UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2601
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
te tathā sahitā vīrā vasantas tatra tatra ha / (1.2)
Par.?
krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ // (1.3)
Par.?
tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa / (2.1)
Par.?
kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata // (2.2)
Par.?
tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ / (3.1)
Par.?
kanyātīrthe 'śvatīrthe ca gavāṃ tīrthe ca kauravāḥ // (3.2)
Par.?
vālakoṭyāṃ vṛṣaprasthe girāvuṣya ca pāṇḍavāḥ / (4.1)
Par.?
bāhudāyāṃ mahīpāla cakruḥ sarve 'bhiṣecanam // (4.2)
Par.?
prayāge devayajane devānāṃ pṛthivīpate / (5.1)
Par.?
ūṣur āplutya gātrāṇi tapaś cātasthur uttamam // (5.2)
Par.?
gaṅgāyamunayoścaiva saṃgame satyasaṃgarāḥ / (6.1)
Par.?
vipāpmāno mahātmāno viprebhyaḥ pradadur vasu // (6.2)
Par.?
tapasvijanajuṣṭāṃ ca tato vedīṃ prajāpateḥ / (7.1)
Par.?
jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata // (7.2)
Par.?
tatra te nyavasan vīrās tapaś cātasthur uttamam / (8.1)
Par.?
saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān // (8.2)
Par.?
tato mahīdharaṃ jagmur dharmajñenābhisatkṛtam / (9.1)
Par.?
rājarṣiṇā puṇyakṛtā gayenānupamadyute // (9.2)
Par.?
saro gayaśiro yatra puṇyā caiva mahānadī / (10.1)
Par.?
ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam // (10.2)
Par.?
agastyo bhagavān yatra gato vaivasvataṃ prati / (11.1)
Par.?
uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ // (11.2)
Par.?
sarvāsāṃ saritāṃ caiva samudbhedo viśāṃ pate / (12.1)
Par.?
yatra saṃnihito nityaṃ mahādevaḥ pinākadhṛk // (12.2)
Par.?
tatra te pāṇḍavā vīrāś cāturmāsyais tadejire / (13.1)
Par.?
ṛṣiyajñena mahatā yatrākṣayavaṭo mahān // (13.2)
Par.?
brāhmaṇās tatra śataśaḥ samājagmus tapodhanāḥ / (14.1)
Par.?
cāturmāsyenāyajanta ārṣeṇa vidhinā tadā // (14.2)
Par.?
tatra vidyātaponityā brāhmaṇā vedapāragāḥ / (15.1)
Par.?
kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām // (15.2)
Par.?
tatra vidyāvratasnātaḥ kaumāraṃ vratam āsthitaḥ / (16.1)
Par.?
śamaṭho 'kathayad rājann āmūrtarayasaṃ gayam // (16.2)
Par.?
amūrtarayasaḥ putro gayo rājarṣisattamaḥ / (17.1)
Par.?
puṇyāni yasya karmāṇi tāni me śṛṇu bhārata // (17.2) Par.?
yasya yajño babhūveha bahvanno bahudakṣiṇaḥ / (18.1)
Par.?
yatrānnaparvatā rājañśataśo 'tha sahasraśaḥ // (18.2)
Par.?
ghṛtakulyāśca dadhnaśca nadyo bahuśatās tathā / (19.1)
Par.?
vyañjanānāṃ pravāhāś ca mahārhāṇāṃ sahasraśaḥ // (19.2)
Par.?
ahanyahani cāpyetad yācatāṃ sampradīyate / (20.1)
Par.?
anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam // (20.2)
Par.?
tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ / (21.1)
Par.?
na sma prajñāyate kiṃcid brahmaśabdena bhārata // (21.2)
Par.?
puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā / (22.1)
Par.?
āpūrṇam āsīcchabdena tad apyāsīn mahādbhutam // (22.2)
Par.?
tatra sma gāthā gāyanti manuṣyā bharatarṣabha / (23.1)
Par.?
annapānaiḥ śubhais tṛptā deśe deśe suvarcasaḥ // (23.2)
Par.?
gayasya yajñe ke tvadya prāṇino bhoktum īpsavaḥ / (24.1)
Par.?
yatra bhojanaśiṣṭasya parvatāḥ pañcaviṃśatiḥ // (24.2)
Par.?
na sma pūrve janāś cakrur na kariṣyanti cāpare / (25.1)
Par.?
gayo yad akarod yajñe rājarṣir amitadyutiḥ // (25.2)
Par.?
kathaṃ nu devā haviṣā gayena paritarpitāḥ / (26.1)
Par.?
punaḥ śakṣyantyupādātum anyair dattāni kānicit // (26.2)
Par.?
evaṃvidhāḥ subahavas tasya yajñe mahātmanaḥ / (27.1)
Par.?
babhūvur asya sarasaḥ samīpe kurunandana // (27.2)
Par.?
Duration=0.096343040466309 secs.