Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2579
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhaumya uvāca / (1.1) Par.?
dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthāni bhārata / (1.2) Par.?
vistareṇa yathābuddhi kīrtyamānāni bhārata // (1.3) Par.?
yasyām ākhyāyate puṇyā diśi godāvarī nadī / (2.1) Par.?
bahvārāmā bahujalā tāpasācaritā śubhā // (2.2) Par.?
veṇṇā bhīmarathī cobhe nadyau pāpabhayāpahe / (3.1) Par.?
mṛgadvijasamākīrṇe tāpasālayabhūṣite // (3.2) Par.?
rājarṣes tatra ca sarinnṛgasya bharatarṣabha / (4.1) Par.?
ramyatīrthā bahujalā payoṣṇī dvijasevitā // (4.2) Par.?
api cātra mahāyogī mārkaṇḍeyo mahātapāḥ / (5.1) Par.?
anuvaṃśyāṃ jagau gāthāṃ nṛgasya dharaṇīpateḥ // (5.2) Par.?
nṛgasya yajamānasya pratyakṣam iti naḥ śrutam / (6.1) Par.?
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ // (6.2) Par.?
māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ śivam / (7.1) Par.?
yūpaś ca bharataśreṣṭha varuṇasrotase girau // (7.2) Par.?
praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā / (8.1) Par.?
tāpasānām araṇyāni kīrtitāni yathāśruti // (8.2) Par.?
vedī śūrpārake tāta jamadagner mahātmanaḥ / (9.1) Par.?
ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata // (9.2) Par.?
aśokatīrthaṃ martyeṣu kaunteya bahulāśramam / (10.1) Par.?
agastyatīrthaṃ pāṇḍyeṣu vāruṇaṃ ca yudhiṣṭhira // (10.2) Par.?
kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣveva nararṣabha / (11.1) Par.?
tāmraparṇīṃ tu kaunteya kīrtayiṣyāmi tāṃ śṛṇu // (11.2) Par.?
yatra devais tapas taptaṃ mahad icchadbhir āśrame / (12.1) Par.?
gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata // (12.2) Par.?
śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ / (13.1) Par.?
hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ // (13.2) Par.?
tatraiva tṛṇasomāgneḥ sampannaphalamūlavān / (14.1) Par.?
āśramo 'gastyaśiṣyasya puṇyo devasabhe girau // (14.2) Par.?
vaiḍūryaparvatas tatra śrīmān maṇimayaḥ śivaḥ / (15.1) Par.?
agastyasyāśramaś caiva bahumūlaphalodakaḥ // (15.2) Par.?
surāṣṭreṣvapi vakṣyāmi puṇyānyāyatanāni ca / (16.1) Par.?
āśramān saritaḥ śailān sarāṃsi ca narādhipa // (16.2) Par.?
camasonmajjanaṃ viprās tatrāpi kathayantyuta / (17.1) Par.?
prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira // (17.2) Par.?
tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham / (18.1) Par.?
ujjayantaś ca śikharī kṣipraṃ siddhikaro mahān // (18.2) Par.?
tatra devarṣivaryeṇa nāradenānukīrtitaḥ / (19.1) Par.?
purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira // (19.2) Par.?
puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite / (20.1) Par.?
ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate // (20.2) Par.?
puṇyā dvāravatī tatra yatrāste madhusūdanaḥ / (21.1) Par.?
sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ // (21.2) Par.?
ye ca vedavido viprā ye cādhyātmavido janāḥ / (22.1) Par.?
te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam // (22.2) Par.?
pavitrāṇāṃ hi govindaḥ pavitraṃ param ucyate / (23.1) Par.?
puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam // (23.2) Par.?
trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ / (24.1) Par.?
āste harir acintyātmā tatraiva madhusūdanaḥ // (24.2) Par.?
Duration=0.096909046173096 secs.