Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2578
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tān sarvān utsukān dṛṣṭvā pāṇḍavān dīnacetasaḥ / (1.2) Par.?
āśvāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt // (1.3) Par.?
brāhmaṇānumatān puṇyān āśramān bharatarṣabha / (2.1) Par.?
diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa // (2.2) Par.?
pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām / (3.1) Par.?
ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathāsmṛti // (3.2) Par.?
tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata / (4.1) Par.?
yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak // (4.2) Par.?
yatra sā gomatī puṇyā ramyā devarṣisevitā / (5.1) Par.?
yajñabhūmiś ca devānāṃ śāmitraṃ ca vivasvataḥ // (5.2) Par.?
tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ / (6.1) Par.?
śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhiḥ // (6.2) Par.?
yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ / (7.1) Par.?
eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet // (7.2) Par.?
mahānadī ca tatraiva tathā gayaśiro 'nagha / (8.1) Par.?
yatrāsau kīrtyate viprair akṣayyakaraṇo vaṭaḥ / (8.2) Par.?
yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho // (8.3) Par.?
sā ca puṇyajalā yatra phalgunāmā mahānadī / (9.1) Par.?
bahumūlaphalā cāpi kauśikī bharatarṣabha / (9.2) Par.?
viśvāmitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ // (9.3) Par.?
gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ / (10.1) Par.?
ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ // (10.2) Par.?
pāñcāleṣu ca kauravya kathayanty utpalāvatam / (11.1) Par.?
viśvāmitro 'yajad yatra śakreṇa saha kauśikaḥ / (11.2) Par.?
yatrānuvaṃśaṃ bhagavāñjāmadagnyas tathā jagau // (11.3) Par.?
viśvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm / (12.1) Par.?
kanyakubje 'pibat somam indreṇa saha kauśikaḥ / (12.2) Par.?
tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt // (12.3) Par.?
pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam / (13.1) Par.?
gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam // (13.2) Par.?
yatrāyajata bhūtātmā pūrvam eva pitāmahaḥ / (14.1) Par.?
prayāgam iti vikhyātaṃ tasmād bharatasattama // (14.2) Par.?
agastyasya ca rājendra tatrāśramavaro mahān / (15.1) Par.?
hiraṇyabinduḥ kathito girau kālañjare nṛpa // (15.2) Par.?
atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ / (16.1) Par.?
mahendro nāma kauravya bhārgavasya mahātmanaḥ // (16.2) Par.?
ayajad yatra kaunteya pūrvam eva pitāmahaḥ / (17.1) Par.?
yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira // (17.2) Par.?
yatrāsau brahmaśāleti puṇyā khyātā viśāṃ pate / (18.1) Par.?
dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam // (18.2) Par.?
pavitro maṅgalīyaśca khyāto loke sanātanaḥ / (19.1) Par.?
kedāraśca mataṃgasya mahān āśrama uttamaḥ // (19.2) Par.?
kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ / (20.1) Par.?
naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān // (20.2) Par.?
yatra devavanaṃ ramyaṃ tāpasair upaśobhitam / (21.1) Par.?
bāhudā ca nadī yatra nandā ca girimūrdhani // (21.2) Par.?
tīrthāni saritaḥ śailāḥ puṇyānyāyatanāni ca / (22.1) Par.?
prācyāṃ diśi mahārāja kīrtitāni mayā tava // (22.2) Par.?
tisṛṣvanyāsu puṇyāni dikṣu tīrthāni me śṛṇu / (23.1) Par.?
saritaḥ parvatāṃścaiva puṇyānyāyatanāni ca // (23.2) Par.?
Duration=0.13659906387329 secs.