalaṃ labhet // (90.2) Par.?
śrīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama / (91.1) Par.?
tatra snātvā naro rājann agniṣṭomaphalaṃ labhet // (91.2) Par.?
tato naimiṣakuñjaṃ ca samāsādya kurūdvaha / (92.1) Par.?
ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ / (92.2) Par.?
tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā // (92.3) Par.?
tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama / (93.1) Par.?
ṛṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān // (93.2) Par.?
tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet / (94.1) Par.?
kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet // (94.2) Par.?
tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam / (95.1) Par.?
tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ / (95.2) Par.?
brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim // (95.3) Par.?
tato gacchen naraśreṣṭha somatīrtham anuttamam / (96.1) Par.?
tatra snātvā naro rājan somalokam avāpnuyāt // (96.2) Par.?
saptasārasvataṃ tīrthaṃ tato gacchen narādhipa / (97.1) Par.?
yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ // (97.2) Par.?
purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam / (98.1) Par.?
kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat // (98.2) Par.?
sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ / (99.1) Par.?
pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ // (99.2) Par.?
tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat / (100.1) Par.?
pranṛttam ubhayaṃ vīra tejasā tasya mohitam // (100.2) Par.?
brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ / (101.1) Par.?
vijñapto vai mahādeva ṛṣer arthe narādhipa / (101.2) Par.?
nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi // (101.3) Par.?
tataḥ pranṛttam āsādya harṣāviṣṭena cetasā / (102.1) Par.?
surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata // (102.2) Par.?
aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān / (103.1) Par.?
harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava // (103.2) Par.?
ṛṣir uvāca / (104.1) Par.?
kiṃ na paśyasi me deva karācchākarasaṃ srutam / (104.2) Par.?
yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ // (104.3) Par.?
pulastya uvāca / (105.1) Par.?
taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam / (105.2) Par.?
ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām // (105.3) Par.?
evam uktvā naraśreṣṭha mahādevena dhīmatā / (106.1) Par.?
aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha // (106.2) Par.?
tato bhasma kṣatād rājan nirgataṃ himasaṃnibham / (107.1) Par.?
tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ // (107.2) Par.?
nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat / (108.1) Par.?
surāsurasya jagato gatis tvam asi śūladhṛk // (108.2) Par.?
tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sacarācaram / (109.1) Par.?
tvām eva bhagavan sarve praviśanti yugakṣaye // (109.2) Par.?
devair api na śakyas tvaṃ parijñātuṃ kuto mayā / (110.1) Par.?
tvayi sarve ca dṛśyante surā brahmādayo 'nagha // (110.2) Par.?
sarvas tvam asi lokānāṃ kartā kārayitā ca ha / (111.1) Par.?
tvatprasādāt surāḥ sarve modantīhākutobhayāḥ / (111.2) Par.?
evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat // (111.3) Par.?
ṛṣir uvāca / (112.1) Par.?
tvatprasādān mahādeva tapo me na kṣareta vai / (112.2) Par.?
pulastya uvāca / (112.3) Par.?
tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt / (112.4) Par.?
tapas te vardhatāṃ vipra matprasādāt sahasradhā // (112.5) Par.?
āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune / (113.1) Par.?
saptasārasvate snātvā arcayiṣyanti ye tu mām // (113.2) Par.?
na teṣāṃ durlabhaṃ kiṃcid iha loke paratra ca / (114.1) Par.?
sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ // (114.2) Par.?
tatas tvauśanasaṃ gacchet triṣu lokeṣu viśrutam / (115.1) Par.?
yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ // (115.2) Par.?
kārttikeyaśca bhagavāṃs trisaṃdhyaṃ kila bhārata / (116.1) Par.?
sāṃnidhyam akarot tatra bhārgavapriyakāmyayā // (116.2) Par.?
kapālamocanaṃ tīrthaṃ sarvapāpapramocanam / (117.1) Par.?
tatra snātvā naravyāghra sarvapāpaiḥ pramucyate // (117.2) Par.?
agnitīrthaṃ tato gacchet tatra snātvā nararṣabha / (118.1) Par.?
agnilokam avāpnoti kulaṃ caiva samuddharet // (118.2) Par.?
viśvāmitrasya tatraiva tīrthaṃ bharatasattama / (119.1) Par.?
tatra snātvā mahārāja brāhmaṇyam abhijāyate // (119.2) Par.?
brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ / (120.1) Par.?
tatra snātvā naravyāghra brahmalokaṃ prapadyate / (120.2) Par.?
punāty āsaptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ // (120.3) Par.?
tato gaccheta rājendra tīrthaṃ trailokyaviśrutam / (121.1) Par.?
pṛthūdakam iti khyātaṃ kārttikeyasya vai nṛpa / (121.2) Par.?
