Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2575
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pulastya uvāca / (1.1) Par.?
atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam / (1.2) Par.?
upaspṛśya naro vidvān bhavennāstyatra saṃśayaḥ // (1.3) Par.?
rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā / (2.1) Par.?
tallohityaṃ samāsādya vindyād bahu suvarṇakam // (2.2) Par.?
karatoyāṃ samāsādya trirātropoṣito naraḥ / (3.1) Par.?
aśvamedham avāpnoti kṛte paitāmahe vidhau // (3.2) Par.?
gaṅgāyās tvatha rājendra sāgarasya ca saṃgame / (4.1) Par.?
aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ // (4.2) Par.?
gaṅgāyās tvaparaṃ dvīpaṃ prāpya yaḥ snāti bhārata / (5.1) Par.?
trirātropoṣito rājan sarvakāmān avāpnuyāt // (5.2) Par.?
tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm / (6.1) Par.?
virajaṃ tīrtham āsādya virājati yathā śaśī // (6.2) Par.?
prabhavecca kule puṇye sarvapāpaṃ vyapohati / (7.1) Par.?
gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ // (7.2) Par.?
śoṇasya jyotirathyāś ca saṃgame nivasañśuciḥ / (8.1) Par.?
tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet // (8.2) Par.?
śoṇasya narmadāyāś ca prabhave kurunandana / (9.1) Par.?
vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet // (9.2) Par.?
ṛṣabhaṃ tīrtham āsādya kośalāyāṃ narādhipa / (10.1) Par.?
vājapeyam avāpnoti trirātropoṣito naraḥ // (10.2) Par.?
kośalāyāṃ samāsādya kālatīrtha upaspṛśet / (11.1) Par.?
vṛṣabhaikādaśaphalaṃ labhate nātra saṃśayaḥ // (11.2) Par.?
puṣpavatyām upaspṛśya trirātropoṣito naraḥ / (12.1) Par.?
gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet // (12.2) Par.?
tato badarikātīrthe snātvā prayatamānasaḥ / (13.1) Par.?
dīrgham āyur avāpnoti svargalokaṃ ca gacchati // (13.2) Par.?
tato mahendram āsādya jāmadagnyaniṣevitam / (14.1) Par.?
rāmatīrthe naraḥ snātvā vājimedhaphalaṃ labhet // (14.2) Par.?
mataṃgasya tu kedāras tatraiva kurunandana / (15.1) Par.?
tatra snātvā naro rājan gosahasraphalaṃ labhet // (15.2) Par.?
śrīparvataṃ samāsādya nadītīra upaspṛśet / (16.1) Par.?
aśvamedham avāpnoti svargalokaṃ ca gacchati // (16.2) Par.?
śrīparvate mahādevo devyā saha mahādyutiḥ / (17.1) Par.?
nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ // (17.2) Par.?
tatra devahrade snātvā śuciḥ prayatamānasaḥ / (18.1) Par.?
aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati // (18.2) Par.?
ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam / (19.1) Par.?
vājapeyam avāpnoti nākapṛṣṭhe ca modate // (19.2) Par.?
tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ / (20.1) Par.?
tatra snātvā naro rājan gosahasraphalaṃ labhet // (20.2) Par.?
tatas tīre samudrasya kanyātīrtha upaspṛśet / (21.1) Par.?
tatropaspṛśya rājendra sarvapāpaiḥ pramucyate // (21.2) Par.?
atha gokarṇam āsādya triṣu lokeṣu viśrutam / (22.1) Par.?
samudramadhye rājendra sarvalokanamaskṛtam // (22.2) Par.?
yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ / (23.1) Par.?
bhūtayakṣapiśācāś ca kiṃnarāḥ samahoragāḥ // (23.2) Par.?
siddhacāraṇagandharvā mānuṣāḥ pannagās tathā / (24.1) Par.?
saritaḥ sāgarāḥ śailā upāsanta umāpatim // (24.2) Par.?
tatreśānaṃ samabhyarcya trirātropoṣito naraḥ / (25.1) Par.?
daśāśvamedham āpnoti gāṇapatyaṃ ca vindati / (25.2) Par.?
uṣya dvādaśarātraṃ tu kṛtātmā bhavate naraḥ // (25.3) Par.?
tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam / (26.1) Par.?
trirātram uṣitas tatra gosahasraphalaṃ labhet // (26.2) Par.?
nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa / (27.1) Par.?
gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā / (27.2) Par.?
