Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2573
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pulastya uvāca / (1.1) Par.?
tato gaccheta dharmajña dharmatīrthaṃ purātanam / (1.2) Par.?
tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ / (1.3) Par.?
āsaptamaṃ kulaṃ rājan punīte nātra saṃśayaḥ // (1.4) Par.?
tato gaccheta dharmajña kārāpatanam uttamam / (2.1) Par.?
agniṣṭomam avāpnoti munilokaṃ ca gacchati // (2.2) Par.?
saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ / (3.1) Par.?
yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ // (3.2) Par.?
siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ / (4.1) Par.?
tad vanaṃ praviśann eva sarvapāpaiḥ pramucyate // (4.2) Par.?
tato hi sā saricchreṣṭhā nadīnām uttamā nadī / (5.1) Par.?
plakṣād devī srutā rājan mahāpuṇyā sarasvatī // (5.2) Par.?
tatrābhiṣekaṃ kurvīta valmīkānniḥsṛte jale / (6.1) Par.?
arcayitvā pitṝn devān aśvamedhaphalaṃ labhet // (6.2) Par.?
īśānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham / (7.1) Par.?
ṣaṭsu śamyānipāteṣu valmīkād iti niścayaḥ // (7.2) Par.?
kapilānāṃ sahasraṃ ca vājimedhaṃ ca vindati / (8.1) Par.?
tatra snātvā naravyāghra dṛṣṭam etat purātane // (8.2) Par.?
sugandhāṃ śatakumbhāṃ ca pañcayajñāṃ ca bhārata / (9.1) Par.?
abhigamya naraśreṣṭha svargaloke mahīyate // (9.2) Par.?
triśūlakhātaṃ tatraiva tīrtham āsādya bhārata / (10.1) Par.?
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ / (10.2) Par.?
gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃśayaḥ // (10.3) Par.?
tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham / (11.1) Par.?
śākambharīti vikhyātā triṣu lokeṣu viśrutā // (11.2) Par.?
divyaṃ varṣasahasraṃ hi śākena kila suvrata / (12.1) Par.?
āhāraṃ sā kṛtavatī māsi māsi narādhipa // (12.2) Par.?
ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ / (13.1) Par.?
ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata / (13.2) Par.?
tataḥ śākambharītyeva nāma tasyāḥ pratiṣṭhitam // (13.3) Par.?
śākambharīṃ samāsādya brahmacārī samāhitaḥ / (14.1) Par.?
trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ // (14.2) Par.?
śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam / (15.1) Par.?
tat phalaṃ tasya bhavati devyāśchandena bhārata // (15.2) Par.?
tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam / (16.1) Par.?
yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā // (16.2) Par.?
varāṃśca subahūṃl lebhe daivateṣu sudurlabhān / (17.1) Par.?
uktaśca tripuraghnena parituṣṭena bhārata // (17.2) Par.?
api cāsmat priyataro loke kṛṣṇa bhaviṣyasi / (18.1) Par.?
tvanmukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśayaḥ // (18.2) Par.?
tatrābhigamya rājendra pūjayitvā vṛṣadhvajam / (19.1) Par.?
aśvamedham avāpnoti gāṇapatyaṃ ca vindati // (19.2) Par.?
dhūmāvatīṃ tato gacchet trirātropoṣito naraḥ / (20.1) Par.?
manasā prārthitān kāmāṃllabhate nātra saṃśayaḥ // (20.2) Par.?
devyās tu dakṣiṇārdhena rathāvarto narādhipa / (21.1) Par.?
tatrāroheta dharmajña śraddadhāno jitendriyaḥ / (21.2) Par.?
mahādevaprasādāddhi gaccheta paramāṃ gatim // (21.3) Par.?
pradakṣiṇam upāvṛtya gaccheta bharatarṣabha / (22.1) Par.?
dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm / (22.2) Par.?
tatra snātvā naravyāghra na śocati narādhipa // (22.3) Par.?
tato gaccheta dharmajña namaskṛtya mahāgirim / (23.1) Par.?
svargadvāreṇa yat tulyaṃ gaṅgādvāraṃ na saṃśayaḥ // (23.2) Par.?
tatrābhiṣekaṃ kurvīta koṭitīrthe samāhitaḥ / (24.1) Par.?