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ // (121.3) Par.?
ajñānājjñānato vāpi striyā vā puruṣeṇa vā / (122.1) Par.?
yat kiṃcid aśubhaṃ karma kṛtaṃ mānuṣabuddhinā // (122.2) Par.?
tat sarvaṃ naśyate tasya snātamātrasya bhārata / (123.1) Par.?
aśvamedhaphalaṃ cāpi svargalokaṃ ca gacchati // (123.2) Par.?
puṇyam āhuḥ kurukṣetraṃ kurukṣetrāt sarasvatīm / (124.1) Par.?
sarasvatyāś ca tīrthāni tīrthebhyaśca pṛthūdakam // (124.2) Par.?
uttame sarvatīrthānāṃ yas tyajed ātmanas tanum / (125.1) Par.?
pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet // (125.2) Par.?
gītaṃ sanatkumāreṇa vyāsena ca mahātmanā / (126.1) Par.?
vede ca niyataṃ rājan abhigacchet pṛthūdakam // (126.2) Par.?
pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama / (127.1) Par.?
etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ // (127.2) Par.?
tatra snātvā divaṃ yānti api pāpakṛto janāḥ / (128.1) Par.?
pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇaḥ // (128.2) Par.?
madhusravaṃ ca tatraiva tīrthaṃ bharatasattama / (129.1) Par.?
tatra snātvā naro rājan gosahasraphalaṃ labhet // (129.2) Par.?
tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam / (130.1) Par.?
sarasvatyāruṇāyāśca saṃgamaṃ lokaviśrutam // (130.2) Par.?
trirātropoṣitaḥ snātvā mucyate brahmahatyayā / (131.1) Par.?
agniṣṭomātirātrābhyāṃ phalaṃ vindati mānavaḥ // (131.2) Par.?
āsaptamaṃ kulaṃ caiva punāti bharatarṣabha / (132.1) Par.?
avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha / (132.2) Par.?
viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā // (132.3) Par.?
vratopanayanābhyāṃ vā upavāsena vā dvijaḥ / (133.1) Par.?
kriyāmantraiś ca saṃyukto brāhmaṇaḥ syānna saṃśayaḥ // (133.2) Par.?
kriyāmantravihīno 'pi tatra snātvā nararṣabha / (134.1) Par.?
cīrṇavrato bhaved vipro dṛṣṭam etat purātane // (134.2) Par.?
samudrāścāpi catvāraḥ samānītāś ca darbhiṇā / (135.1) Par.?
yeṣu snāto naravyāghra na durgatim avāpnuyāt / (135.2) Par.?
phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ // (135.3) Par.?
tato gaccheta rājendra tīrthaṃ śatasahasrakam / (136.1) Par.?
sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute // (136.2) Par.?
ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet / (137.1) Par.?
dānaṃ vāpyupavāso vā sahasraguṇitaṃ bhavet // (137.2) Par.?
tato gaccheta rājendra reṇukātīrtham uttamam / (138.1) Par.?
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ / (138.2) Par.?
sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet // (138.3) Par.?
vimocanam upaspṛśya jitamanyur jitendriyaḥ / (139.1) Par.?
pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate // (139.2) Par.?
tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ / (140.1) Par.?
puṇyena mahatā yuktaḥ satāṃ loke mahīyate // (140.2) Par.?
yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ / (141.1) Par.?
tam arcayitvā deveśaṃ gamanād eva sidhyati // (141.2) Par.?
aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā / (142.1) Par.?
yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ / (142.2) Par.?
senāpatyena devānām abhiṣikto guhas tadā // (142.3) Par.?
aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha / (143.1) Par.?
kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ / (143.2) Par.?
sarvapāpaviśuddhātmā kurulokaṃ prapadyate // (143.3) Par.?
svargadvāraṃ tato gacchen niyato niyatāśanaḥ / (144.1) Par.?
svargalokam avāpnoti brahmalokaṃ ca gacchati // (144.2) Par.?
tato gacched anarakaṃ tīrthasevī narādhipa / (145.1) Par.?
tatra snātvā naro rājan na durgatim avāpnuyāt // (145.2) Par.?
tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate / (146.1) Par.?
anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ // (146.2) Par.?
sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha / (147.1) Par.?
abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt // (147.2) Par.?
tatraiva ca mahārāja viśveśvaram umāpatim / (148.1) Par.?
abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ // (148.2) Par.?
nārāyaṇaṃ cābhigamya padmanābham ariṃdamam / (149.1) Par.?
