Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2583
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhaumya uvāca / (1.1) Par.?
udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai / (1.2) Par.?
tāni te kīrtayiṣyāmi puṇyānyāyatanāni ca // (1.3) Par.?
sarasvatī puṇyavahā hradinī vanamālinī / (2.1) Par.?
samudragā mahāvegā yamunā yatra pāṇḍava // (2.2) Par.?
tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ śivam / (3.1) Par.?
yatra sārasvatair iṣṭvā gacchantyavabhṛthaṃ dvijāḥ // (3.2) Par.?
puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha / (4.1) Par.?
sahadevo 'yajad yatra śamyākṣepeṇa bhārata // (4.2) Par.?
etasminn eva cārtheyam indragītā yudhiṣṭhira / (5.1) Par.?
gāthā carati loke 'smin gīyamānā dvijātibhiḥ // (5.2) Par.?
agnayaḥ sahadevena ye citā yamunām anu / (6.1) Par.?
śataṃ śatasahasrāṇi sahasraśatadakṣiṇāḥ // (6.2) Par.?
tatraiva bharato rājā cakravartī mahāyaśāḥ / (7.1) Par.?
viṃśatiṃ sapta cāṣṭau ca hayamedhān upāharat // (7.2) Par.?
kāmakṛd yo dvijātīnāṃ śrutas tāta mayā purā / (8.1) Par.?
atyantam āśramaḥ puṇyaḥ sarakas tasya viśrutaḥ // (8.2) Par.?
sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā / (9.1) Par.?
vālakhilyair mahārāja yatreṣṭam ṛṣibhiḥ purā // (9.2) Par.?
dṛṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira / (10.1) Par.?
tatra vaivarṇyavarṇau ca supuṇyau manujādhipa // (10.2) Par.?
vedajñau vedaviditau vidyāvedavidāv ubhau / (11.1) Par.?
yajantau kratubhir nityaṃ puṇyair bharatasattama // (11.2) Par.?
sametya bahuśo devāḥ sendrāḥ savaruṇāḥ purā / (12.1) Par.?
viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai // (12.2) Par.?
ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ / (13.1) Par.?
palāśakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ // (13.2) Par.?
yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam / (14.1) Par.?
svaṃ svaṃ toyam upādāya parivāryopatasthire // (14.2) Par.?
api cātra mahārāja svayaṃ viśvāvasur jagau / (15.1) Par.?
imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ // (15.2) Par.?
yajamānasya vai devāñjamadagner mahātmanaḥ / (16.1) Par.?
āgamya saritaḥ sarvā madhunā samatarpayan // (16.2) Par.?
gandharvayakṣarakṣobhir apsarobhiś ca śobhitam / (17.1) Par.?
kirātakiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam // (17.2) Par.?
bibheda tarasā gaṅgā gaṅgādvāre yudhiṣṭhira / (18.1) Par.?
puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam // (18.2) Par.?
sanatkumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā / (19.1) Par.?
parvataśca purur nāma yatra jātaḥ purūravāḥ // (19.2) Par.?
bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ / (20.1) Par.?
sa rājann āśramaḥ khyāto bhṛgutuṅgo mahāgiriḥ // (20.2) Par.?
yacca bhūtaṃ bhaviṣyacca bhavacca puruṣarṣabha / (21.1) Par.?
nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottamaḥ // (21.2) Par.?
tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīm anu / (22.1) Par.?
āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ // (22.2) Par.?
uṣṇatoyavahā gaṅgā śītatoyavahāparā / (23.1) Par.?
suvarṇasikatā rājan viśālāṃ badarīm anu // (23.2) Par.?
ṛṣayo yatra devāś ca mahābhāgā mahaujasaḥ / (24.1) Par.?
prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum // (24.2) Par.?
yatra nārāyaṇo devaḥ paramātmā sanātanaḥ / (25.1) Par.?
tatra kṛtsnaṃ jagat pārtha tīrthānyāyatanāni ca // (25.2) Par.?
tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapovanam / (26.1) Par.?
tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ // (26.2) Par.?
ādidevo mahāyogī yatrāste madhusūdanaḥ / (27.1) Par.?
puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu mā // (27.2) Par.?
etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate / (28.1) Par.?
kīrtitāni naraśreṣṭha tīrthānyāyatanāni ca // (28.2) Par.?
etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ / (29.1) Par.?
ṛṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ // (29.2) Par.?
caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ / (30.1) Par.?
bhrātṛbhiś ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi // (30.2) Par.?
Duration=0.15834522247314 secs.