puṇḍarīkam avāpnoti kulaṃ caiva samuddharet // (24.2) Par.?
saptagaṅge trigaṅge ca śakrāvarte ca tarpayan / (25.1) Par.?
devān pitṝṃś ca vidhivat puṇyaloke mahīyate // (25.2) Par.?
tataḥ kanakhale snātvā trirātropoṣito naraḥ / (26.1) Par.?
aśvamedham avāpnoti svargalokaṃ ca gacchati // (26.2) Par.?
kapilāvaṭaṃ ca gaccheta tīrthasevī narādhipa / (27.1) Par.?
uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet // (27.2) Par.?
nāgarājasya rājendra kapilasya mahātmanaḥ / (28.1) Par.?
tīrthaṃ kuruvaraśreṣṭha sarvalokeṣu viśrutam // (28.2) Par.?
tatrābhiṣekaṃ kurvīta nāgatīrthe narādhipa / (29.1) Par.?
kapilānāṃ sahasrasya phalaṃ prāpnoti mānavaḥ // (29.2) Par.?
tato lalitikāṃ gacchecchaṃtanos tīrtham uttamam / (30.1) Par.?
tatra snātvā naro rājan na durgatim avāpnuyāt // (30.2) Par.?
gaṅgāsaṃgamayoścaiva snāti yaḥ saṃgame naraḥ / (31.1) Par.?
daśāśvamedhān āpnoti kulaṃ caiva samuddharet // (31.2) Par.?
tato gaccheta rājendra sugandhāṃ lokaviśrutām / (32.1) Par.?
sarvapāpaviśuddhātmā brahmaloke mahīyate // (32.2) Par.?
rudrāvartaṃ tato gacchet tīrthasevī narādhipa / (33.1) Par.?
tatra snātvā naro rājan svargaloke mahīyate // (33.2) Par.?
gaṅgāyāśca naraśreṣṭha sarasvatyāśca saṃgame / (34.1) Par.?
snāto 'śvamedham āpnoti svargalokaṃ ca gacchati // (34.2) Par.?
bhadrakarṇeśvaraṃ gatvā devam arcya yathāvidhi / (35.1) Par.?
na durgatim avāpnoti svargalokaṃ ca gacchati // (35.2) Par.?
tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam / (36.1) Par.?
gosahasram avāpnoti svargalokaṃ ca gacchati // (36.2) Par.?
arundhatīvaṭaṃ gacchet tīrthasevī narādhipa / (37.1) Par.?
sāmudrakam upaspṛśya trirātropoṣito naraḥ / (37.2) Par.?
gosahasraphalaṃ vindet kulaṃ caiva samuddharet // (37.3) Par.?
brahmāvartaṃ tato gacched brahmacārī samāhitaḥ / (38.1) Par.?
aśvamedham avāpnoti svargalokaṃ ca gacchati // (38.2) Par.?
yamunāprabhavaṃ gatvā upaspṛśya ca yāmune / (39.1) Par.?
aśvamedhaphalaṃ labdhvā svargaloke mahīyate // (39.2) Par.?
darvīsaṃkramaṇaṃ prāpya tīrthaṃ trailokyaviśrutam / (40.1) Par.?
aśvamedham avāpnoti svargalokaṃ ca gacchati // (40.2) Par.?
sindhośca prabhavaṃ gatvā siddhagandharvasevitam / (41.1) Par.?
tatroṣya rajanīḥ pañca vindyād bahu suvarṇakam // (41.2) Par.?
atha vedīṃ samāsādya naraḥ paramadurgamām / (42.1) Par.?
aśvamedham avāpnoti gaccheccauśanasīṃ gatim // (42.2) Par.?
ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata / (43.1) Par.?
vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ // (43.2) Par.?
ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate / (44.1) Par.?
yadi tatra vasen māsaṃ śākāhāro narādhipa // (44.2) Par.?
bhṛgutuṅgaṃ samāsādya vājimedhaphalaṃ labhet / (45.1) Par.?
gatvā vīrapramokṣaṃ ca sarvapāpaiḥ pramucyate // (45.2) Par.?
kṛttikāmaghayoś caiva tīrtham āsādya bhārata / (46.1) Par.?