śobhamāno mahārāja viṣṇulokaṃ prapadyate // (149.2) Par.?
tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha / (150.1) Par.?
sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā // (150.2) Par.?
tataḥ svastipuraṃ gacchet tīrthasevī narādhipa / (151.1) Par.?
pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ / (151.2) Par.?
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ // (151.3) Par.?
gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha / (152.1) Par.?
tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate / (152.2) Par.?
tatra snātvā naro rājan svargalokaṃ prapadyate // (152.3) Par.?
āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram / (153.1) Par.?
gāṇapatyam avāpnoti kulaṃ coddharate svakam // (153.2) Par.?
tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam / (154.1) Par.?
tatra snātvā sthito rātriṃ rudralokam avāpnuyāt // (154.2) Par.?
badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ / (155.1) Par.?
badaraṃ bhakṣayet tatra trirātropoṣito naraḥ // (155.2) Par.?
samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ / (156.1) Par.?
trirātropoṣitaś caiva bhavet tulyo narādhipa // (156.2) Par.?
indramārgaṃ samāsādya tīrthasevī narādhipa / (157.1) Par.?
ahorātropavāsena śakraloke mahīyate // (157.2) Par.?
ekarātraṃ samāsādya ekarātroṣito naraḥ / (158.1) Par.?
niyataḥ satyavādī ca brahmaloke mahīyate // (158.2) Par.?
tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam / (159.1) Par.?
ādityasyāśramo yatra tejorāśer mahātmanaḥ // (159.2) Par.?
tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum / (160.1) Par.?
ādityalokaṃ vrajati kulaṃ caiva samuddharet // (160.2) Par.?
somatīrthe naraḥ snātvā tīrthasevī kurūdvaha / (161.1) Par.?
somalokam avāpnoti naro nāstyatra saṃśayaḥ // (161.2) Par.?
tato gaccheta dharmajña dadhīcasya mahātmanaḥ / (162.1) Par.?
tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam // (162.2) Par.?
yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ / (163.1) Par.?
tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet / (163.2) Par.?
sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ // (163.3) Par.?
tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān / (164.1) Par.?
trirātropoṣito rājann upavāsaparāyaṇaḥ / (164.2) Par.?
labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati // (164.3) Par.?
tato gaccheta dharmajña tīrthaṃ saṃnihitīm api / (165.1) Par.?
yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ / (165.2) Par.?
māsi māsi samāyānti puṇyena mahatānvitāḥ // (165.3) Par.?
saṃnihityām upaspṛśya rāhugraste divākare / (166.1) Par.?
aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam // (166.2) Par.?
pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca / (167.1) Par.?
nadyo nadās taḍāgāśca sarvaprasravaṇāni ca // (167.2) Par.?
udapānāśca vaprāś ca puṇyānyāyatanāni ca / (168.1) Par.?
māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ // (168.2) Par.?
yat kiṃcid duṣkṛtaṃ karma striyā vā puruṣasya vā / (169.1) Par.?
snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ / (169.2) Par.?
padmavarṇena yānena brahmalokaṃ sa gacchati // (169.3) Par.?
abhivādya tato yakṣaṃ dvārapālam arantukam / (170.1) Par.?
koṭirūpam upaspṛśya labhed bahu suvarṇakam // (170.2) Par.?
gaṅgāhradaś ca tatraiva tīrthaṃ bharatasattama / (171.1) Par.?
tatra snātas tu dharmajña brahmacārī samāhitaḥ / (171.2) Par.?
rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam // (171.3) Par.?
pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram / (172.1) Par.?
trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate // (172.2) Par.?
pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ / (173.1) Par.?
api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim // (173.2) Par.?
dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm / (174.1) Par.?
ye vasanti kurukṣetre te vasanti triviṣṭape // (174.2) Par.?
kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmyaham / (175.1) Par.?
apyekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate // (175.2) Par.?
brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam / (176.1) Par.?
tadāvasanti ye rājan na te śocyāḥ kathaṃcana // (176.2) Par.?
tarantukārantukayor yad antaraṃ rāmahradānāṃ ca macakrukasya / (177.1) Par.?
etat kurukṣetrasamantapañcakaṃ pitāmahasyottaravedir ucyate // (177.2) Par.?
Duration=0.82613897323608 secs.