Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2631
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vibhāṇḍaka uvāca / (1.1) Par.?
rakṣāṃsi caitāni caranti putra rūpeṇa tenādbhutadarśanena / (1.2) Par.?
atulyarūpāṇyatighoravanti vighnaṃ sadā tapasaś cintayanti // (1.3) Par.?
surūparūpāṇi ca tāni tāta pralobhayante vividhair upāyaiḥ / (2.1) Par.?
sukhācca lokācca nipātayanti tānyugrakarmāṇi munīn vaneṣu // (2.2) Par.?
na tāni seveta munir yatātmā satāṃ lokān prārthayānaḥ kathaṃcit / (3.1) Par.?
kṛtvā vighnaṃ tāpasānāṃ ramante pāpācārās tapasas tānyapāpa // (3.2) Par.?
asajjanenācaritāni putra pāpānyapeyāni madhūni tāni / (4.1) Par.?
mālyāni caitāni na vai munīnāṃ smṛtāni citrojjvalagandhavanti // (4.2) Par.?
lomaśa uvāca / (5.1) Par.?
rakṣāṃsi tānīti nivārya putraṃ vibhāṇḍakas tāṃ mṛgayāṃ babhūva / (5.2) Par.?
nāsādayāmāsa yadā tryaheṇa tadā sa paryāvavṛta āśramāya // (5.3) Par.?
yadā punaḥ kāśyapo vai jagāma phalānyāhartuṃ vidhinā śrāmaṇena / (6.1) Par.?
tadā punar lobhayituṃ jagāma sā veśayoṣā munim ṛśyaśṛṅgam // (6.2) Par.?
dṛṣṭvaiva tām ṛśyaśṛṅgaḥ prahṛṣṭaḥ saṃbhrāntarūpo 'bhyapatat tadānīm / (7.1) Par.?
provāca caināṃ bhavata āśramāya gacchāva yāvan na pitā mamaiti // (7.2) Par.?
tato rājan kāśyapasyaikaputraṃ praveśya yogena vimucya nāvam / (8.1) Par.?
pralobhayantyo vividhair upāyair ājagmur aṅgādhipateḥ samīpam // (8.2) Par.?
saṃsthāpya tām āśramadarśane tu saṃtāritāṃ nāvam atīva śubhrām / (9.1) Par.?
tīrād upādāya tathaiva cakre rājāśramaṃ nāma vanaṃ vicitram // (9.2) Par.?
antaḥpure taṃ tu niveśya rājā vibhāṇḍakasyātmajam ekaputram / (10.1) Par.?
dadarśa devaṃ sahasā pravṛṣṭam āpūryamāṇaṃ ca jagajjalena // (10.2) Par.?
sa lomapādaḥ paripūrṇakāmaḥ sutāṃ dadāvṛśyaśṛṅgāya śāntām / (11.1) Par.?
krodhapratīkārakaraṃ ca cakre gobhiśca mārgeṣvabhikarṣaṇaṃ ca // (11.2) Par.?
vibhāṇḍakasyāvrajataḥ sa rājā paśūn prabhūtān paśupāṃśca vīrān / (12.1) Par.?
samādiśat putragṛddhī maharṣir vibhāṇḍakaḥ paripṛcched yadā vaḥ // (12.2) Par.?
sa vaktavyaḥ prāñjalibhir bhavadbhiḥ putrasya te paśavaḥ karṣaṇaṃ ca / (13.1) Par.?
kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ // (13.2) Par.?
athopāyāt sa muniś caṇḍakopaḥ svam āśramaṃ mūlaphalāni gṛhya / (14.1) Par.?
anveṣamāṇaśca na tatra putraṃ dadarśa cukrodha tato bhṛśaṃ saḥ // (14.2) Par.?
tataḥ sa kopena vidīryamāṇa āśaṅkamāno nṛpater vidhānam / (15.1) Par.?
jagāma campāṃ pradidhakṣamāṇas tam aṅgarājaṃ viṣayaṃ ca tasya // (15.2) Par.?
sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān ghoṣān samāsāditavān samṛddhān / (16.1) Par.?
gopaiśca tair vidhivat pūjyamāno rājeva tāṃ rātrim uvāsa tatra // (16.2) Par.?
samprāpya satkāram atīva tebhyaḥ provāca kasya prathitāḥ stha saumyāḥ / (17.1) Par.?
ūcus tatas te 'bhyupagamya sarve dhanaṃ tavedaṃ vihitaṃ sutasya // (17.2) Par.?
deśe tu deśe tu sa pūjyamānas tāṃścaiva śṛṇvan madhurān pralāpān / (18.1) Par.?
praśāntabhūyiṣṭharajāḥ prahṛṣṭaḥ samāsasādāṅgapatiṃ purastham // (18.2) Par.?
sampūjitas tena nararṣabheṇa dadarśa putraṃ divi devaṃ yathendram / (19.1) Par.?
śāntāṃ snuṣāṃ caiva dadarśa tatra saudāminīm uccarantīṃ yathaiva // (19.2) Par.?
grāmāṃśca ghoṣāṃś ca sutaṃ ca dṛṣṭvā śāntāṃ ca śānto 'sya paraḥ sa kopaḥ / (20.1) Par.?
cakāra tasmai paramaṃ prasādaṃ vibhāṇḍako bhūmipater narendra // (20.2) Par.?
sa tatra nikṣipya sutaṃ maharṣir uvāca sūryāgnisamaprabhāvam / (21.1) Par.?
jāte putre vanam evāvrajethā rājñaḥ priyāṇyasya sarvāṇi kṛtvā // (21.2) Par.?
sa tadvacaḥ kṛtavān ṛśyaśṛṅgo yayau ca yatrāsya pitā babhūva / (22.1) Par.?
śāntā cainaṃ paryacarad yathāvat khe rohiṇī somam ivānukūlā // (22.2) Par.?
arundhatī vā subhagā vasiṣṭhaṃ lopāmudrā vāpi yathā hyagastyam / (23.1) Par.?
nalasya vā damayantī yathābhūd yathā śacī vajradharasya caiva // (23.2) Par.?
nāḍāyanī cendrasenā yathaiva vaśyā nityaṃ mudgalasyājamīḍha / (24.1) Par.?
tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra // (24.2) Par.?
tasyāśramaḥ puṇya eṣo vibhāti mahāhradaṃ śobhayan puṇyakīrteḥ / (25.1) Par.?
atra snātaḥ kṛtakṛtyo viśuddhas tīrthānyanyānyanusaṃyāhi rājan // (25.2) Par.?
Duration=0.37859988212585 secs.