UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2626
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha / (1.2)
Par.?
nandām aparanandāṃ ca nadyau pāpabhayāpahe // (1.3)
Par.?
sa parvataṃ samāsādya hemakūṭam anāmayam / (2.1)
Par.?
acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ // (2.2)
Par.?
vāco yatrābhavan meghā upalāśca sahasraśaḥ / (3.1)
Par.?
nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ // (3.2)
Par.?
vāyur nityaṃ vavau yatra nityaṃ devaśca varṣati / (4.1)
Par.?
sāyaṃ prātaśca bhagavān dṛśyate havyavāhanaḥ // (4.2)
Par.?
evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ / (5.1)
Par.?
lomaśaṃ punar eva sma paryapṛcchat tad adbhutam // (5.2)
Par.?
lomaśa uvāca / (6.1)
Par.?
yathāśrutam idaṃ pūrvam asmābhir arikarśana / (6.2)
Par.?
tad ekāgramanā rājan nibodha gadato mama // (6.3)
Par.?
asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ / (7.1)
Par.?
anekaśatavarṣāyus tapasvī kopano bhṛśam // (7.2)
Par.?
sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha / (8.1)
Par.?
ya iha vyāharet kaścid upalān utsṛjes tadā // (8.2)
Par.?
vātaṃ cāhūya mā śabdam ityuvāca sa tāpasaḥ / (9.1)
Par.?
vyāharaṃś caiva puruṣo meghena vinivāryate // (9.2)
Par.?
evam etāni karmāṇi rājaṃs tena maharṣiṇā / (10.1)
Par.?
kṛtāni kānicit kopāt pratiṣiddhāni kānicit // (10.2)
Par.?
nandām abhigatān devān purā rājann iti śrutiḥ / (11.1)
Par.?
anvapadyanta sahasā puruṣā devadarśinaḥ // (11.2)
Par.?
te darśanam anicchanto devāḥ śakrapurogamāḥ / (12.1)
Par.?
durgaṃ cakrur imaṃ deśaṃ giripratyūharūpakam // (12.2)
Par.?
tadāprabhṛti kaunteya narā girim imaṃ sadā / (13.1)
Par.?
nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum // (13.2)
Par.?
nātaptatapasā śakyo draṣṭum eṣa mahāgiriḥ / (14.1)
Par.?
āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava // (14.2)
Par.?
iha devāḥ sadā sarve yajñān ājahrur uttamān / (15.1)
Par.?
teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata // (15.2)
Par.?
kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam / (16.1)
Par.?
yūpaprakārā bahavo vṛkṣāśceme viśāṃ pate // (16.2)
Par.?
devāśca ṛṣayaścaiva vasantyadyāpi bhārata / (17.1) Par.?
teṣāṃ sāyaṃ tathā prātardṛśyate havyavāhanaḥ // (17.2)
Par.?
ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate / (18.1)
Par.?
kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ // (18.2)
Par.?
tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi / (19.1)
Par.?
viśvāmitreṇa yatrograṃ tapas taptam anuttamam // (19.2)
Par.?
vaiśampāyana uvāca / (20.1)
Par.?
tatastatra samāplutya gātrāṇi sagaṇo nṛpaḥ / (20.2)
Par.?
jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm // (20.3)
Par.?
Duration=0.092193126678467 secs.