gāthā vā gītikā vāpi tasya saṃpadyate nṛpa // (27.3) Par.?
saṃvartasya tu viprarṣer vāpīm āsādya durlabhām / (28.1) Par.?
rūpasya bhāgī bhavati subhagaś caiva jāyate // (28.2) Par.?
tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ / (29.1) Par.?
mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ // (29.2) Par.?
tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām / (30.1) Par.?
gavāmayam avāpnoti vāsuker lokam āpnuyāt // (30.2) Par.?
veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet / (31.1) Par.?
varadāsaṃgame snātvā gosahasraphalaṃ labhet // (31.2) Par.?
brahmasthānaṃ samāsādya trirātram uṣito naraḥ / (32.1) Par.?
gosahasraphalaṃ vindet svargalokaṃ ca gacchati // (32.2) Par.?
kuśaplavanam āsādya brahmacārī samāhitaḥ / (33.1) Par.?
trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet // (33.2) Par.?
tato devahrade ramye kṛṣṇaveṇṇājalodbhave / (34.1) Par.?
jātimātrahrade caiva tathā kanyāśrame nṛpa // (34.2) Par.?
yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ / (35.1) Par.?
agniṣṭomaśataṃ vinded gamanād eva bhārata // (35.2) Par.?
sarvadevahrade snātvā gosahasraphalaṃ labhet / (36.1) Par.?
jātimātrahrade snātvā bhavejjātismaro naraḥ // (36.2) Par.?
tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām / (37.1) Par.?
pitṛdevārcanarato gosahasraphalaṃ labhet // (37.2) Par.?
daṇḍakāraṇyam āsādya mahārāja upaspṛśet / (38.1) Par.?
gosahasraphalaṃ tatra snātamātrasya bhārata // (38.2) Par.?
śarabhaṅgāśramaṃ gatvā śukasya ca mahātmanaḥ / (39.1) Par.?
na durgatim avāpnoti punāti ca kulaṃ naraḥ // (39.2) Par.?
tataḥ śūrpārakaṃ gacchejjāmadagnyaniṣevitam / (40.1) Par.?
rāmatīrthe naraḥ snātvā vindyād bahu suvarṇakam // (40.2) Par.?
saptagodāvare snātvā niyato niyatāśanaḥ / (41.1) Par.?
mahat puṇyam avāpnoti devalokaṃ ca gacchati // (41.2) Par.?
tato devapathaṃ gacchen niyato niyatāśanaḥ / (42.1) Par.?
devasattrasya yat puṇyaṃ tad avāpnoti mānavaḥ // (42.2) Par.?
tuṅgakāraṇyam āsādya brahmacārī jitendriyaḥ / (43.1) Par.?
vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā // (43.2) Par.?
tatra vedān pranaṣṭāṃstu muner aṅgirasaḥ sutaḥ / (44.1) Par.?
upaviṣṭo maharṣīṇām uttarīyeṣu bhārata // (44.2) Par.?
oṃkāreṇa yathānyāyaṃ samyag uccāritena ca / (45.1) Par.?
yena yat pūrvam abhyastaṃ tat tasya samupasthitam // (45.2) Par.?
ṛṣayas tatra devāśca varuṇo 'gniḥ prajāpatiḥ / (46.1) Par.?
harir nārāyaṇo devo mahādevas tathaiva ca // (46.2) Par.?
pitāmahaśca bhagavān devaiḥ saha mahādyutiḥ / (47.1) Par.?
bhṛguṃ niyojayāmāsa yājanārthe mahādyutim // (47.2) Par.?
tataḥ sa cakre bhagavān ṛṣīṇāṃ vidhivat tadā / (48.1) Par.?
sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā // (48.2) Par.?
ājyabhāgena vai tatra tarpitās tu yathāvidhi / (49.1) Par.?
devās tribhuvanaṃ yātā ṛṣayaś ca yathāsukham // (49.2) Par.?
tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama / (50.1) Par.?
pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā // (50.2) Par.?
tatra māsaṃ vased dhīro niyato niyatāśanaḥ / (51.1) Par.?
brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ // (51.2) Par.?
medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet / (52.1) Par.?
agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati // (52.2) Par.?
tataḥ kālañjaraṃ gatvā parvataṃ lokaviśrutam / (53.1) Par.?
tatra devahrade snātvā gosahasraphalaṃ labhet // (53.2) Par.?