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt // (46.2) Par.?
tataḥ saṃdhyāṃ samāsādya vidyātīrtham anuttamam / (47.1) Par.?
upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet // (47.2) Par.?
mahāśrame vased rātriṃ sarvapāpapramocane / (48.1) Par.?
ekakālaṃ nirāhāro lokān āvasate śubhān // (48.2) Par.?
ṣaṣṭhakālopavāsena māsam uṣya mahālaye / (49.1) Par.?
sarvapāpaviśuddhātmā vindyād bahu suvarṇakam // (49.2) Par.?
atha vetasikāṃ gatvā pitāmahaniṣevitām / (50.1) Par.?
aśvamedham avāpnoti gaccheccauśanasīṃ gatim // (50.2) Par.?
atha sundarikātīrthaṃ prāpya siddhaniṣevitam / (51.1) Par.?
rūpasya bhāgī bhavati dṛṣṭam etat purātane // (51.2) Par.?
tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ / (52.1) Par.?
padmavarṇena yānena brahmalokaṃ prapadyate // (52.2) Par.?
tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam / (53.1) Par.?
tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ // (53.2) Par.?
naimiṣaṃ prārthayānasya pāpasyārdhaṃ praṇaśyati / (54.1) Par.?
praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate // (54.2) Par.?
tatra māsaṃ vaseddhīro naimiṣe tīrthatatparaḥ / (55.1) Par.?
pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata // (55.2) Par.?
abhiṣekakṛtas tatra niyato niyatāśanaḥ / (56.1) Par.?
gavāmayasya yajñasya phalaṃ prāpnoti bhārata / (56.2) Par.?
punātyāsaptamaṃ caiva kulaṃ bharatasattama // (56.3) Par.?
yas tyajennaimiṣe prāṇān upavāsaparāyaṇaḥ / (57.1) Par.?
sa modet svargalokastha evam āhur manīṣiṇaḥ / (57.2) Par.?
nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama // (57.3) Par.?
gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ / (58.1) Par.?
vājapeyam avāpnoti brahmabhūtaś ca jāyate // (58.2) Par.?
sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ / (59.1) Par.?
sārasvateṣu lokeṣu modate nātra saṃśayaḥ // (59.2) Par.?
tataś ca bāhudāṃ gacched brahmacārī samāhitaḥ / (60.1) Par.?
devasattrasya yajñasya phalaṃ prāpnoti mānavaḥ // (60.2) Par.?
tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām / (61.1) Par.?
pitṛdevārcanarato vājapeyam avāpnuyāt // (61.2) Par.?
vimalāśokam āsādya virājati yathā śaśī / (62.1) Par.?
tatroṣya rajanīm ekāṃ svargaloke mahīyate // (62.2) Par.?
gopratāraṃ tato gacchet sarayvās tīrtham uttamam / (63.1) Par.?
yatra rāmo gataḥ svargaṃ sabhṛtyabalavāhanaḥ // (63.2) Par.?
dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā / (64.1) Par.?
rāmasya ca prasādena vyavasāyācca bhārata // (64.2) Par.?
tasmiṃs tīrthe naraḥ snātvā gopratāre narādhipa / (65.1) Par.?
sarvapāpaviśuddhātmā svargaloke mahīyate // (65.2) Par.?
rāmatīrthe naraḥ snātvā gomatyāṃ kurunandana / (66.1) Par.?
aśvamedham avāpnoti punāti ca kulaṃ naraḥ // (66.2) Par.?
śatasāhasrikaṃ tatra tīrthaṃ bharatasattama / (67.1) Par.?
tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ / (67.2) Par.?
gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha // (67.3) Par.?
tato gaccheta rājendra bhartṛsthānam anuttamam / (68.1) Par.?
koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa / (68.2) Par.?
gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ // (68.3) Par.?
tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam / (69.1) Par.?
kapilāhrade naraḥ snātvā rājasūyaphalaṃ labhet // (69.2) Par.?
mārkaṇḍeyasya rājendra tīrtham āsādya durlabham / (70.1) Par.?
gomatīgaṅgayoś caiva saṃgame lokaviśrute / (70.2) Par.?
