Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2582
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhaumya uvāca / (1.1) Par.?
avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi / (1.2) Par.?
yāni tatra pavitrāṇi puṇyānyāyatanāni ca // (1.3) Par.?
priyaṅgvāmravanopetā vānīravanamālinī / (2.1) Par.?
pratyaksrotā nadī puṇyā narmadā tatra bhārata // (2.2) Par.?
niketaḥ khyāyate puṇyo yatra viśravaso muneḥ / (3.1) Par.?
jajñe dhanapatir yatra kubero naravāhanaḥ // (3.2) Par.?
vaiḍūryaśikharo nāma puṇyo girivaraḥ śubhaḥ / (4.1) Par.?
divyapuṣpaphalās tatra pādapā haritacchadāḥ // (4.2) Par.?
tasya śailasya śikhare saras tatra ca dhīmataḥ / (5.1) Par.?
praphullanalinaṃ rājan devagandharvasevitam // (5.2) Par.?
bahvāścaryaṃ mahārāja dṛśyate tatra parvate / (6.1) Par.?
puṇye svargopame divye nityaṃ devarṣisevite // (6.2) Par.?
hradinī puṇyatīrthā ca rājarṣes tatra vai sarit / (7.1) Par.?
viśvāmitranadī pārā puṇyā parapuraṃjaya // (7.2) Par.?
yasyās tīre satāṃ madhye yayātir nahuṣātmajaḥ / (8.1) Par.?
papāta sa punar lokāṃllebhe dharmān sanātanān // (8.2) Par.?
tatra puṇyahradas tāta mainākaś caiva parvataḥ / (9.1) Par.?
bahumūlaphalo vīra asito nāma parvataḥ // (9.2) Par.?
āśramaḥ kakṣasenasya puṇyas tatra yudhiṣṭhira / (10.1) Par.?
cyavanasyāśramaścaiva khyātaḥ sarvatra pāṇḍava / (10.2) Par.?
tatrālpenaiva sidhyanti mānavās tapasā vibho // (10.3) Par.?
jambūmārgo mahārāja ṛṣīṇāṃ bhāvitātmanām / (11.1) Par.?
āśramaḥ śāmyatāṃ śreṣṭha mṛgadvijagaṇāyutaḥ // (11.2) Par.?
tataḥ puṇyatamā rājan satataṃ tāpasāyutā / (12.1) Par.?
ketumālā ca medhyā ca gaṅgāraṇyaṃ ca bhūmipa / (12.2) Par.?
khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam // (12.3) Par.?
pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata / (13.1) Par.?
vaikhānasānāṃ siddhānām ṛṣīṇām āśramaḥ priyaḥ // (13.2) Par.?
apyatra saṃstavārthāya prajāpatir atho jagau / (14.1) Par.?
puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃ vara // (14.2) Par.?
manasāpyabhikāmasya puṣkarāṇi manasvinaḥ / (15.1) Par.?
pāpāṇi vipraṇaśyanti nākapṛṣṭhe ca modate // (15.2) Par.?
Duration=0.078233003616333 secs.