ātmānaṃ sādhayet tatra girau kālañjare nṛpa / (54.1) Par.?
svargaloke mahīyeta naro nāstyatra saṃśayaḥ // (54.2) Par.?
tato girivaraśreṣṭhe citrakūṭe viśāṃ pate / (55.1) Par.?
mandākinīṃ samāsādya nadīṃ pāpapramocanīm // (55.2) Par.?
tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ / (56.1) Par.?
aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet // (56.2) Par.?
tato gaccheta rājendra bhartṛsthānam anuttamam / (57.1) Par.?
yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ // (57.2) Par.?
pumāṃs tatra naraśreṣṭha gamanād eva sidhyati / (58.1) Par.?
koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet // (58.2) Par.?
pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ / (59.1) Par.?
abhigamya mahādevaṃ virājati yathā śaśī // (59.2) Par.?
tatra kūpo mahārāja viśruto bharatarṣabha / (60.1) Par.?
samudrās tatra catvāro nivasanti yudhiṣṭhira // (60.2) Par.?
tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam / (61.1) Par.?
niyatātmā naraḥ pūto gaccheta paramāṃ gatim // (61.2) Par.?
tato gacchet kuruśreṣṭha śṛṅgaverapuraṃ mahat / (62.1) Par.?
yatra tīrṇo mahārāja rāmo dāśarathiḥ purā // (62.2) Par.?
gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ / (63.1) Par.?
vidhūtapāpmā bhavati vājapeyaṃ ca vindati // (63.2) Par.?
abhigamya mahādevam abhyarcya ca narādhipa / (64.1) Par.?
pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt // (64.2) Par.?
tato gaccheta rājendra prayāgam ṛṣisaṃstutam / (65.1) Par.?
yatra brahmādayo devā diśaś ca sadigīśvarāḥ // (65.2) Par.?
lokapālāś ca sādhyāśca nairṛtāḥ pitaras tathā / (66.1) Par.?
sanatkumārapramukhās tathaiva paramarṣayaḥ // (66.2) Par.?
aṅgiraḥpramukhāś caiva tathā brahmarṣayo 'pare / (67.1) Par.?
tathā nāgāḥ suparṇāśca siddhāścakracarās tathā // (67.2) Par.?
saritaḥ sāgarāś caiva gandharvāpsarasas tathā / (68.1) Par.?
hariś ca bhagavān āste prajāpatipuraskṛtaḥ // (68.2) Par.?
tatra trīṇyagnikuṇḍāni yeṣāṃ madhye ca jāhnavī / (69.1) Par.?
prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā // (69.2) Par.?
tapanasya sutā tatra triṣu lokeṣu viśrutā / (70.1) Par.?
yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī // (70.2) Par.?
gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam / (71.1) Par.?
prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ // (71.2) Par.?
prayāgaṃ sapratiṣṭhānaṃ kambalāśvatarau tathā / (72.1) Par.?
tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ // (72.2) Par.?
tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira / (73.1) Par.?
prajāpatim upāsante ṛṣayaśca mahāvratāḥ / (73.2) Par.?
yajante kratubhir devās tathā cakracarā nṛpa // (73.3) Par.?
tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata / (74.1) Par.?
prayāgaḥ sarvatīrthebhyaḥ prabhavatyadhikaṃ vibho // (74.2) Par.?
śravaṇāt tasya tīrthasya nāmasaṃkīrtanād api / (75.1) Par.?
mṛttikālambhanād vāpi naraḥ pāpāt pramucyate // (75.2) Par.?
tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ / (76.1) Par.?
puṇyaṃ sa phalam āpnoti rājasūyāśvamedhayoḥ // (76.2) Par.?
eṣā yajanabhūmir hi devānām api satkṛtā / (77.1) Par.?
tatra dattaṃ sūkṣmam api mahad bhavati bhārata // (77.2) Par.?
na vedavacanāt tāta na lokavacanād api / (78.1) Par.?
matir utkramaṇīyā te prayāgamaraṇaṃ prati // (78.2) Par.?
daśa tīrthasahasrāṇi ṣaṣṭikoṭyas tathāparāḥ / (79.1) Par.?
yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana // (79.2) Par.?
cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat / (80.1) Par.?
snāta eva tadāpnoti gaṅgāyamunasaṃgame // (80.2) Par.?
tatra bhogavatī nāma vāsukes tīrtham uttamam / (81.1) Par.?
tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt // (81.2) Par.?
tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam / (82.1) Par.?
daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana // (82.2) Par.?
yatra gaṅgā mahārāja sa deśas tat tapovanam / (83.1) Par.?
siddhakṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam // (83.2) Par.?
idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca / (84.1) Par.?
suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca // (84.2) Par.?
idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham / (85.1) Par.?
idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam // (85.2) Par.?
maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam / (86.1) Par.?
adhītya dvijamadhye ca nirmalatvam avāpnuyāt // (86.2) Par.?
yaścedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ / (87.1) Par.?
jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate // (87.2) Par.?
gamyānyapi ca tīrthāni kīrtitānyagamāni ca / (88.1) Par.?
manasā tāni gaccheta sarvatīrthasamīkṣayā // (88.2) Par.?
etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ / (89.1) Par.?
ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ // (89.2) Par.?
evaṃ tvam api kauravya vidhinānena suvrata / (90.1) Par.?
vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate // (90.2) Par.?
bhāvitaiḥ kāraṇaiḥ pūrvam āstikyācchrutidarśanāt / (91.1) Par.?
prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ // (91.2) Par.?
nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ / (92.1) Par.?
snāti tīrtheṣu kauravya na ca vakramatir naraḥ // (92.2) Par.?
tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā / (93.1) Par.?
pitaras tāritās tāta sarve ca prapitāmahāḥ // (93.2) Par.?
pitāmahapurogāś ca devāḥ sarṣigaṇā nṛpa / (94.1) Par.?
tava dharmeṇa dharmajña nityam evābhitoṣitāḥ // (94.2) Par.?
avāpsyasi ca lokān vai vasūnāṃ vāsavopama / (95.1) Par.?
kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm // (95.2) Par.?
nārada uvāca / (96.1) Par.?
evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ / (96.2) Par.?
prītaḥ prītena manasā tatraivāntaradhīyata // (96.3) Par.?
bhīṣmaśca kuruśārdūla śāstratattvārthadarśivān / (97.1) Par.?
pulastyavacanāccaiva pṛthivīm anucakrame // (97.2) Par.?
anena vidhinā yas tu pṛthivīṃ saṃcariṣyati / (98.1) Par.?
aśvamedhaśatasyāgryaṃ phalaṃ pretya sa bhokṣyate // (98.2) Par.?
ataś cāṣṭaguṇaṃ pārtha prāpsyase dharmam uttamam / (99.1) Par.?
netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam // (99.2) Par.?
rakṣogaṇāvakīrṇāni tīrthānyetāni bhārata / (100.1) Par.?
na gatir vidyate 'nyasya tvām ṛte kurunandana // (100.2) Par.?
idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam / (101.1) Par.?
yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate // (101.2) Par.?
ṛṣimukhyāḥ sadā yatra vālmīkis tvatha kāśyapaḥ / (102.1) Par.?
ātreyas tvatha kauṇḍinyo viśvāmitro 'tha gautamaḥ // (102.2) Par.?
asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ / (103.1) Par.?
bharadvājo vasiṣṭhaśca munir uddālakas tathā // (103.2) Par.?
śaunakaḥ saha putreṇa vyāsaś ca japatāṃ varaḥ / (104.1) Par.?
durvāsāś ca muniśreṣṭho gālavaś ca mahātapāḥ // (104.2) Par.?
ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ / (105.1) Par.?
ebhiḥ saha mahārāja tīrthānyetānyanuvraja // (105.2) Par.?
eṣa vai lomaśo nāma devarṣir amitadyutiḥ / (106.1) Par.?
sameṣyati tvayā caiva tena sārdham anuvraja // (106.2) Par.?
mayā ca saha dharmajña tīrthānyetānyanuvraja / (107.1) Par.?
prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ // (107.2) Par.?
yathā yayātir dharmātmā yathā rājā purūravāḥ / (108.1) Par.?
tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase // (108.2) Par.?
yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ / (109.1) Par.?
tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva // (109.2) Par.?
yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ / (110.1) Par.?
yathā vainyo mahātejās tathā tvam api viśrutaḥ // (110.2) Par.?
yathā ca vṛtrahā sarvān sapatnān nirdahat purā / (111.1) Par.?
tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi // (111.2) Par.?
svadharmavijitām urvīṃ prāpya rājīvalocana / (112.1) Par.?
khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā // (112.2) Par.?
vaiśampāyana uvāca / (113.1) Par.?
evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ / (113.2) Par.?
anujñāpya mahātmānaṃ tatraivāntaradhīyata // (113.3) Par.?
yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan / (114.1) Par.?
tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat // (114.2) Par.?
Duration=0.51964092254639 secs.