UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2606
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1)
Par.?
ilvalas tān viditvā tu maharṣisahitān nṛpān / (1.2)
Par.?
upasthitān sahāmātyo viṣayānte 'bhyapūjayat // (1.3)
Par.?
teṣāṃ tato 'suraśreṣṭha ātithyam akarottadā / (2.1)
Par.?
sa saṃskṛtena kauravya bhrātrā vātāpinā kila // (2.2)
Par.?
tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ / (3.1)
Par.?
vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram // (3.2)
Par.?
athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ / (4.1)
Par.?
viṣādo vo na kartavyo 'haṃ bhokṣye mahāsuram // (4.2)
Par.?
dhuryāsanam athāsādya niṣasāda mahāmuniḥ / (5.1)
Par.?
taṃ paryaveṣad daityendra ilvalaḥ prahasann iva // (5.2)
Par.?
agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ / (6.1)
Par.?
bhuktavatyasura āhvānam akarot tasya ilvalaḥ // (6.2)
Par.?
tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ / (7.1)
Par.?
ilvalaśca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram // (7.2)
Par.?
prāñjaliś ca sahāmātyair idaṃ vacanam abravīt / (8.1)
Par.?
kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ // (8.2)
Par.?
pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā / (9.1)
Par.?
īśaṃ hyasura vidmas tvāṃ vayaṃ sarve dhaneśvaram // (9.2)
Par.?
ime ca nātidhanino dhanārthaś ca mahān mama / (10.1)
Par.?
yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ // (10.2)
Par.?
tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt / (11.1)
Par.?
ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu // (11.2)
Par.?
agastya uvāca / (12.1)
Par.?
gavāṃ daśa sahasrāṇi rājñām ekaikaśo 'sura / (12.2)
Par.?
tāvad eva suvarṇasya ditsitaṃ te mahāsura // (12.3)
Par.?
mahyaṃ tato vai dviguṇaṃ rathaścaiva hiraṇmayaḥ / (13.1)
Par.?
manojavau vājinau ca ditsitaṃ te mahāsura / (13.2)
Par.?
jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ // (13.3)
Par.?
lomaśa uvāca / (14.1)
Par.?
jijñāsyamānaḥ sa rathaḥ kaunteyāsīddhiraṇmayaḥ / (14.2)
Par.?
tataḥ pravyathito daityo dadāvabhyadhikaṃ vasu // (14.3)
Par.?
vivājaśca suvājaśca tasmin yuktau rathe hayau / (15.1)
Par.?
ūhatus tau vasūnyāśu tānyagastyāśramaṃ prati / (15.2)
Par.?
sarvān rājñaḥ sahāgastyānnimeṣād iva bhārata // (15.3) Par.?
agastyenābhyanujñātā jagmū rājarṣayas tadā / (16.1)
Par.?
kṛtavāṃśca muniḥ sarvaṃ lopāmudrācikīrṣitam // (16.2)
Par.?
lopāmudrovāca / (17.1)
Par.?
kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam / (17.2)
Par.?
utpādaya sakṛnmahyam apatyaṃ vīryavattaram // (17.3)
Par.?
agastya uvāca / (18.1)
Par.?
tuṣṭo 'ham asmi kalyāṇi tava vṛttena śobhane / (18.2)
Par.?
vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu // (18.3)
Par.?
sahasraṃ te 'stu putrāṇāṃ śataṃ vā daśasaṃmitam / (19.1)
Par.?
daśa vā śatatulyāḥ syur eko vāpi sahasravat // (19.2)
Par.?
lopāmudrovāca / (20.1)
Par.?
sahasrasaṃmitaḥ putra eko me 'stu tapodhana / (20.2)
Par.?
eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ // (20.3)
Par.?
lomaśa uvāca / (21.1)
Par.?
sa tatheti pratijñāya tayā samabhavanmuniḥ / (21.2)
Par.?
samaye samaśīlinyā śraddhāvāñśraddadhānayā // (21.3)
Par.?
tata ādhāya garbhaṃ tam agamad vanam eva saḥ / (22.1)
Par.?
tasmin vanagate garbho vavṛdhe sapta śāradān // (22.2)
Par.?
saptame 'bde gate cāpi prācyavat sa mahākaviḥ / (23.1)
Par.?
jvalann iva prabhāvena dṛḍhasyur nāma bhārata / (23.2)
Par.?
sāṅgopaniṣadān vedāñjapann eva mahāyaśāḥ // (23.3)
Par.?
tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ / (24.1)
Par.?
sa bāla eva tejasvī pitus tasya niveśane / (24.2)
Par.?
idhmānāṃ bhāram ājahre idhmavāhas tato 'bhavat // (24.3)
Par.?
tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā / (25.1)
Par.?
lebhire pitaraś cāsya lokān rājan yathepsitān // (25.2)
Par.?
agastyasyāśramaḥ khyātaḥ sarvartukusumānvitaḥ / (26.1)
Par.?
prāhlādir evaṃ vātāpir agastyena vināśitaḥ // (26.2)
Par.?
tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ / (27.1)
Par.?
eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām // (27.2)
Par.?
Duration=0.11813902854919 secs.