agniṣṭomam avāpnoti kulaṃ caiva samuddharet // (70.3) Par.?
tato gayāṃ samāsādya brahmacārī jitendriyaḥ / (71.1) Par.?
aśvamedham avāpnoti gamanād eva bhārata // (71.2) Par.?
tatrākṣayavaṭo nāma triṣu lokeṣu viśrutaḥ / (72.1) Par.?
pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho // (72.2) Par.?
mahānadyām upaspṛśya tarpayet pitṛdevatāḥ / (73.1) Par.?
akṣayān prāpnuyāllokān kulaṃ caiva samuddharet // (73.2) Par.?
tato brahmasaro gacched dharmāraṇyopaśobhitam / (74.1) Par.?
pauṇḍarīkam avāpnoti prabhātām eva śarvarīm // (74.2) Par.?
tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ / (75.1) Par.?
yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet // (75.2) Par.?
tato gaccheta rājendra dhenukāṃ lokaviśrutām / (76.1) Par.?
ekarātroṣito rājan prayacchet tiladhenukām / (76.2) Par.?
sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam // (76.3) Par.?
tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ / (77.1) Par.?
kapilā saha vatsena parvate vicaratyuta / (77.2) Par.?
savatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata // (77.3) Par.?
teṣūpaspṛśya rājendra padeṣu nṛpasattama / (78.1) Par.?
yat kiṃcid aśubhaṃ karma tat praṇaśyati bhārata // (78.2) Par.?
tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ / (79.1) Par.?
snāyīta bhasmanā tatra abhigamya vṛṣadhvajam // (79.2) Par.?
brāhmaṇena bhaveccīrṇaṃ vrataṃ dvādaśavārṣikam / (80.1) Par.?
itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati // (80.2) Par.?
gaccheta tata udyantaṃ parvataṃ gītanāditam / (81.1) Par.?
sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha // (81.2) Par.?
tatra saṃdhyām upāsīta brāhmaṇaḥ saṃśitavrataḥ / (82.1) Par.?
upāstā ca bhavet saṃdhyā tena dvādaśavārṣikī // (82.2) Par.?
yonidvāraṃ ca tatraiva viśrutaṃ bharatarṣabha / (83.1) Par.?
tatrābhigamya mucyeta puruṣo yonisaṃkarāt // (83.2) Par.?
kṛṣṇaśuklāvubhau pakṣau gayāyāṃ yo vasen naraḥ / (84.1) Par.?
punātyāsaptamaṃ rājan kulaṃ nāstyatra saṃśayaḥ // (84.2) Par.?
eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet / (85.1) Par.?
yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet // (85.2) Par.?
tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa / (86.1) Par.?
aśvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet // (86.2) Par.?
tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ / (87.1) Par.?
yatra dharmo mahārāja nityam āste yudhiṣṭhira / (87.2) Par.?
abhigamya tatas tatra vājimedhaphalaṃ labhet // (87.3) Par.?
tato gaccheta rājendra brahmaṇas tīrtham uttamam / (88.1) Par.?
tatrārcayitvā rājendra brahmāṇam amitaujasam / (88.2) Par.?
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ // (88.3) Par.?
tato rājagṛhaṃ gacchet tīrthasevī narādhipa / (89.1) Par.?
upaspṛśya tapodeṣu kākṣīvān iva modate // (89.2) Par.?
yakṣiṇyā naityakaṃ tatra prāśnīta puruṣaḥ śuciḥ / (90.1) Par.?
yakṣiṇyās tu prasādena mucyate bhrūṇahatyayā // (90.2) Par.?
maṇināgaṃ tato gatvā gosahasraphalaṃ labhet / (91.1) Par.?
naityakaṃ bhuñjate yas tu maṇināgasya mānavaḥ // (91.2) Par.?
daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam / (92.1) Par.?
tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate // (92.2) Par.?
tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa / (93.1) Par.?
ahalyāyā hrade snātvā vrajeta paramāṃ gatim / (93.2) Par.?
abhigamya śriyaṃ rājan vindate śriyam uttamām // (93.3) Par.?
tatrodapāno dharmajña triṣu lokeṣu viśrutaḥ / (94.1) Par.?
tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt // (94.2) Par.?
janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ / (95.1) Par.?
tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt // (95.2) Par.?
tato vinaśanaṃ gacchet sarvapāpapramocanam / (96.1) Par.?
vājapeyam avāpnoti somalokaṃ ca gacchati // (96.2) Par.?
gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām / (97.1) Par.?
vājapeyam avāpnoti sūryalokaṃ ca gacchati // (97.2) Par.?
tato 'dhivaṃśyaṃ dharmajña samāviśya tapovanam / (98.1) Par.?
guhyakeṣu mahārāja modate nātra saṃśayaḥ // (98.2) Par.?
kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām / (99.1) Par.?
puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati // (99.2) Par.?
tato viśālām āsādya nadīṃ trailokyaviśrutām / (100.1) Par.?
agniṣṭomam avāpnoti svargalokaṃ ca gacchati // (100.2) Par.?
atha māheśvarīṃ dhārāṃ samāsādya narādhipa / (101.1) Par.?
aśvamedham avāpnoti kulaṃ caiva samuddharet // (101.2) Par.?
divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ / (102.1) Par.?
na durgatim avāpnoti vājapeyaṃ ca vindati // (102.2) Par.?
maheśvarapadaṃ gacched brahmacārī samāhitaḥ / (103.1) Par.?
maheśvarapade snātvā vājimedhaphalaṃ labhet // (103.2) Par.?
tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha / (104.1) Par.?
kūrmarūpeṇa rājendra asureṇa durātmanā / (104.2) Par.?
hriyamāṇāhṛtā rājan viṣṇunā prabhaviṣṇunā // (104.3) Par.?
tatrābhiṣekaṃ kurvāṇas tīrthakoṭyāṃ yudhiṣṭhira / (105.1) Par.?
puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati // (105.2) Par.?
tato gaccheta rājendra sthānaṃ nārāyaṇasya tu / (106.1) Par.?
sadā saṃnihito yatra harir vasati bhārata / (106.2) Par.?
śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ // (106.3) Par.?
abhigamya trilokeśaṃ varadaṃ viṣṇum avyayam / (107.1) Par.?
aśvamedham avāpnoti viṣṇulokaṃ ca gacchati // (107.2) Par.?
tatrodapāno dharmajña sarvapāpapramocanaḥ / (108.1) Par.?
samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā / (108.2) Par.?
tatropaspṛśya rājendra na durgatim avāpnuyāt // (108.3) Par.?
abhigamya mahādevaṃ varadaṃ viṣṇum avyayam / (109.1) Par.?
virājati yathā soma ṛṇair mukto yudhiṣṭhira // (109.2) Par.?
jātismara upaspṛśya śuciḥ prayatamānasaḥ / (110.1) Par.?
jātismaratvaṃ prāpnoti snātvā tatra na saṃśayaḥ // (110.2) Par.?
vaṭeśvarapuraṃ gatvā arcayitvā tu keśavam / (111.1) Par.?
īpsitāṃllabhate kāmān upavāsānna saṃśayaḥ // (111.2) Par.?
tatas tu vāmanaṃ gatvā sarvapāpapramocanam / (112.1) Par.?
abhivādya hariṃ devaṃ na durgatim avāpnuyāt // (112.2) Par.?
bharatasyāśramaṃ gatvā sarvapāpapramocanam / (113.1) Par.?
kauśikīṃ tatra seveta mahāpātakanāśinīm / (113.2) Par.?
rājasūyasya yajñasya phalaṃ prāpnoti mānavaḥ // (113.3) Par.?
tato gaccheta dharmajña campakāraṇyam uttamam / (114.1) Par.?
tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet // (114.2) Par.?
atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam / (115.1) Par.?
upoṣya rajanīm ekām agniṣṭomaphalaṃ labhet // (115.2) Par.?
tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim / (116.1) Par.?
mitrāvaruṇayor lokān āpnoti puruṣarṣabha // (116.2) Par.?
kanyāsaṃvedyam āsādya niyato niyatāśanaḥ / (117.1) Par.?
manoḥ prajāpater lokān āpnoti bharatarṣabha // (117.2) Par.?
kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata / (118.1) Par.?
tad akṣayam iti prāhur ṛṣayaḥ saṃśitavratāḥ // (118.2) Par.?
niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām / (119.1) Par.?
aśvamedham avāpnoti viṣṇulokaṃ ca gacchati // (119.2) Par.?
ye tu dānaṃ prayacchanti niścīrāsaṃgame narāḥ / (120.1) Par.?
te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ // (120.2) Par.?
tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ / (121.1) Par.?
tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt // (121.2) Par.?
devakūṭaṃ samāsādya brahmarṣigaṇasevitam / (122.1) Par.?
aśvamedham avāpnoti kulaṃ caiva samuddharet // (122.2) Par.?
tato gaccheta rājendra kauśikasya muner hradam / (123.1) Par.?
yatra siddhiṃ parāṃ prāpto viśvāmitro 'tha kauśikaḥ // (123.2) Par.?
tatra māsaṃ vased vīra kauśikyāṃ bharatarṣabha / (124.1) Par.?
aśvamedhasya yat puṇyaṃ tanmāsenādhigacchati // (124.2) Par.?
sarvatīrthavare caiva yo vaseta mahāhrade / (125.1) Par.?
na durgatim avāpnoti vinded bahu suvarṇakam // (125.2) Par.?
kumāram abhigatvā ca vīrāśramanivāsinam / (126.1) Par.?
aśvamedham avāpnoti naro nāstyatra saṃśayaḥ // (126.2) Par.?
agnidhārāṃ samāsādya triṣu lokeṣu viśrutām / (127.1) Par.?
agniṣṭomam avāpnoti na ca svargānnivartate // (127.2) Par.?
pitāmahasaro gatvā śailarājapratiṣṭhitam / (128.1) Par.?
tatrābhiṣekaṃ kurvāṇo 'gniṣṭomaphalaṃ labhet // (128.2) Par.?
pitāmahasya sarasaḥ prasrutā lokapāvanī / (129.1) Par.?
kumāradhārā tatraiva triṣu lokeṣu viśrutā // (129.2) Par.?
yatra snātvā kṛtārtho 'smītyātmānam avagacchati / (130.1) Par.?
ṣaṣṭhakālopavāsena mucyate brahmahatyayā // (130.2) Par.?
śikharaṃ vai mahādevyā gauryās trailokyaviśrutam / (131.1) Par.?
samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet // (131.2) Par.?
tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ / (132.1) Par.?
hayamedham avāpnoti śakralokaṃ ca gacchati // (132.2) Par.?
tāmrāruṇaṃ samāsādya brahmacārī samāhitaḥ / (133.1) Par.?
aśvamedham avāpnoti śakralokaṃ ca gacchati // (133.2) Par.?
nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam / (134.1) Par.?
naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha // (134.2) Par.?
kālikāsaṃgame snātvā kauśikyāruṇayor yataḥ / (135.1) Par.?
trirātropoṣito vidvān sarvapāpaiḥ pramucyate // (135.2) Par.?
urvaśītīrtham āsādya tataḥ somāśramaṃ budhaḥ / (136.1) Par.?
kumbhakarṇāśrame snātvā pūjyate bhuvi mānavaḥ // (136.2) Par.?
snātvā kokāmukhe puṇye brahmacārī yatavrataḥ / (137.1) Par.?
jātismaratvaṃ prāpnoti dṛṣṭam etat purātane // (137.2) Par.?
sakṛnnandāṃ samāsādya kṛtātmā bhavati dvijaḥ / (138.1) Par.?
sarvapāpaviśuddhātmā śakralokaṃ ca gacchati // (138.2) Par.?
ṛṣabhadvīpam āsādya sevyaṃ krauñcaniṣūdanam / (139.1) Par.?
sarasvatyām upaspṛśya vimānastho virājate // (139.2) Par.?
auddālakaṃ mahārāja tīrthaṃ muniniṣevitam / (140.1) Par.?
tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate // (140.2) Par.?
dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam / (141.1) Par.?
vājapeyam avāpnoti naro nāstyatra saṃśayaḥ // (141.2) Par.?
tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ / (142.1) Par.?
daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet // (142.2) Par.?
laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām / (143.1) Par.?
vājapeyam avāpnoti vimānasthaś ca pūjyate // (143.2) Par.?
Duration=0.75474691390991 secs.